कोकिल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोकिलः, पुं, (कुक् आदाने + “सलिकल्यनिमहि भडि- भण्डिशण्डिपिण्डितुण्डिकुकिभूभ्य इलच्” । उणां १ । ५५ । इति इलच् ।) स्वनामख्यातकृष्णवर्णमधु- रस्वरपक्षी । (यथा, रामायणे । २ । ५२ । २ । “भास्करोदयकालोऽयं गता भगवती निशा । असौ सुकृष्णविहगः कोकिलस्तात ! कूजति” ॥) तत्पर्य्यायः । वनप्रियः २ परभृतः ३ पिकः ४ । इत्यमरः । २ । ५ । १९ ॥ परपुष्टः ५ कालः ६ वसन्तदूतः ७ ताम्राक्षः ८ गन्धर्व्वः ९ मधुगायनः १० वासन्तः ११ कलकण्ठः १२ कामान्धः १३ काकलीरवः १४ कुहूरवः १५ अन्यपुष्टः १६ मत्तः १७ मदनपाठकः १८ । इति राजनिर्घण्टः ॥ (अस्य गुणा यथा, -- हारीते १ स्थाने ११ अध्याये । “कोकिलः श्लेष्मलो ज्ञेयः पित्तसंशमनस्तथा” ॥ मूषिककल्पान्तर्गतशुक्र-विष-जातीयविशेषः । तद्दंशनजनितलक्षणानि यथा, -- “ग्रन्थयः कोकिलेनोग्रा ज्वरो दाहश्च दारुणः” ॥ इति सुश्रुतेन कल्पस्थाने षष्ठाध्याय उक्तम् ॥) अङ्गारः । इति त्रिकाण्डशेषः । (छन्दोविशेषः । इति वृत्तरत्नाकरः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोकिल पुं।

कोकिलः

समानार्थक:वनप्रिय,परभृत,कोकिल,पिक

2।5।19।2।3

कर्करेटुः करेटुः स्यात्कृकणक्रकरौ समौ। वनप्रियः परभृतः कोकिलः पिक इत्यपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोकिल¦ पुंस्त्री कुक--इलच्। स्वनामख्याते पक्षिणि अमरः।
“पुस्कोकिलो यन्मधुरं चुकूज” कुम॰ स्त्रियाम् जाति-त्वऽपि--अजा॰ टाप्।
“कोकिलाकलरवो वनेवने नून-मल निगडो भविष्यति” उद्भटः।
“अवक्रुष्टः कोकि-ति” सि॰ की॰
“र तदूतिपदेपु कोकिलाम्” कुमा॰
“कोकिलामञ्जुवादिनीम्” रघुः। अङ्गारे पु॰ त्रिका॰[Page2261-b+ 38] संज्ञायां कन्।
“हयदशभिर्नजौ भजजला गुरु नद्द-टकम्। मुनिगुहकार्णवैः कृतयति वद कोकिलकम्” वृ॰ र॰ उक्ते

२ छन्दोभेदे न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोकिल¦ m. (-लः)
1. The Kokila or Koil, the black or Indian cuckoo, (Cuculus Indicus.)
2. A firebrand, a lighted coal. E. कुक् to seize, (the heart,) and इलच् affix: the Kokila makes a prominent figure in Hindu poetry, and is supposed, by his musical cry, to inspire pleasing and tender emotions.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोकिलः [kōkilḥ] ला [lā], ला [कुल-इलच् Uṇ.1.54.]

The (Indian or black) cuckoo; पुंस्कोकिलो यन्मधुरं चुकूज Ku.3.32;4.16; R.12.39.

A fire-brand. -Comp. -आवासः, -उत्सवः the mango tree. -इक्षुः a kind of sugar-cane. -प्रियः (in music) a kind of measure. -व्रतम् N. of an observance.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोकिल m. ( onomat. ; कुक्Un2. )the Kokila or Koil (black or Indian cuckoo Page312,2 ; frequently alluded to in Hindu poetry , its musical cry being supposed to inspire tender emotions) MBh. R. etc.

कोकिल m. a kind of mouse Sus3r. Asht2a7n3g.

कोकिल m. a kind of snake Gal.

कोकिल m. a kind of venomous insect Sus3r.

कोकिल m. a kind of sugar-cane(See. ले-क्षु) Gal.

कोकिल m. a lighted coal L.

कोकिल m. N. of an author Bhojapr. S3u1dradh.

कोकिल m. of a राज-पुत्र(considered as a ऋषि) , Ka1t2h. Anukr.

कोकिल m. of a mouse MBh. v , 5444

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--said ‘कुह’, and the time came to be known कुहू। Br. II. २५. २९; २८. ५८.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KOKILA : See under Ḍiṇḍika.


_______________________________
*10th word in left half of page 414 (+offset) in original book.

KOLIKA (KOKILA) : This is the name of a rat. Kokila is a character in the story known as Biḍālopākhyāna, told by Nārada to Dhṛtarāṣṭra. Once a cat began to perform penance holding up both of its hands, on the bank of the Gaṅgā. After a long time birds and rats began to come very close to it believing that it would not hurt them. They made the cat their leader. The wicked cat daily ate a rat secretly. Thus the body of the cat grew stronger day by day and there appeared a steady decrease in the number of the rats. Among them there was a wise rat called Kokila. He understood the deceit played by the cat. So proclaiming independence he and his fellows ran away and saved themselves. (M.B. Udyoga Parva, Chapter 160).


_______________________________
*1st word in right half of page 414 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kokila, a very frequent word in the Epic and later, denoting the cuckoo, is only inferred for the Vedic period from its being the name of a Rājaputra in the Kāṭhaka Anukramaṇī.[१]

  1. Weber, Indische Studien, 3, 460.
"https://sa.wiktionary.org/w/index.php?title=कोकिल&oldid=497375" इत्यस्माद् प्रतिप्राप्तम्