खर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खरम्, क्ली, (खाय अन्तरिन्द्रियाय खस्य वा तीव्रता- रूपगुणं रातीति । ख + रा + कः ।) तीव्रम् । तत्पर्य्यायः । तिग्मम् २ तीक्ष्णम् ३ ॥ इत्य- मरः । १ । ३ । ३५ ॥ (यथा, भागवते । ७ । ८ । २८ । “कृत्वाऽट्टहासं खरमुत् स्वनोल्वणं निमीलिताक्षं जगृहे महाजवः ॥” तद्वति त्रि । यथा, रघुवंशे । ८ । ९ । “न खरो न च भूयसा मृदुः पवमानः पृथिवीरुहानिव ॥”)

खरः, पुं, (खं मुखकुहरं छिद्रंमतिशयेनास्या- स्तीति । रः ।) गर्द्दभः । इत्यमरः । २ । ९ । ७७ (यथा, मनुः । २ । २०१ । “परीवादात् खरो भवति श्वा वै भवति निन्दकः ॥” अश्वतरः । यथा, तत्रैव । ११ । २० । “उष्ट्रयानं समारुह्य खरयानन्तु कामतः ॥”) घर्म्मः । इति मेदिनी ॥ निष्ठुरः । राक्षसविशेषः । स तु रावणभ्राता । इतिं हेमचन्द्रः ॥ (यथा, रामायणे । १ । ३ । २० । “वधं खरत्रिशिरसोरुत्थानं रावणस्य च ॥”) दैत्यः । इति त्रिकाण्डशेषः ॥ (यथा, भाग- वते । २ । ७ । ३४ । “ये च प्रलम्बखरदर्दुरकेश्यरिष्ट- मल्लेभकंसयवनाः कुजपौण्ड्रकाद्याः ॥”) कण्टकिवृक्षविशेषः । इत्यजयः ॥ कङ्कः । काकः । कुररपक्षी । इति राजनिर्घण्टः ॥ (वत्सर- विशेषः । यथा, ज्योतिषतत्त्वे । “उपद्रुतं जगत् सर्व्वं तस्करैर्मूषिकैः खगैः । पीडिताश्च प्रजाः सर्व्वाः देशभङ्गः खरे प्रिये ! ॥” कठिनम् । रविपार्श्वगः । पश्चिमद्वारगृहम् । इति शब्दार्थचिन्तामणिः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खर पुं।

अत्युष्णम्

समानार्थक:तिग्म,तीक्ष्ण,खर

1।3।35।2।3

कोष्णं कवोष्णं मन्दोष्णं कदुष्णं त्रिषु तद्वति। तिग्मं तीक्ष्णं खरं तद्वन्मृगतृष्णा मरीचिका॥

पदार्थ-विभागः : , द्रव्यम्, तेजः

खर पुं।

गर्दभः

समानार्थक:चक्रीवत्,वालेय,रासभ,गर्दभ,खर

2।9।77।2।5

उष्ट्रोरभ्राजवृन्दे स्यादौष्ट्रकौरभ्रकाजकम्. चक्रीवन्तस्तु वालेया रासभा गर्दभाः खराः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खर¦ पु॰ ख मुखविलमतिशयेनास्त्यस्य र खमिन्द्रियंलाति ला--क वा रलयोरेकत्वम्।

१ गर्द्दभे।

२ अश्वतरेअमरः

३ राक्षसभेदे च हेम॰‘ चेरतुः खरदूषणावि’ तिभट्टिः।
“वसतस्तस्य रामस्य ततः शूर्पनखाकृतम्। खरे-णासीत् महद्वैरं जनस्थाननिवासिना,। रक्षार्थं ताप-सानान्तु राघवो धर्मवत्सलः। चतुर्द्दश सहस्राणि जवानभुबि राक्षसान्। दूषणञ्च खरञ्चैव, निहत्य सुमहाबलौ। चक्रे क्षेमं पुनर्धीमान् धर्मारण्यं स राघवः” भा॰ व॰

२७

६ अ॰।

४ कण्टकि{??}भिदे, अजयः

५ काके,अजयपालः

६ कङ्कविहगे,

७ कुररपक्षिणि, राजनि॰

६ ॰ संवत्सरमध्ये पञ्चविंशतितमे

८ वर्षभेदे तत्फलं यथा।
“उपद्रुतं जगत्सर्वं तस्करैर्मूषिकैः खगैः। पीडिताश्चप्रजाः सर्वाः देशभङ्गः खरे प्रिये!” ज्यो॰ त॰।

९ रवि-पार्श्वचरे

१० पश्चिमद्वारगृहे शब्दच॰

११ तिग्मस्पर्शे च।

१२ तद्वति, त्रि॰ अमरः। खरकिरणः खरांशुः

१३ कठिने चत्रि॰
“खरविशदमभ्यवहार्य्यं भक्ष्यमिति” पा॰ भाष्यम्।

१४ देवताडवृक्षे स्त्री टाप् अमरः

१५ धर्म्मे मेदि॰।

१६ निष्ठुरेहेम॰।

१७ दैत्यभेदे त्रिका॰। जातित्वे सर्वत्र स्त्रियां ङीष्। [Page2467-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खर¦ mfn. (-रः-रा-रं)
1. Hot.
2. Sharp, pungent.
3. Sharp, sharp-edged, cutting.
4. Cruel, harsh. mn. (-रः-रं) Heat. m. (-रः)
1. An ass.
2. A Rakshasa, the brother of RAVANA.
3. A Daitya or demon in general.
4. A sort of prickly nightshade.
5. A crow.
6. A heron.
7. An osprey. f. (-रा) A kind of grass, (Andropogon serratus. E. ख an organ of sense, and रा to get or give, affix क।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खर [khara], a. [opp. मृदु, श्लक्ष्ण, द्रव)

Hard, rough, solid.

Severe, sharp, strict, R.8.9; स्मरः खरः खलः कान्तः Kāv.1.59.

Pungent, acid.

Dense, thick.

Hurtful, injurious, cutting, smart (words).

Sharpedged; देहि खरनयनशस्घातम् Gīt.1.

Hot; खरांशुः &c.

Cruel; Rām.6.59.17.

रः An ass, Ms.2.21; 4.115,12,8.37; Y.2.16.

A mule.

A heron.

A crow.

A kind of prickly nightshade.

A quadrangular mound of earth for receiving the sacrificial vessels.

A Daitya or demon in general

An attendant of (a) Sūrya, (b) Śiva.

N. of a demon, half-brother of Rāvaṇa and slain by Rāma; R.12.42.

N. of the 25th year of the sixty years cycle; खरो बालेयवर्षयोः Nm. -रम् ind. In a sharp way; Rām.3.-Comp. -अंशुः, -करः, -रश्मिः the sun. -अब्दाङ्कुरकः lapis lazuli. -उष्ट्रम् ass and camel; सममेषां विवीते$पि खरोष्ट्रं महिषीसमम् Y.2.16. -कण्डूयनम् making worse any evil; Mb.3.

कुटी a stable for asses.

a barber's shop; a barber's bag तत्वं खरकुटीः पश्य Mbh.IV.1.3.-कोणः, -क्वाणः the francoline partridge. -कोमलः the month of Jyeṣttod;ha.

गृहम्, गेहम् a stable for asses.

a tent. -चर्मा a crocodile; Gīrvāṇa. -णस्, -णस a. sharp-nosed. -दण्डम् a lotus; खरदण्डजलाशयम् Bhāg.4. 6.29. -दला the opposite-leaved fig-tree. -दूषणः the thorn apple. -ध्वंसिन् m. an epithet of Rāma, who killed the demon खर; मध्यं पातु खरध्वंसी Rāma-rakṣā. -नादः the braying of an ass. -नालः a lotus; नार्वाग्गतस्तत्खरनालनाल- नाभिं विचिन्वंस्तदविन्दताजः Bhāg.3.8.19. -पात्रम् an iron vessel. -पादाढ्यः the wood-apple. -पालः a wooden vessel.-प्रियः a pigeon. -यानम् a donkey-cart; Ms.11.21.-लोमन् a kind of serpent; L. D. B. -वृषभः a jack-ass.

शब्दः the braying of an ass.

an osprey. -शाला a stable for asses. -सारम् iron. -स्पर्श a. sharp, hot (wind); वायुर्वाति खरस्पर्शः Bhāg.1.14.16. -स्वरा wild jasmine.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खर mf( आ)n. hard , harsh , rough , sharp , pungent , acid (opposed to मृदुand श्लक्ष्ण) MBh. R. etc.

खर mf( आ)n. solid (opposed to द्रव, fluid) Pa1n2. 7-3 , 69 Pat. Ka1s3. on Pa1n2. 2-1 , 35 and iv , 2 , 16

खर mf( आ)n. dense (clouds) R. vi , 87 , 3

खर mf( आ)n. sharp , hot (wind) Sus3r. i , 20 , 22

खर mf( आ)n. hurtful , injurious , cutting (as speech or word) MBh. R. etc.

खर mf( आ)n. sharp-edged L.

खर mf( आ)n. cruel W.

खर m. a donkey (so called from his cry) Ka1tyS3r. Mn. MBh. etc.

खर m. a mule L.

खर m. an osprey L.

खर m. a heron L.

खर m. a crow L.

खर m. a thorny plant (sort of prickly nightshade or perhaps Alhagi Maurorum) L.

खर m. N. of a fragrant substance Gal.

खर m. a quadrangular mound of earth for receiving the sacrificial vessels(See. ?) S3Br. v , 1 , 2 , 15

खर m. xiv A1s3vS3r. Ka1tyS3r.

खर m. a place arranged for building a house upon , N. of the 25th year of the sixty years' बृहस्पतिcycle VarBr2S.

खर m. a दैत्यor demon L.

खर m. N. of the असुरधेनुकHariv. 3114 BhP. ii , 7 , 34

खर m. N. of a रक्षस्slain by राम(younger brother of रावण) MBh. iii , 15896 R. BhP. Ragh.

खर m. N. of an attendant [of the Sun (= धर्म) L. ; of शिवL. ]

खर m. of a रुद्र(?) Hariv. ( v.l. )

खर m. " a she-mule "See. खरी-वात्सल्य

खर m. N. of one of the mothers in स्कन्द's retinue MBh. ix , 2624.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--vanquished by कृष्ण. भा. II. 7. ३४. [page१-497+ ३२]
(II)--शिव cursed to become Khara by the sages of दारुवन inadvertently--described. फलकम्:F1:  Br. II. २७. 5-२०.फलकम्:/F Donkey born of सुग्रीवि. फलकम्:F2:  M. 6. ३३.फलकम्:/F
(III)--a son of Vijvara. Br. III. 6. ३३.
(IV)--a son of विश्रवस् and पुष्पोत्कट; फलकम्:F1:  Br. III. 8. ५५; वा. ७०. ४९; ९९. ४०६.फलकम्:/F a राक्- षस in the third talam (Vitalam); फलकम्:F2:  भा. IX. १०. 9; वा. ५०. २७.फलकम्:/F in the तारकमाय; फलकम्:F3:  M. १७३. १७; १७७. 7.फलकम्:/F killed by राम. फलकम्:F4:  Br. II. २०. २८; Vi. IV. 4. ९६.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KHARA I : A giant (Rākṣasa). Khara and Atikāya were the rebirths of Madhu and Kaiṭabha. For details see under Kaiṭabha and Atikāya.

1) Birth and genealogy. Mahābhārata mentions as follows about the birth of this giant:--Viśravas was born from Pulastya the son of Brahmā. Kubera was born from Viśravas. Kubera ruled over Laṅkā. Viśravas who had no one to help him once looked with anger at Kubera, who, understanding the wish of his father gave him three giantesses named Puṣpotkaṭā, Rākā and Mālinī as attendants. They attended on him faithfully and Viśravas was pleased with them. To Viśravas two sons named Rāvaṇa and Kumbhakarṇa were born by Puṣpotkaṭā, Vibhīṣaṇa was born by Mālinī and the twin sister and brother Śūrpaṇakhā and Khara were born by Rākā. By and by Khara became a famous archer. Rāvaṇa, Kumbhakarṇa and Vibhīṣaṇa perform- ed penance to obtain boons and Khara and Śūrpa- ṇakhā stayed with them to serve them. (M.B. Vana Parva, Chapter 275).

2) Other brothers. Khara had two other brothers Dūṣaṇa and Triśiras. (Uttara Rāmāyaṇa).

3) The slaughter of Khara. While Śrī Rāma, Sītā and Lakṣmaṇa were staying in the forest of Daṇḍakāraṇya Śūrpaṇakhā the sister of Khara came there once and tried to get one of the brothers Śrī Rāma and Lakṣmaṇa as her husband. Lakṣmaṇa cut off her nose and ears. She went to Khara, Dūṣaṇa and Triśiras and lamented before them. The three of them immediately started with an army of fourteen thousand giants and fought with Rāma and Lakṣmaṇa, who killed every one of them. (Vālmīki Rāmāyaṇa, Araṇyakāṇḍa, Sargas 19 to 30).


_______________________________
*2nd word in left half of page 410 (+offset) in original book.

KHARA II : Another giant who helped Rāvaṇa in the battle between Rāma and Rāvaṇa. In Mahābhārata, Vana Parva, Chapter 285, Stanza 2, it is said that “Parvaṇa, Patana, Jambha, Khara, Krodhavaśa, Hari, Praruja, Aruja, Praghasa and others fought with Rāma.


_______________________________
*1st word in right half of page 410 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Khara, ‘ass,’ is mentioned in the Aitareya Āraṇyaka,[१] where a team of asses is alluded to. Probably the passages in the Satapatha Brāhmaṇa,[२] where the word is used to denote an earth mound on which the sacrificial vessels were placed, presuppose the sense of ‘ass,’ the mound being shaped in this form.[३]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खर पु.
(सोम के) प्यालों को रखने के लिए प्रयुक्त मिट्टी से निर्मित, बालुका से ढका हुआ (भद्दा) छोटा वर्गाकार टीला आप.श्रौ.सू. 11.13.8, का.श्रौ.सू. 8.5.29 (खरं पुरस्तात्करोत्युद्धतावोक्षिते सिकतोपकीर्णं चतुरस्रम्) इसे हविराधान में हविराधान-शकट के सामने दक्षिण में ‘उपरव’-संज्ञक गड्ढों से निकाली गई मिट्टी से उठाते हैं (बनाते हैं), आप.श्रौ.सू.। बालुका-निर्मित हो और खर प्राचीन वंश के अन्दर ही प्रवर्ग्य के लिए बनाये जाते हैं, आकृति में चक्राकार, 1 बीते (बित्ते) के आकार वाले; एक उस गार्हपत्य के उत्तर जो प्रवृज्जनीय कहलाता है और जिस पर महावीर पात्र रखा जाता है, और दूसरा ‘उद्वासनीय’ कहे जाने वाले आहवनीय के उत्तर, बौ.श्रौ.सू. 9.5; आप.श्रौ.सू. 15.6.2०,21. गृह्य कृत्यों में इनकी संख्या छः होती है। इनका निर्माण ‘कर्षू’ (खरोंची गई रेखा) के दक्षिण की तरफ किया जाता है और जिस पर पितरों को पिण्ड प्रदान करने के लिए अगिन् की स्थापना की जाती हे, काल.गृ.सू. 4-6 (अन्वष्टका)

  1. iii. 2, 4.
  2. v. 1, 2, 15;
    xiv. 1, 2, 17;
    2, 2, 30.
  3. Cf. St. Petersburg Dictionary, s.v.
"https://sa.wiktionary.org/w/index.php?title=खर&oldid=498413" इत्यस्माद् प्रतिप्राप्तम्