जनयित्री

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामः[सम्पाद्यताम्]

माता,जननी,अम्बा

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनयित्री, स्त्री, (जनयितृ + ङीप् ।) माता । इत्य- मरः । २ । ६ । २९ ॥ (यथा, रघुः । १० । ७० । “कैकेय्यास्तनयो जज्ञे भरतो नाम शीलवान् । जनयित्रीमलञ्चक्रे यः प्रश्रय इव श्रियम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनयित्री स्त्री।

जननी

समानार्थक:जनयित्री,प्रसू,मातृ,जननी

2।6।29।1।1

जनयित्री प्रसूर्माता जननी भगिनी स्वसा। ननान्दा तु स्वसा पत्युर्नप्त्री पौत्री सुतात्मजा॥

पति : जनकः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनयित्री [janayitrī], A mother.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनयित्री f. a mother Ra1jat. iii , 108.

"https://sa.wiktionary.org/w/index.php?title=जनयित्री&oldid=499666" इत्यस्माद् प्रतिप्राप्तम्