चित्रा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्रा, स्त्री, (चित्रयति चित्रकर्म्म करोति सर्व्व- गुणैः शोभते इति वा । चित्र + अच् + टाप् ।) श्रीकृष्णसखीविशेषः । यथा, उज्ज्वलनीलमणौ । “परमप्रेष्ठसख्यस्तु ललिता सविशाखिका । सचित्रा चम्पकलता तुङ्गविद्येन्दुलेखिका । रङ्गदेवी सुदेवी चेत्यष्टौ सर्व्वगुणाग्रिमाः ॥” अस्याः कुञ्जः श्रीकुण्डस्य पूर्ब्बस्यां आनन्द- सुखदो नाम । वयः अष्टमासाधिकत्रयोदश- वत्सरम् । वर्णो गौरः । अस्या वस्त्रं जाती- पुष्पतुल्यम् । कर्म्म चित्रम् । इति गोस्वामि- ग्रन्थः ॥ * ॥ मूषिकपर्णी । गोडुम्बा । सुभद्रा । दन्तिका । (पर्य्याया यथा, वैद्यकरत्नमालायाम् । “चित्रा दन्ती निकुम्भः स्यादुपचित्रा मुकूलकः । दाक्षायणी विशल्या च तथोडुम्बरपर्ण्यपि ॥”) माया । सर्पभेदः । नदीविशेषः । इति मेदिनी ॥ अपसरोविशेषः । इति हेमचन्द्रः ॥ अश्वि- न्यादिसप्तविंशतिनक्षत्रान्तर्गतचतुर्द्दशनक्षत्रम् । तत्तु मुक्तावदुज्ज्वलं एकतारकामयम् । अस्य अधिष्ठात्री देवता विश्वकर्म्मा । यथा, -- “एकमौक्तिकसमुज्ज्वलप्रभे त्वष्टरीन्दुवदने खमध्यगे ।” इति कालिदासः ॥ तत्र जातस्य फलं यथा, कोष्ठीप्रदीपे । “प्रतापसन्तापितशत्रुपक्षो दक्षो नये चापि विचित्रवासाः । प्रसूतिकाले यदि यस्य चित्रा बुद्धिर्विचित्रा खलु तस्य शास्त्रे ॥” मृगेर्व्वारुः । (यथा, चरके सूत्रस्थाने । १३ अः । “तिलः पियालाभिषुकौ विभीतका- श्चित्राभयैरण्डमधूकसर्षपाः । कुसुम्भविल्वारुकमूलकातसी निकोठकाक्षोडकरञ्जशिग्नुजाः ॥ स्नेहाशयाः स्थावरसंज्ञितास्तथा स्युर्ज्जङ्गमा मत्स्यमृगाः सपक्षिणः ॥”) गण्डदूर्व्वा । सुतश्रेणी । मञ्जिष्ठा । इति राज- निर्घण्टः ॥ (यथा, सुश्रुते चिकित्सितस्थाने २ अध्याये । “चित्रासमन्वितञ्चैव रुजादाहविनाशनम् ॥”) छन्दोविशेषः । इति छन्दोमञ्जरी ॥ अस्य विव- रणं छन्दःशब्दे द्रष्टव्यम् ॥ (गायत्त्रीस्वरूपा महाशक्तिः । यथा, देवीभागवते । १२ । ६ । ५२ । “चक्रवाकस्तनी चेष्ठा चित्रा चारुविलासिनी ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्रा स्त्री।

मूषिकपर्णी

समानार्थक:चित्रा,उपचित्रा,न्यग्रोधी,द्रवन्ती,शम्बरी,वृषा,प्रत्यक्श्रेणी,सुतश्रेणी,रण्डा,मूषिकपर्णी

2।4।87।2।1

ऋष्यप्रोक्ता शूकशिम्बिः कपिकच्छुश्च मर्कटी। चित्रोपचित्रा न्यग्रोधी द्रवन्ती शम्बरी वृषा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

चित्रा स्त्री।

वनकर्कटी

समानार्थक:चित्रा,गवाक्षी,गोडुम्बा

2।4।156।2।1

इक्ष्वाकुः कटुतुम्बी स्यात्तुम्ब्यलाबूरुभे समे। चित्रा गवाक्षी गोडुम्बा विशाला त्विन्द्रवारुणी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्रा¦ स्त्री चित्र--अच्।

१ मूषिकपर्ण्यां

२ गोडुम्बायां

३ सुभ-द्रायां

४ दन्तिकायां

५ मायायां

६ सर्पभेदे

७ नदीभेदे चमेदि॰।

८ चित्रगुप्तस्य भगिन्यां सा च नदी भूत्वा चित्रपथा नदी जाता सैव चित्रा नदी। चित्रपथाशब्दे दृश्यम्

९ अप्सरोभेदे हेमच॰।

१० व्रजाङ्गनाभेदे उज्ज्वलमणिः।
“परमप्रेष्ठमध्ये तु ललिता सविशाखिका। सचित्रा च-म्पकलता तुङ्गविम्बेन्दुलेखिका। रङ्गदेवी सुदेवी। चेत्यष्टौसर्वगुणाः श्रिया”
“चित्रानाम यच्छन्दोऽस्मिन् स्युस्त्रयो-मास्ततो यौ” वृ॰ टी॰ उक्ते पञ्चदशाक्षरपादकेवर्ण्णवृत्तभेदे। राशिचक्रस्थे

१२ नक्षत्रभेदे। सा त[Page2949-a+ 38] राशिचक्रस्य

१७

३ ।

२० अवधि

१८

६ ।

४० पर्य्यन्तं

१३ ।

२० अंशाद्यात्मिका तत्स्वरूपादिकम् अश्लेषाशब्दे

४९

७ पृ॰ उक्तम्।
“हिमनिर्मुक्तयोर्योगे चित्राचन्द्र-मसोरिव” रघुः। चित्रानामके चन्द्रकलत्रे

१३ दक्ष-कन्याभेदे च।

१४ मृगेर्वारौ

१५ श्वेतदूर्वायां

१६ मञ्जि-ष्ठायां राजनि॰। चित्रायां जाता अण्
“चित्रारोहिणीकृत्रिकारोहिणीभ्यः स्त्रियामुपसंख्यानम्” वार्त्ति॰जातार्थाणो लुक्।

१७ चित्राजातायां स्त्रियां स्त्रीभिन्ने तुन लुक् चैत्रः इत्येव।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्रा [citrā], [चित्र्-अच्]

N. of the fourteenth lunar mansion consisting of one star; हिमनिर्मुक्तयोर्योगे चित्राचन्द्रम- सोरिव R.1.46.

A kind of snake.

Worldly illusion, unreality.

Comp. अटीरः the moon.

the forehead spotted with the blood of a goat offered as a victim to a deity. -ईशः the moon. -मघा the dawn.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्रा f. Spica virginis , the 12th (in later reckoning the 14th) lunar mansion AV. xix , 7 , 3 TS. ii , iv , vii TBr. i S3Br. ii , etc.

चित्रा f. a kind of snake L.

चित्रा f. N. of a plant (Salvinia cucullata L. ; Cucumis maderaspatanus L. ; a kind of cucumber L. ; Ricinus communis L. ; Croton polyandrum or Tiglium L. ; the Myrobalan tree L. ; Rubia Munjista L. ; the grass गण्डदूर्वाL. ) Car. vii , 12 (= द्रवन्ति) Sus3r.

चित्रा f. a metre of 4 x 16 syllabic instants

चित्रा f. another of 4 x 15 syllables

चित्रा f. another of 4 x 16 syllables

चित्रा f. a kind of stringed instrument

चित्रा f. a kind of मूर्छना(in music)

चित्रा f. illusion , unreality L.

चित्रा f. " born under the asterism चित्रा( Pa1n2. 4-3 , 34 Va1rtt. 1 ) " , N. of अर्जुन's wife (sister of कृष्ण= सुभद्राL. ) Hariv. 1952

चित्रा f. N. of a daughter of गद(or कृष्णv.l. ) , 9194

चित्रा f. N. of an अप्सरस्L.

चित्रा f. N. of a river DivyA7v. xxx

चित्रा f. N. of a rock BhP. xii , 8 , 17

चित्रा f. pl. the asterism चित्राVarBr2S. xi , 57

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a rock on the Himalayas near the river पुष्पभद्रा; sacred to ललिता. भा. XII. 8. १७; Br. IV. ४४. ९७.
(II)--a daughter of Vasudeva and रोहिणी; came to see कृष्ण and सत्यभाम returning from Indra's court. फलकम्:F2:  भा. X. [६७ (v) ५०]; M. ४६. १२.फलकम्:/F ^1 Br. III. ७१. १६५; वा. ९६. १६३.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Citrā  : f.: Name of a constellation.


A. Religious rites:

(1) Nārada told Devakī (13. 63. 2-4) that if one gave as a gift a bull and auspicious perfumes under Citrā (citrāyām) one moved in the world of the Apsarases and enjoyed in the Nandanavana 13. 63. 17;

(2) Yama told Śaśabindu (13. 89. 1) that by offering a kāmya śrāddha under Citrā one got handsome sons 13. 89. 7.


B. Bad omens:

(1) Karṇa pointed out to Kṛṣṇa that the Kauravas were facing great danger because the planet (Mahāpāta) was severely afflicting Citrā (nūnaṁ mahad bhayaṁ kṛṣṇa kurūṇāṁ samupasthitam/ viśeṣeṇa hi vārṣṇeya citrāṁ pīḍayate grahaḥ//) 5. 141. 9 (Nī. on Bom. Ed. 5. 143. 10: citrāṁ graho mahāpātākhyo jyotiḥśāstraprasiddhaḥ/tena rākārasya vedhād rājajātīyānāṁ kṣayo bhaviteti bhāvaḥ/);

(2) Among the bad omens pointed out by Vyāsa to Dhṛtarāṣṭra there was one according to which a Śvetagraha (also called a harsh graha = Ketu) had gone beyond Citrā and was at the beginning of Svāti (śveto grahas tathā citrāṁ samatikramya tiṣṭhati) 6. 3. 11 (Nī. on Bom. Ed. 6. 3. 12: śveto grahaḥ ketuś citrām atikrāmati svātyādau vartate); (citrāsvātyantare caiva dhiṣṭhitaḥ paruṣo grahaḥ) 6. 3. 16.


_______________________________
*1st word in right half of page p245_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Citrā  : f.: Name of a constellation.


A. Religious rites:

(1) Nārada told Devakī (13. 63. 2-4) that if one gave as a gift a bull and auspicious perfumes under Citrā (citrāyām) one moved in the world of the Apsarases and enjoyed in the Nandanavana 13. 63. 17;

(2) Yama told Śaśabindu (13. 89. 1) that by offering a kāmya śrāddha under Citrā one got handsome sons 13. 89. 7.


B. Bad omens:

(1) Karṇa pointed out to Kṛṣṇa that the Kauravas were facing great danger because the planet (Mahāpāta) was severely afflicting Citrā (nūnaṁ mahad bhayaṁ kṛṣṇa kurūṇāṁ samupasthitam/ viśeṣeṇa hi vārṣṇeya citrāṁ pīḍayate grahaḥ//) 5. 141. 9 (Nī. on Bom. Ed. 5. 143. 10: citrāṁ graho mahāpātākhyo jyotiḥśāstraprasiddhaḥ/tena rākārasya vedhād rājajātīyānāṁ kṣayo bhaviteti bhāvaḥ/);

(2) Among the bad omens pointed out by Vyāsa to Dhṛtarāṣṭra there was one according to which a Śvetagraha (also called a harsh graha = Ketu) had gone beyond Citrā and was at the beginning of Svāti (śveto grahas tathā citrāṁ samatikramya tiṣṭhati) 6. 3. 11 (Nī. on Bom. Ed. 6. 3. 12: śveto grahaḥ ketuś citrām atikrāmati svātyādau vartate); (citrāsvātyantare caiva dhiṣṭhitaḥ paruṣo grahaḥ) 6. 3. 16.


_______________________________
*1st word in right half of page p245_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Citrā. See Nakṣatra.
==Foot Notes==

12. Citrā, ‘bright,’ is the beautiful star, Virginis. It is mentioned in a legend of Indra in the Taittirīya Brāhmaṇa,[१] and in that of the ‘two divine dogs’ (divyau śvānau) in the Śatapatha Brāhmaṇa.[२]

  1. Taittirīya Brāhmaṇa, i. 1, 2, 4-6.
  2. ii. 1, 2, 13-17.
"https://sa.wiktionary.org/w/index.php?title=चित्रा&oldid=473417" इत्यस्माद् प्रतिप्राप्तम्