तल्प

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तल्पम्, क्ली पुं, (तल्यते शयनार्थं गम्यतेऽत्र । तल + “खष्पशिल्पशष्पवाष्परूपपर्पतल्पाः ।” उणां । ३ । २८ । इति पप्रत्ययेन निपातनात् साधुः ।) शय्या । (यथा, मनुः । ३ । ३ । “स्रग्विणं तल्प आसीनमर्हयेत् प्रथमं गवा ॥”) अट्टालिका । दाराः । इत्यमरभरतौ ॥ (यथा, सम्बर्त्तकसंहितायाम् । १५८ । “पितृव्यदारगमने भ्रातृभार्य्यागभे तथा । गुरुतल्पव्रतं कुर्य्यात् नान्या निष्कृतिरुच्यते ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तल्प पुं-नपुं।

हर्म्याद्युपरिगृहम्

समानार्थक:अट्ट,क्षौम,तल्प

3।3।131।1।1

तल्पं शय्याट्टदारेषु स्तम्बेऽपि विटपोऽस्त्रियाम्. प्राप्तरूपस्वरूपाभिरूपा बुधमनोज्ञयोः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

तल्प पुं-नपुं।

पत्नी

समानार्थक:सधर्मिणी,पत्नी,पाणिगृहीती,द्वितीया,सहधर्मिणी,भार्या,जाया,दार,वधू,तल्प,कलत्र,क्षेत्र,परिग्रह,गृह

3।3।131।1।1

तल्पं शय्याट्टदारेषु स्तम्बेऽपि विटपोऽस्त्रियाम्. प्राप्तरूपस्वरूपाभिरूपा बुधमनोज्ञयोः॥

पति : पतिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

तल्प पुं-नपुं।

शय्या

समानार्थक:शय्या,शयनीय,शयन,तल्प,औशीर,तूलि

3।3।131।1।1

तल्पं शय्याट्टदारेषु स्तम्बेऽपि विटपोऽस्त्रियाम्. प्राप्तरूपस्वरूपाभिरूपा बुधमनोज्ञयोः॥

सम्बन्धि1 : मनुष्यः

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तल्प¦ पुंन॰ तल--पक्।

१ शय्यायाम्,

२ अट्टालिकायां,

३ दारेषुच अमरः।
“स्रग्विणं तल्प आसीनमर्हयेत् प्रथमं गवा” मनुः।
“औदुम्बरस्तल्पो भवति” तैत्ति॰

१ ।

२ ।

६ ।


“सपदिविगतनिद्रस्तल्पमुज्झाञ्चकार” रघुः।
“यत्रातपे दातु-मिवाधितल्पम्” माघः।
“सख्युः पुत्रस्य च स्त्रीषुगुरुतल्पसमं विदुः”।
“गुरुतल्पोऽभिभाष्यैनस्तप्तेसुप्यादयीमये” मनुः।
“गुरोस्तल्पं तल्पं कलत्रं यस्य” प्राय॰ वि॰।
“आचार्याणीं स्वां च सुतां गच्छंस्तु गुरु-तल्पगः” याज्ञ॰।
“पितृव्यदारगमने भ्रातृभार्य्यागमेतथा। गुरुतल्पव्रतं कुर्य्यान्नान्या निष्कृतिरुच्यते” र्सवर्त्तः
“स गृहे गूढ उत्पन्नस्तस्य स्याद्यस्य तल्पजः”
“यस्तल्पजंप्रमीतस्य क्लीवस्य व्यधितस्य वा” मनुः। तल्पे भवः यत्तल्प्य रुद्रभेदे पु॰
“नमस्तल्प्याय गेह्याय” यजु॰

१६ ।

४४ । तल्पे साधुः यत्। तल्प्य शय्यासाधौ त्रि॰
“शतं तल्प्याराजपुत्रा आशापालाः” शत व्रा॰

१३ ।

१ ।

६ ।

२ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तल्प¦ mfn. (-ल्पः-ल्पा-ल्पं)
1. A bed.
2. An upper story, a room on the top of a house, a turret, a tower or keep.
3. A wife. E. तल् to fix, Unadi affix पक्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तल्पः [talpḥ] ल्पम् [lpam], ल्पम् [तल्-पक् Uṇ.3.28]

A couch, bed, sofa; सपदि विगतनिद्रस्तल्पमुज्झाञ्चकार R.5.75 'left the bed', 'rose'.

(Fig.) A wife (as in गुरुतल्पग q. v.); Chān. Up.5.1.9.

The seat of a carriage.

An upper storey, a turret, tower; विशीर्णतल्पादृशतो निवेशः पर्यस्तशालः प्रभुणा विना मे R.16.11.

A guard, one who protects; तल्पैश्चाभ्यासिकैर्युक्त शुशुभे योधरक्षितम् Mb.1.27.34 (तल्पैः रक्षिभिः पुरुषैः com.)

(with अधिगम्) Sexual intercourse; श्राद्धभुग् वृषलीतल्पं तदहर्यो$धिगच्छति Ms.3.25.-ल्पा A couch bed; तल्पा नः सुशेवा Av.13.1.17. -Comp. -कीटः a bug.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तल्प ( n. L. ) m. ( तृप्)a couch , bed , sofa AV. TS. vi TBr. etc. ( ifc. f( आ). Ra1jat. ii , 166 ; ल्पम् आ-वस्, " to defile any one's marriage-bed " ChUp. v , 10 , 9 ; ल्पम्-अधि-गम्, " to have sexual intercourse with " [in comp. ] Mn. iii , 250 )

तल्प m. the seat of a carriage MBh. iii , 14917 ; vii , 1626

तल्प m. an upper story , room on the top of a house , turret , i , 7577

तल्प m. = गुरु-Gaut. xxiii , 12

तल्प m. a raft , boat L.

तल्प m. a wife L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Talpa is the regular term for ‘bed’ or ‘couch’ from the Rigveda and the Atharvaveda[१] onwards.[२] One made of Udumbara wood is mentioned in the Taittirīya Brāhmaṇa.[३] The violation of the bed of a Guru, or teacher, is already mentioned in the Chāndogya Upaniṣad,[४] while the adjective talpya, ‘born in the nuptial couch,’ denotes ‘legitimate’ in the Śatapatha Brāhmaṇa.[५]

  1. Rv. vii. 55, 8;
    Av. v. 17, 12;
    xiv. 2, 31. 41.
  2. Taittirīya Saṃhitā, vi. 2, 6, 4;
    Taittirīya Brāhmaṇa, ii. 2, 5, 3;
    Pañcaviṃśa Brāhmaṇa, xxiii. 4, 2;
    xxv. 1, 10.
  3. i. 2, 6, 5.
  4. v. 10, 9.
  5. xiii. 1, 6, 2. Cf. Zimmer, Altindisches Leben, 154.
"https://sa.wiktionary.org/w/index.php?title=तल्प&oldid=499919" इत्यस्माद् प्रतिप्राप्तम्