उदुम्बर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदुम्बरम्, क्ली, (उं शम्भुं वृणोतीति उम्बरम् । उ + वृ + संज्ञायां खच् । अरुर्द्विषदिति मुम् । उत्कृष्टमु- म्बरम् ।) ताम्रम् । इत्यमरः ॥ (ताम्रशब्देऽस्य विशेषो ज्ञेयः ॥)

उदुम्बरः, पुं, उडम्बरवृक्षः । यज्ञडुमुर इति भाषा । तत्पर्य्यायः । क्षीरवृक्षः २ हेमदुग्धः ३ सदाफलः ४ कालस्कन्धः ५ यज्ञयोग्यः ६ यज्ञीयः ७ सुप्रति- ष्ठितः ८ शीतवल्कः ९ जन्तुफलः १० पुष्पशून्यः ११ पवित्रकः १२ सौम्यः १३ शीतफलः १४ । अस्य पक्वफलगुणाः । सधुरत्वम् । हिमत्वम् । कृमि- कारित्वम् । रक्तपित्ततृष्णामूर्च्छादाहनाशित्वञ्च । अस्य सुपक्वफलगुणाः । अतिशयशीतलत्वम् । मधु- रत्वम् । पित्तश्रमशोषहारित्वञ्च । अस्यामफल- गुणाः । कषायत्वम् । अग्निदीपनत्वम् । रक्त- विकारित्वञ्च ॥ अस्य त्वग्गुणाः । शीतत्वम् । कषायत्वम् । व्रणनाशित्वम् । गर्भिणीगर्भसंरक्षक- त्वम् । स्तनदुग्धदातृत्व ञ्च । इति राजनिर्घण्टः ॥ (अस्य पर्य्यायगुणौ यथा । “उदुम्बरो जन्तुफलो यज्ञाङ्गो हेमदुग्धकः । उदुम्बरो हिमो रूक्षो गुरुः पित्तकफास्रजित् ॥ मधुरस्तुवरो वर्{??} व्रणशोधनरोपणः” ॥ इति भावप्रकाशस्य पूर्ब्बखण्डे १ म भागे वटादिवर्गे ॥ अस्य फलगुणांश्चाह चरकः सूत्रस्थाने सप्तविंशे- ऽध्याये यथा, -- “अश्वत्थोदुम्बरप्लक्षन्यग्रोधानां फलानि च । कषायमधुराम्लानि वातलानि गुरूणि च ॥ * ॥) कुष्ठविशेषः । देहली । गोवराटेर नीचेर काठ् इति भाषा । पण्डकः । नपुंसकं । इति हेमचन्द्रः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदुम्बर पुं।

उदुम्बरः

समानार्थक:उदुम्बर,जन्तुफल,यज्ञाङ्ग,हेमदुग्धक

2।4।22।1।1

उदुम्बरो जन्तुफलो यज्ञाङ्गो हेमदुग्धकः। कोविदारे चमरिकः कुद्दालो युगपत्रकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

उदुम्बर नपुं।

ताम्रम्

समानार्थक:ताम्रक,शुल्ब,म्लेच्छमुख,द्व्यष्ट,वरिष्ठ,उदुम्बर

2।9।97।2।5

रीतिः स्त्रियामारकूटो न स्त्रियामथ ताम्रकम्. शुल्बं म्लेच्छमुखं द्व्यष्टवरिष्टोदुम्बराणि च॥

वृत्तिवान् : ताम्रकारः

पदार्थ-विभागः : , द्रव्यम्, तेजः, धातुः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदुम्बर¦ पु॰ उडुम्बरवत्। (यज्ञडुमुर)

१ वृक्षे।

२ देहल्यां

३ नपुंसके

४ कुष्ठभेदे च

५ ताम्रे न॰।

६ अशीतिरत्तिकापरि-मिते कर्षे पु॰। उडुम्बरशब्दे उदा॰।
“यदुदुम्बरवर्णानांघटीषु मण्डलं महत्। शीतं न गमयेत् स्वर्गं किन्तत्क्रतुगतं नयेत्”। सौत्रमणीयागे सुरापाणदुष्टत्वबोधकम्।
“ह्रीवेरचक्रमञ्जिष्ठोदुम्बरत्वक्षु साधितम्”। कच्छुरामूल-कल्कं वा उदुम्बरफलोपमम्” सुश्रुतः।

७ साल्वजनपदा-वयवे च।
“साल्वावयवेत्यादि” पा॰ ततोभवाद्यर्थेइञ्। औदुम्बरि तद्भवे त्रि॰
“साल्वावयवा उदुम्बरादयः” सि॰ कौ॰उदुम्बर एव स्वार्थे अण् तस्मिन् ग्रामे।
“औदुम्बरका-पिष्ठलगजाह्वयश्चेति मध्यमिदम्” वृ॰ सं॰। उदुम्बरेकृमिः पात्रेसमि॰ स॰। उदुम्बरकृमिः तन्मध्यस्थकृमौ। उडुम्बर इव मशकः पात्रेसमिता॰ स। स्थूलमशके पु॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदुम्बर¦ m. (-रः)
1. The glomerous fig tree, (Ficus glomerata.)
2. A kind of leprosy.
3. A threshold.
4. A eunuch. n. (-रं) Copper; see उडुम्बर, it is also written ऊडुम्बर।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदुम्बरः [udumbarḥ], See उडुम्बर. Threshold; विद्रुमोदुम्बरद्वारैर्वै- दूर्यस्तम्भपङ्क्तिभिः Bhāg.9.11.32. ˚मशक = कूपमण्डूक q. v.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदुम्बर Ved. for उडुम्बरSee. , the tree Ficus Glomerata.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a त्रयार्षेय. M. १९८. २०.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Udumbara.--This name of the Ficus glomerata does not occur in the Rigveda, but is often found from the Atharvaveda[१] onwards. For ritual purposes of all kinds its wood was constantly used. The sacrificial post (yūpa)[२] and the sacrificial ladle[३] were made of it, and amulets of Udumbara are mentioned.[४] Its wood, like that of other kinds of figtree-Aśvattha, Nyagrodha, and Plakṣa--was considered suitable for employment at the sacrifice.[५] The sweetness of its fruit is referred to in the Aitareya Brāhmaṇa,[६] where it is put on the same level as Madhu. It is there also spoken of as ripening three times a year.[७] A forest of Udumbara trees is mentioned in the Pañcaviṃśa Brāhmaṇa.[८]

  1. xix. 31, 1;
    Taittirīya Saṃhitā, ii. 1, 1, 6, etc.;
    Śatapatha Brāhmaṇa, iii. 2, 1, 33;
    vii. 4, 1, 38, etc.
  2. Taittirīya Saṃhitā, ii. 1, 1, 6.
  3. Ibid., v. 4, 7, 3.
  4. Atharvaveda, xix. 31, 1.
  5. Taittirīya Saṃhitā, iii. 4, 8, 4.
  6. vii. 15.
  7. v. 24.
  8. xvi. 6, 4.

    Cf. Zimmer, Altindisches Leben, 59.
"https://sa.wiktionary.org/w/index.php?title=उदुम्बर&oldid=492601" इत्यस्माद् प्रतिप्राप्तम्