पौत्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौत्र [pautra], a. (-त्री f.) [पुत्रस्यापत्यम् अण्] Relating to or derived from a son. -त्रः A grandson, son's son. पौत्रदौहित्रयोर्लोके न विशेषो$स्ति धर्मतः Ms.9.133.

त्री A grand-daughter.

An epithet of Durgā. -त्रम् The office of a Potṛi, q. v. -Comp. -जीविकम् an amulet made of the seeds of पुत्रंजीव plant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौत्र mf( ई)n. (fr. पुत्र)derived from or relating to a son or children AV. MBh. etc. (with इष्टिf. " a sacrifice performed to obtain a son " R. )

पौत्र m. a son's son , grandson AV. Br. etc. (also -कKa1v. )

पौत्र m. N. of दुर्गाL.

पौत्र n. the office of the पोतृg. उद्गात्रादि.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pautra (‘descended from a son’) is the regular term for a ‘grandson’ from the Atharvaveda[१] onwards.[२] When it is used beside Naptṛ,[३] the latter word must denote ‘great-grandson.’

  1. ix. 5, 30;
    xi. 7, 16;
    xviii. 43, 9.
  2. Aitareya Brāhmaṇa, vii. 10;
    Taittirīya Brāhmaṇa, ii. 1, 8, 3, etc.
  3. Lāṭyāyana Śrauta Sūtra, i. 3, 18;
    Āpastamba Śrauta Sūtra, x. 11, 5;
    Aitareya Brāhmaṇa, vii. 10, 3.

    Cf. Delbrūck, Die indogermanischen Verwandtschaftsnamen, 478.
"https://sa.wiktionary.org/w/index.php?title=पौत्र&oldid=501074" इत्यस्माद् प्रतिप्राप्तम्