अघा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अघा f. pl. the constellation usually called मघाRV. x , 85 , 13.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aghā.--In the wedding hymn of the Rigveda[१] it is said that cows are slain in the Aghās, and the wedding takes place at the Arjunīs (dual). The Atharvaveda[२] has the ordinary Maghās instead. It is impossible to resist the conclusion that the reading of the Rigveda was deliberately altered because of the connection of the slaughter of kine with sin (agha)--possibly, too, with a further desire to emphasize the contrast with aghnyā, a name for ‘cow.’ Moreover, in the Taittirīya Brāhmaṇa[३] occurs the formula ‘Svāhā to the Maghās, Svāhā to the Anaghās.’ See also Nakṣatra.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अघा स्त्री.
मघा नक्षत्र, अ.वे. 14.1.13।

  1. x. 85, 13.
  2. xiv. 1, 13.
  3. iii. 1, 4, 8.

    Cf. Weber, Naxatra, 2, 364;
    Proceedings of the Berlin Academy, 1894, 804;
    Jacobi, Festgruss an Roth, 69;
    Winternitz, Das altindische Hochzeitsrituell, 32;
    Whitney, Translation of the Atharvaveda, 742;
    Thibaut, Indian Antiquary, 24, 95.
"https://sa.wiktionary.org/w/index.php?title=अघा&oldid=484239" इत्यस्माद् प्रतिप्राप्तम्