नभ्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नभ्यम्, त्रि, नभस्येदमित्यर्थे ष्यञ्प्रत्ययः । नभसम्बन्धि । (नाभये हितम् । नाभि + “उगवादिभ्यो यत् ।” ५ । १ । २ । इति यत् । “नाभि नभञ्च ।” इति नभादेशः । रथाङ्गम् । “नभ्योऽक्षः । नभ्य- मञ्जनम् । रथनाभावेवेदम् ॥” इति सिद्धान्त- कौमुदी ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नभ्य¦ त्रि॰ नाभये रथचक्रावयवभेदायहितम् तामर्हति वागवादि॰ यत्
“नाभिर्नभञ्च” पा॰ ग॰ नभादेशः। रथा-दिचक्रावयवहिते

१ तैलादौ

२ तदर्हे च
“तदेतन्नभ्यंयदयमात्मा” शत॰ ब्रा॰

१४ ।

४ ।

३ ।

२३
“तदेव रथचक्र-दृष्टान्तेन स्पष्टयति नाभिश्चक्रापण्डिका नाभ्यै हितंनाभिमर्हतीति वा नभ्यम् तदेतल्लोके प्रसिद्धं चक्रपि-ण्डिकास्थानीयम्, किं तत् यदयमात्मा योऽयं शरी-रम्” भा॰।

३ अक्षे

४ रथचक्रानुगुणे अञ्जने च।
“न-भ्योऽक्षः नभ्यमञ्जनं रथचक्रनाभावेवेदम्” सि॰ कौ॰।
“नभ्योऽक्ष इति सच्छिद्रो रथाङ्गावयवो नाभिस्तदनुप्र-विष्टः काष्ठविशेषोऽक्षः स च तदनुगुणत्वात् नाभयेहितः। अञ्जनं तैलाभ्यङ्गः तदपि स्नेहमयत्वात् नाभयेहितम्” मनो॰। शब्दकल्पद्रुमे नभ्यशब्दस्य नभःप्रकृति-कत्वेन साधनमन्यार्थपरत्वकथनञ्च निर्मूलम्।
“पश्चादु-त्तरवेदेस्त्रिषु प्रक्रमेषु मत्या वा मग्यस्थे अभिमन्त्रयतेऽत्ररमेथामिति” कात्या॰ श्रौ॰

८ ।

४ ।


“नध्यमं चक्रस्य फलकंनभ्यम्
“नाभिर्नभं चेति” प्रत्ययसंनियोगेन नाभेर्नभभावःनभ्ये तिष्ठतो नभ्यस्थे मध्यमे च फलके स्थापयेदि-त्यर्थः” कर्कः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नभ्य¦ mfn. (-भ्यः-भ्या-भ्यं) Relating to the nave of a wheel, resembling it, &c. E. नभ for नाभि, and यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नभ्य [nabhya], a. Cloudy, misty. -भ्यम् The central part of a wheel; cf. नाभि. तदेतन्नभ्यम् Bṛi. Up.1.5.15.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नभ्य mfn. foggy , moist , cloudy S3a1n3khGr2.

नभ्य n. the centre part of a wheel , the nave AV. Br. etc.

नभ्य n. the middle(603822 -स्थmfn. standing in the -mmiddle) S3Br.

नभ्य mfn. (according to g. गव्-आदिfr. नाभि)belonging to or fit for a nave Un2. iv , 125 Sch.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nabhya, the ‘nave’ of the wheel, is mentioned in the Atharvaveda[१] and later.[२] See also Nābhi.

  1. vi. 70, 3;
    xii. 1, 12.
  2. Aitareya Brāhmaṇa, iv. 15;
    Śatapatha Brāhmaṇa, iii. 5, 3, 20;
    Kauṣītaki Brāhmaṇa, ix. 4;
    Bṛhadāraṇyaka Upaniṣad, i. 3, 23, etc.
"https://sa.wiktionary.org/w/index.php?title=नभ्य&oldid=500543" इत्यस्माद् प्रतिप्राप्तम्