प्रियङ्गु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रियङ्गुः, स्त्री, (प्रियं गच्छतीति । प्रिय + गम् + मृगय्वादित्वात् कुप्रत्ययेन साधुः ।) स्वनाम- ख्यातसुगन्धिवृक्षविशेषः । (यथा, महागणपति- स्तोत्रे । १० । “वामे चक्रगदाधरः स भगवान् क्रोडो प्रियङ्गो- स्तले हस्तोद्यच्छुकशालिमञ्जरिकया देव्या धरण्या सह ॥”) तत्पर्य्यायः । श्यामा २ महिलाह्वया ३ लता ४ गोवन्दनी ५ गुन्द्रा ६ फलिनी ७ फली ८ विष्व- क्सेना ९ गन्धफली १० कारम्भा ११ प्रियकः १२ । इत्यमरः । २ । ४ । ५५ ॥ प्रियवल्ली १३ फलप्रिया १४ गौरी १५ वृत्ता १६ कङ्गुः १७ कङ्गुनी १८ भङ्गुरा १९ गौरवल्ली २० शुभगा २१ पर्णभेदिनी २२ शुभा २३ पीता २४ मङ्गल्या २५ श्रेयसी २६ । अस्या गुणाः । शीतलत्वम् । तिक्तत्वम् । दाहपित्तास्रदोषभ्रमवान्तिज्वरवक्त्रजाड्यनाशि- त्वम् । इति राजनिर्घण्टः ॥ तुवरत्वम् । अनि- लनाशित्वम् । रक्तातियोगदौर्गन्ध्यस्वेदगुल्मतृड्- विषमोहनाशित्वञ्च । इति भावप्रकाशः ॥ * ॥ राजिका । पिप्पली । कङ्गुः । इति मेदिनी ॥ कटुकी । इति धरणिः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रियङ्गु स्त्री।

प्रियङ्गुवृक्षः

समानार्थक:श्यामा,महिलाह्वय,लता,गोवन्दनी,गुन्द्रा,प्रियङ्गु,फलिनी,फली,विष्वक्सेना,गन्धफली,कारम्भा,प्रियक

2।4।55।2।4

कृष्णवृन्ता कुबेराक्षी श्यामा तु महिलाह्वया। लता गोवन्दनी गुन्द्रा प्रियङ्गुः फलिनी फली॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

प्रियङ्गु स्त्री।

कङ्गुः

समानार्थक:कङ्गु,प्रियङ्गु

2।9।20।1।2

स्त्रियौ कङ्गुप्रियङ्गू द्वे अतसी स्यादुमा क्षुमा। मातुलानी तु भङ्गायां व्रीहि भेदस्त्वणुः पुमान्.।

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रियङ्गु¦ स्त्री प्रिय + गम--डु नि॰ मुम् च।

१ स्पमामख्याते वृक्षेअमरः प्रियङ्गः शीतला तिक्ता तुवरानिलपित्तहृत्। रक्तादियोमदौर्गन्ध्यस्वेददाहज्वरापहा। गुल्मतृड्-विषमोहध्नी तद्वद्गन्धाप्रयङ्गका। तत्फलं मधुरं रूप्यं{??} संग्राहि[Page4531-b+ 38] कफपित्तजित्” भावप्र॰।
“प्रियङ्गकलिकारम्” इति बुध-प्रणाममन्त्रः।

२ राजिकायां राजनि॰

३ पिप्पल्याम्

४ कङ्गौ(काङ्गनी) धान्ये मेदि॰

५ कटुक्यां धरणिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रियङ्गु¦ m. (-ङ्गुः)
1. A medicinal plant, and perfume, commonly known by the name Priyangu, and described in some places as a fra- grant seed.
2. Panick seed, (Panicum italicum.)
3. Black mustard [Page506-a+ 60] seed.
4. Long pepper.
5. A peculiar tree: see कटुकी। n. (-नं) Saffron. E. प्रिय desired, गम् to go, aff. डुन् and मुम् aug.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रियङ्गुः [priyaṅguḥ], 1 N. of a creeper (said to put forth blossoms at the touch of women); प्रियङ्गुश्यामाङ्गप्रकृतिरपि Māl.3.9. (For some of the conventions of poets about the blossoming of trees, see the quotation under अशोक.)

Long pepper.

A plant and its perfume (Mar. गव्हला); Mb.13.14.87.

A kind of millet (राजिका; Mar. राळा); दश ग्राम्याणि धान्यानि भवन्ति व्रीहियवास्तिलमाषा अणुप्रियङ्गवो गोधूमाश्च खल्वाश्च खलकुलाश्च Bṛi. Up.6.3.13.-गु n.

Saffron.

mustard seed. -Comp. -द्वीपम् N. of a country; Buddh.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रियङ्गु mf. panic seed , Panicum Italicum VS. TS. Br. Kaus3.

प्रियङ्गु mf. Aglaia Odorata L.

प्रियङ्गु mf. Sinapis Ramosa MBh. Katha1s.

प्रियङ्गु mf. long pepper L.

प्रियङ्गु mf. a medicinal plant and perfume (commonly called प्रियङ्गुand described in some places as a fragrant seed) L.

प्रियङ्गु mf. a partic. creeper (said to put forth blossoms at the touch of women) MBh. Ka1v. etc.

प्रियङ्गु mf. Italian millet MW.

प्रियङ्गु n. (prob.) panic seed or mustard seed Sus3r. Bhpr.

प्रियङ्गु n. saffron L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Priyaṅgu denotes ‘panic seed’ (Panicum italicum) in the Yajurveda Saṃhitās[१] and the Brāhmaṇas.[२]

  1. Taittirīya Saṃhitā, ii. 2, 11, 4;
    Kāṭhaka Saṃhitā, x. 11;
    Maitrāyaṇī Saṃhitā, ii. 1, 8;
    Vājasaneyi Saṃhitā, xviii. 12.
  2. Taittirīya Brāhmaṇa, iii. 8, 14, 6 Aitareya Brāhmaṇa, viii. 16;
    Bṛhadāraṇyaka Upaniṣad, vi. 3, 22 (Mādhyaṃdina = vi. 3, 13 Kāṇva), with Śaṅkara's note.

    Cf. Zimmer, Altindisches Leben, 241.
"https://sa.wiktionary.org/w/index.php?title=प्रियङ्गु&oldid=503023" इत्यस्माद् प्रतिप्राप्तम्