असिक्नी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असिक्नी, स्त्री, (न सिता शुक्लकेशा । छन्दसि क्न- मेक इति तस्य क्नः नान्तत्तात् ङीप् च ।) अवृ- द्धान्तःपुरचारिणी प्रेष्या ॥ इत्यमरः ॥ नदी वि- शेषः । इति मेदिनी ॥ (दक्षपत्नी वीरणसुता । यथा हरिवंशे । “असिक्नीमावहत्पत्नीं वीरणस्य प्रजापतेः । सुतां सुतपसा युक्ताम्” इति ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असिक्नी स्त्री।

कृष्णकेशी_प्रेष्यान्तःपुरचारिणी_च_स्त्री

समानार्थक:असिक्नी

2।6।18।2।1

सैरन्ध्री परवेश्मस्था स्ववशा शिल्पकारिका। असिक्नी स्यादवृद्धा या प्रेष्यान्तःपुरचारिणी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असिक्नी¦ स्त्री सो--क्त सिता केशादौ शुभ्रा जरती तद्भिन्नाअवृद्धा क्नादेशः ङीप् च। अन्तःपुरचारिण्यामवृद्धायां

१ प्रेष्यायाम्,

२ नदीभेदे च।

३ रात्रौ निरु॰ तस्याश्च सूर्य्य-तेजःशून्यतया असितत्वात् तथात्वम्
“त्वचमसिक्नींभूमनो दिवस्परि”

९ ।

७३ ।

५ ।
“त्वद्भिया विशआयन्न-सिक्नीरसमानाः” ऋ॰

७ ।

५ ।

३ । असिक्नीरसितवर्ण्णाराजस्यः” भा॰ वीरस्य प्रजापतेः

४ कन्याभेदे। असिक्नी-मावहत् पत्नीं वीवरणस्य प्रजापतेः” इति हरि॰

३ अ॰।
“छन्दसि क्नमेके” वार्त्ति॰ उक्तेः छन्दस्येवायं क्नादेशःलोके तु क्वचित्।
“असिक्री स्यादवृद्धायामित्यमरः”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असिक्नी¦ f. (-क्नी)
1. A girl attending upon the inner or women's apart- ments.
2. A river. E. अ neg. and सित white, because her hair is not whitened by age: क्न is substituted for त, and the affix is ङीप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असिक्नी [asiknī], [सिता केशादौ शुभ्रा जरती, तद्भिन्ना अवृद्धा, असित तकारस्य ङीप् च P.IV.1.39 छन्दसि क्नमेके Vārt.]

A young maidservant of the harem.

Night (Nir.).

N. of a river in the Punjab, mentioned along with others in the line. इमं मे गङ्गे यमुने...असिक्रिया मरुद्वृधे... &c. Rv.1.75.5; करीषिणीमसिक्नीं च कुशचीरां महानदीम् Mb.6.9.23. a. black; त्वद् भिया विश आयन्नसिक्नीः Rv.7.5.3. असिक्न्यस्योषधे Mbh. on 4.1.39.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असिक्नी Ved. f. of 2. असितSee.

असिक्नी f. " the dark one " , the night RV. iv , 17 , 15 ; x , 3 , 1

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--R. in भारतवर्ष. भा. V. १९. १८.
(II)--the daughter of पञ्चजन (विरण-वि। प्।) the wife of दक्ष फलकम्:F1:  भा. VI. 4. ५१; Vi. I. १५. ८९.फलकम्:/F and the mother of हर्यश्वस् who were ten thousand in number (five thousand-वि। प्।) of शबलाश्वस् who were also a thousand in number फलकम्:F2:  भा. VI. 5. 1, २४; Br. III. 2. 5, २१-30; Vi. I. १५. ९०, ९७.फलकम्:/F and of sixty daughters. फलकम्:F3:  भा. VI. 6. 1; Vi. I. १५. १०२.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Asiknī : f.: Name of a river.

Listed by Saṁjaya among the rivers of the Bhāratavarṣa 6. 10. 22, 5; its water is used by people for drinking 6. 10. 13.


_______________________________
*2nd word in right half of page p291_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Asiknī : f.: Name of a river.

Listed by Saṁjaya among the rivers of the Bhāratavarṣa 6. 10. 22, 5; its water is used by people for drinking 6. 10. 13.


_______________________________
*2nd word in right half of page p291_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Asiknī (‘black’) is the name in the Rigveda[१] of the river known later as Candra-bhāgā, and to the Greeks as Akesines, now the Chenab in the Punjab.

  1. viii. 20, 25;
    x. 75, 5;
    Nirukta, ix. 26. Cf. Zimmer, Altindisches Leben, 12.
"https://sa.wiktionary.org/w/index.php?title=असिक्नी&oldid=489902" इत्यस्माद् प्रतिप्राप्तम्