जाबाल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाबालः, पुं, (जबालाया अपत्यं पुमानिति । अण् ।) अजाजीवः । इत्यमरः । २ । १० । ११ ॥ मुनिविशेषः । (यथा, ब्रह्मवैवर्त्ते । १ । १६ । १४ ॥ “जाबालो याजलिः पैलः करथोऽगस्त्य एव च । एते वेदाङ्गवेदज्ञाः षोडशव्याधिनाशकाः ॥” उपनिषद्विशेषः । यथा, मौक्तिकोपनिषदि । “ब्रह्मकैवल्यजाबालश्वेताश्वो हंस आरुणिः । दर्शनशास्त्रविशेषः । यथा, रामचन्द्रदत्तशाप प्रकरणे । “अधीत्य कूटजाबालं शार्गालिं योनिमाप्नुयात् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाबाल पुं।

अजाजीवनः

समानार्थक:जाबाल,अजाजीव

2।10।11।1।1

जाबालः स्यादजाजीवो देवाजीवस्तु देवलः। स्यान्माया शाम्बरी मायाकारस्तु प्रतिहारकः॥

वृत्ति : अजः

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाबाल¦ पु॰ जबालाया अपत्यम् अण्। सत्यकामे ऋषिभेदे[Page3113-b+ 38] जबालशब्दे उदा॰। तेन दृष्ट साम अण्।

२ सामवेदीयेउपनिषद्भेदे च उपनिषच्छब्दे

१२

२२ पृ॰ दृश्यम्। एत-स्मिन् परे कर्मधारये महच्छब्दस्य प्रकृतिस्वरः महाजा-बालः। महच्छब्दश्चान्तोदात्तः। तदीयस्वर एव न समासस्वरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाबाल¦ m. (-लः)
1. The name of a saint. E. जबलाया अपत्यम् अण् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाबालः [jābālḥ], A goat-herd.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाबाल m. = अजा-पालL.

जाबाल m. (fr. जबाला)metron. of महा-शालS3Br. x

जाबाल m. of सत्य- काम, xiii f. AitBr. viii , 7 ChUp.

जाबाल m. N. of the author of a law-book Kull. on Mn. ii , iv f. Para1s3. iii Sch. ( pl. )

जाबाल m. of the author of a medicinal work BrahmavP. i , 16 , 12 and 18

जाबाल m. pl. N. of a school of the यजुर्-वेदCaran2. Pravar. iv , 1

जाबाल m. See. महा-.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jābāla, ‘descendant of Jabāla,’ is the metronymic of Mahāśāla[१] and Satyakāma.[२] Jābāla is also mentioned as a teacher in the Jaiminīya Upaniṣad Brāhmaṇa,[३] which refers to the Jābālas[४] as well. The Jābāla Gṛhapatis are spoken of in the Kauṣītaki Brāhmaṇa.[५]

Jābāla.--For ‘descendant of Jabāla’ read ‘descendant of Jabālā.
==Foot Notes==

  1. Śatapatha Brāhmaṇa, x. 3, 3, 1;
    6, 1, 1.
  2. Ibid., xiii. 5, 3, 1;
    Bṛhadāraṇyaka Upaniṣad, iv. 1, 14;
    vi. 3, 19;
    Chāndogya Upaniṣad, iv. 4, 1, etc.;
    Aitareya Brāhmaṇa, viii. 7.
  3. iii. 9, 9.
  4. iii. 7, 2.
  5. xxiii. 5.

    Cf. Weber, Indische Studien, 1, 395.
"https://sa.wiktionary.org/w/index.php?title=जाबाल&oldid=499735" इत्यस्माद् प्रतिप्राप्तम्