आङ्गिरस

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आङ्गिरसः, पुं, (अङ्गिरस् + अण्) वृहस्पतिः । इत्यमरः । (यथा मनुः । २ । १५१ । “अध्यापयामास पितॄन् शिशुराङ्गिरसः कविः । पुत्त्रका इति होवाच ज्ञानेन परिगृह्य तान्” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आङ्गिरस पुं।

बृहस्पतिः

समानार्थक:बृहस्पति,सुराचार्य,गीष्पति,धिषण,गुरु,जीव,आङ्गिरस,वाचस्पति,चित्रशिखण्डिज

1।3।24।2।2

बृहस्पतिः सुराचार्यो गीष्पतिर्धिषणो गुरुः। जीव आङ्गिरसो वाचस्पतिश्चित्रशिखण्डिजः॥

पदार्थ-विभागः : नाम, द्रव्यम्, तेजः, ग्रहः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आङ्गिरस¦ पुंस्त्री॰ अङ्गिरसोऽपत्यम् अण्।

१ अङ्गिरसऋषेरपत्ये
“अध्यापयामास पितॄन् शिशुराङ्गिरसः कविः” मनुः। बहुत्वेऽणो लुक्। अङ्गिरसः स्त्रियां न लुक् ङीप्।
“आथर्वणीराङ्गिरसीर्दैवोर्मनुष्यजाउत” अथ॰

८ ,

५ ,

९ ।

२ वृहस्पतौ तस्य तदपत्यत्वम् भा॰ आ॰ प॰

६६ अ॰।
“अङ्गिरसस्त्रयः पुत्राः लोके सर्व्वत्र विश्रुताः। वृहस्पतिरुतथ्यश्च संवर्त्तश्च धृतव्रतः”। अङ्गिरसा दृष्टम्अण्। अथर्ववेदोक्ते

३ सूक्तभेदे
“अर्थर्घ्वाङ्गिरसं नीलरुद्रंदेव्यपराजिता। मधु सूक्तं रौधसञ्च शान्तिकाध्यायमेवच। अथर्व्वाणौ द्वारपालौ पठेतामुत्तराश्रितौ” दानपारि॰पुरा॰। तच्च सूक्तं अथर्वसंह्रितायां

१८ ,

१ ,

५८ ,

५९ ,

६० ,

६१ मन्त्र चतुष्कात्मकम्,
“अङ्गिरसौ नः पितरः” इत्या-दिकम्। तच्च तुलादानादिपद्धतौ अस्माभिः

१८

५ पृ॰दर्शितम् अङ्गिनामङ्गानां रसः सारः स्वार्थे अण्। [Page0625-a+ 38]

४ आत्मनि।
“सोऽयास्य आङ्गिरसोऽङ्गानां हि रसः” इतिवृ॰ उ॰।
“आङ्गिरस आत्मा कार्य्यकरणानाम् कथमा-ङ्गिरसः!। प्रसिद्धं हि यदङ्गिनामङ्गानां रसत्वं तदपाये-शोषप्राप्तेरिति वक्ष्यामः यस्माच्चायमङ्गिरसत्वात् विशेषा-नाश्रयत्वाच्च कार्य्यकरणानां साधारण आत्मा विशुद्धश्चतस्माद् वागादीनपास्य प्राण एवात्मत्वेनांश्रयितव्य इतिवाक्यार्थः” श॰ भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आङ्गिरस¦ m. (-सः) A name of VRIHAPATI, preceptor of the gods. E. अङ्गिरस् a saint so named, patronymic affix अण्; ANGIRAS being the father of VRIHASPATI.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आङ्गिरस [āṅgirasa], a. (-सी f.) Descended from or referring to Aṅgiras.

सः N. of Bṛihaspati, son of Aṅgiras; अध्यापयामास पितॄन् शिशुराङ्गिरसः कविः Ms.2.151. तं भासुरं चाङ्गिरसाधिदेवं यथावदानर्च तदायुषे सः Bu. Ch.2.36.

Descendants of Aṅgiras (pl.).

A particular Sūkta or hymn in the Atharvaveda

the soul; अधमास्ये$न्तरिति सो$यास्य आङ्गिरसो$ङ्गानां हि रसः Bṛi. Up.1.3.8.

A Kṣatriya by will of Brahmā and by profession.

N. of a particular year. cf. आङ्गीरसस्त्वब्दभेदे मुनिभेदे तदीरितम् । Nm. -Comp. सत्रम् The ब्रहस्पति Satra; सत्रमाङ्गिरसं नाम ह्यासते स्वर्गकाम्यया Bhāg.1.23.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आङ्गिरस mf( ई)n. descended from or belonging or referring to the Angirases or to अङ्गिरस्AV. VS. etc.

आङ्गिरस m. a descendant of अङ्गिरस्(as बृहत्सामन्[ AV. ], च्यवन[ S3Br. iv ] , अयास्य[ S3Br. xiv ] , etc. ) RV. AV. etc.

आङ्गिरस m. especially N. of बृहस्पतिRV. AV. etc.

आङ्गिरस m. the planet बृहस्पतिi.e. Jupiter

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a teacher of Atharva Veda. (आङ्गिरस कल्प Burnouf). भा. XII. 7. 4.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Āṅgirasa : nt.: Name of a bow used by Droṇa.

Described as heavenly (divya), Droṇa used it to fight a duel with Dhṛṣṭadyumna; Droṇa shot arrows with it which looked like brahmadaṇḍa 7. 164. 122.


_______________________________
*2nd word in left half of page p92_mci (+offset) in original book.

Āṅgirasa : m.: Name of the planet Jupiter.

Arjuna and Aśvatthāman, who had the lustre of Śukra and Āṅgirasa, fought with each other as the two planets would do in heaven for a nakṣatra (tataḥ samabhavad yuddham śukrāṅgirasavarcasoḥ/ nakṣatram abhito vyomni śukrāṅgirasayor iva//) 8. 12. 48 (Nī. on Bom. Ed. 8. 17. 1: nakṣatram abhitaḥ nakṣatram lakṣīkṛtya).


_______________________________
*4th word in left half of page p231_mci (+offset) in original book.

Āṅgirasa : m.: See Aṅgiras.


_______________________________
*1st word in left half of page p623_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Āṅgirasa : nt.: Name of a bow used by Droṇa.

Described as heavenly (divya), Droṇa used it to fight a duel with Dhṛṣṭadyumna; Droṇa shot arrows with it which looked like brahmadaṇḍa 7. 164. 122.


_______________________________
*2nd word in left half of page p92_mci (+offset) in original book.

Āṅgirasa : m.: Name of the planet Jupiter.

Arjuna and Aśvatthāman, who had the lustre of Śukra and Āṅgirasa, fought with each other as the two planets would do in heaven for a nakṣatra (tataḥ samabhavad yuddham śukrāṅgirasavarcasoḥ/ nakṣatram abhito vyomni śukrāṅgirasayor iva//) 8. 12. 48 (Nī. on Bom. Ed. 8. 17. 1: nakṣatram abhitaḥ nakṣatram lakṣīkṛtya).


_______________________________
*4th word in left half of page p231_mci (+offset) in original book.

Āṅgirasa : m.: See Aṅgiras.


_______________________________
*1st word in left half of page p623_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Āṅgirasa is a title denoting a claim to be of the family of Aṅgiras, borne by many sages and teachers, like Kṛṣṇa, Ājīgarti, Cyavana, Ayāsya, Saṃvarta, Sudhanvan, etc.
==Foot Notes==

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आङ्गिरस न.
(अङ्गिरसा दृष्टं साम) एक साम का नाम, पञ्च.ब्रा. 12.9.18, सा.वे. 1.518 पर निबद्ध। आचमन

"https://sa.wiktionary.org/w/index.php?title=आङ्गिरस&oldid=490415" इत्यस्माद् प्रतिप्राप्तम्