कर्कन्धु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्कन्धुः, पुं स्त्री, (कर्कं कण्टकं दधातीति । धा + निपातनात् कुः नुम् च ।) कोलिवृक्षः । इत्यमर- टीकायां स्वामी ॥ (वदरीफलम् । अस्य पर्य्याय- गुणा यथा, भावप्रकाशस्य पूर्ब्बखण्डे १ मभागे ॥ “पुंसि स्त्रियाञ्च कर्कन्धुर्वदरी कोलमित्यपि । फेनिलं कुबलं घोटा सौवीरं वदरं महत् । अजप्रिया कुहा कोली विषमोभयकण्टका” ॥ तत्र वदरविशेषाणां लक्षणानि गुणाश्च । “पच्यमानं सुमधुरं सौवीरं वदरं महत् । सौवीरं वदरं शीतं भेदनं गुरुशीतलम् ॥ वृंहणं पित्तदाहास्रक्षयतृष्णानिवारणम् । सौवीरं लघु सम्पक्वं मधुरं कोलसुच्यते ॥ कोलन्तु वदरं ग्राहि रुच्यसुष्णञ्च वातलम् । कफपित्तकरञ्चापि गुरु सारकमीरितम् ॥ कर्कन्धुः क्षुद्रवदरं कथितं पूर्ब्बसूरिभिः । अम्लं स्यात् क्षुद्रवदरं कषायं मधुरं मनाक् ॥ स्निग्धं गुरु च तिक्तञ्च वातपित्तापहं स्मृतम् । शुष्कं भेद्यग्निकृत्सर्व्वं लघुतृष्णाक्लमास्रजित्” ॥ क्वचित् क्लीवेऽपि दृश्यते यथा, “कर्कन्धुकोलवदरमामं पित्तकफावहम् । पक्वं पित्तानिलहरं स्निग्धं संमधुरं सरम् ॥ पुरातनं तृट्शमनं श्रमघ्नं दीपनं लघु । सौवीरं वदरं स्निग्धं मधुरं वातपित्तजित्” ॥ इति सुश्रुते सूत्रस्थाने । ४६ अध्याये ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्कन्धु¦ mf. (-न्धुः-न्धूः) A tree, the jujube: see the next.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्कन्धुः [karkandhuḥ] न्धूः [ndhūḥ], न्धूः f. [कर्कं कण्टकं दधाति धा-कू Uṇ.1.93.]

The jujube tree; अलावुकर्कन्धुट्टन्भुफलमिति Mbh. on P.IV.3.61. कर्कन्धूफलपाकमिश्रपचनामोदः परिस्तीर्यते U.4.1; कर्कन्धूनामुपरि तुहिनं रञ्जयत्यग्रसंध्या Ś.4. v.1; कर्कन्धूफलमुच्चिनोति शबरी मुक्ताफलाशङ्क्या S. D.

The fruit of this tree, यजेत दधिकर्कन्धूमिश्रान्पिण्डान्यवैः क्रियाः Y.1.25.

A term applied to a fetus of ten days old; दशाहेन तु कर्कन्धूः Bhāg.3.31.2. -m. (न्धुः) A well without water; comm. on. Uṇ.1.28.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्कन्धु mf. उस्, ऊस्(fr. कर्कand धाComm. on Un2. i , 95 ; according to others fr. कर्कand अन्धु, " a well ") , Zizyphus Jujuba

कर्कन्धु n. ( उ)the fruit of this tree , the jujube berry VS. S3Br. Ka1tyS3r. Sus3r. etc.

कर्कन्धु m. ( उस्)a well without water , one dried up Comm. on Un2. i , 28

कर्कन्धु m. N. of a man RV. i , 112 , 6

कर्कन्धु f. ( ऊस्)a term or name applied to a fetus which is ten days old BhP. iii , 31 , 2.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Karkandhu is the ordinary word for ‘jujube,’ the tree (Zizyphus jujuba) and the fruit, from the Yajurveda Saṃhitās onwards.[१] The berry is red (rohita).[२] Compare Kuvala and Badara, which denote the fruit.

2. Karkandhu is only the name borne by a protégé of the Aśvins in the Rigveda (i. 112, 6). Its identity with the word for jujube indicates that the latter, though not otherwise mentioned there, was known at the time of the Rigveda.
==Foot Notes==

  1. Kāṭhaka Saṃhitā, xii. 10;
    Maitrāyaṇī Saṃhitā, iii. 11, 2;
    Vājasaneyi Saṃhitā, xix. 23. 91;
    xxi. 32;
    xxiv. 2;
    Śatapatha Brāhmaṇa, v. 5, 4, 10;
    xii. 7, 2, 9;
    9, 1, 5, etc.;
    Jaiminīya Brāhmaṇa, ii. 156. 5.
  2. Vājasaneyi Saṃhitā, xxiv. 2.

    Cf. Zimmer, Altindisches Leben, 242.
"https://sa.wiktionary.org/w/index.php?title=कर्कन्धु&oldid=495089" इत्यस्माद् प्रतिप्राप्तम्