कारस्कर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारस्करः, पुं, (कारं वधं करोतीति । कृ + “कृञो- हेतुताच्छील्यानुलोम्येषु” । ३ । २ । २० । इति टः निपातनात् सुट् ।) वृक्षविशेषः । तत्पर्य्यायः । किम्पाकः २ विषतिन्दुः ३ करद्रुमः ४ रम्यफलः ५ कुपीलुः ६ कालकूटः ७ । (यथा महाभारते २ । द्यूतपर्व्वणि ४९ । २१ । “आवर्ज्जिता इवाभान्ति नीपाश्चित्रककौकुराः । कारस्करा लौहजङ्घा युधिष्ठिरनिवेशने” ॥) अस्य गुणाः । कटुत्वम् । उष्णत्वम् । तिक्तत्वम् । कुष्ठवातामयास्रकण्डूतिकफार्शोव्रणनाशित्वञ्च । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारस्कर¦ कारं बधं करोति कृ--हेत्वादौ ट वृक्षे नि॰ सुट्। विषतिन्दौ किम्पाके वृक्षे राजनि॰ दासादौ न सुट्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारस्कर¦ m. (-रः)
1. A medicinal plant.
2. A tree. E. कार toll, revenue, and कर what makes; स is inserted in this sense, for the sake of euphony.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारस्करः [kāraskarḥ], [कार-स्-कर P.VI.1.56.] N. of a tree (किंपाक; Mar. कुचला) Bhāg.5.14.12; कारस्करो वृक्षः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारस्कर m. ( Pa1n2. 6-1 , 156 ) , N. of a poisonous medicinal plant BhP. v , 14 , 12

कारस्कर m. a tree in general L.

कारस्कर m. pl. N. of a people MBh. ii , 1804 ; viii , 2066

कारस्कर m. ( vv.ll. कारस्कारand कारस्कृत.)

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kāraskara : m. (pl.): Name of a people.

Duryodhana saw Kāraskaras and some other peoples in the residence of Yudhiṣṭhira as if they were made slaves and were under his control (āvarjitā ivābhānti nighnāś …/kāraskarā…yudhiṣṭiraniveśane) 2. 46. 21 (Nī. on Bom. Ed. 2. 50. 20: āvarjitāḥ dāsavad vaśagāḥ); a certain Rākṣasī told a pilgrim that one should avoid Kāraskaras who followed wrong dharma (kāraskarān …durdharmāṁś ca vivarjayet//iti tīrthānusartāraṁ rākṣasī kācid abravīt) 8. 30. 45-46.


_______________________________
*2nd word in left half of page p656_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kāraskara : m. (pl.): Name of a people.

Duryodhana saw Kāraskaras and some other peoples in the residence of Yudhiṣṭhira as if they were made slaves and were under his control (āvarjitā ivābhānti nighnāś …/kāraskarā…yudhiṣṭiraniveśane) 2. 46. 21 (Nī. on Bom. Ed. 2. 50. 20: āvarjitāḥ dāsavad vaśagāḥ); a certain Rākṣasī told a pilgrim that one should avoid Kāraskaras who followed wrong dharma (kāraskarān …durdharmāṁś ca vivarjayet//iti tīrthānusartāraṁ rākṣasī kācid abravīt) 8. 30. 45-46.


_______________________________
*2nd word in left half of page p656_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kāraskara is the name of a people mentioned in the Baudhāyana Śrauta Sūtra[१] and the Āpastamba[२] and Hiraṇyakeśi[३] Sūtras.

  1. xx. 13. (14). Cf. Baudhāyana Dharma Sūtra, i. 2, 14.
  2. xxii. 6, 18.
  3. xvii. 6, Cf. Bühler, Sacred Books of the East, 14, 148;
    Caland, Zcitschrift der Deutschen Morgenländischen Gesellschaft, 56, 553.
"https://sa.wiktionary.org/w/index.php?title=कारस्कर&oldid=495896" इत्यस्माद् प्रतिप्राप्तम्