चाण्डाल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाण्डालः, पुं, (चण्डति कुप्यति सततमिति । “पति- चण्डिभ्यामालञ् ।” उणां १ । ११७ । इति आलञ् । यद्वा, चण्डाल + “कुलादिभ्योऽण्” यद्वा चण्डाल एवेति प्रज्ञादिभ्योऽण् ।) चण्डालः । इत्यमरः । २ । १० । १९ ॥ (यथा, मनुः । ४ । ७९ । “न संवसेच्च पतितैर्न चाण्डालैर्न पुक्वशैः ॥” कर्म्मदोषतो ब्राह्मणानामपि पारिभाषिकचाण्डा- लत्वम् । यथा, महाभारते । १२ । ७५ । “आह्वायका देवलका नक्षत्रग्रामयाजकाः । एते ब्राह्मणचाण्डाला महापथिकपञ्चमाः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाण्डाल पुं।

चण्डालः

समानार्थक:चण्डाल,प्लव,मातङ्ग,दिवाकीर्ति,जनङ्गम,निषाद,श्वपच,अन्तेवासिन्,चाण्डाल,पुक्कस

2।10।20।1।4

निषादश्वपचावन्तेवासिचाण्डालपुक्कसाः। भेदाः किरातशबरपुलिन्दा म्लेच्छजातयः॥

पत्नी : चाण्डालिका

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाण्डाल¦ पुंस्त्री चण्डाल एव स्वार्थे अण्। चण्डालशब्दार्थे अमरः। स्त्रियां जातित्वात् ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाण्डाल¦ m. (-लः) A name of an impure or degraded tribe, a Chandala, a Pariah, an outcaste. f. (-ली) A woman of the same tribe. E. चडि to be angry, Unadi affix आलञ् and according to some अण् added also चण्डाल।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाण्डालः [cāṇḍālḥ], (-ली f.) [चण्डाल एव स्वार्थे अण्] An out-caste; see चण्डाल; चण्डालः किमयं द्विजातिरथवा Bh.3.56; Ms.3.239; 4.79; Y.1.93.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाण्डाल m. = चण्ड्(Ved. Pa1n2. 5-4 , 36 Va1rtt. 1 ) VS. xxx , 21 S3Br. xiv Kaus3. Mn. etc.

चाण्डाल m. the worst among (in comp. Mn. ix , 87 MBh. xii f. ; gen. Ca1n2. )

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Cāṇḍāla. See Caṇḍāla.
==Foot Notes==

Cāṇḍāla, 1, 258, should come after Cākṣuṣa.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=चाण्डाल&oldid=473411" इत्यस्माद् प्रतिप्राप्तम्