चण्डाल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चण्डालः, पुं, (चण्डते कुप्यतीति । चडि कोपे + “पतिचण्डिभ्यामालञ् ।” उणां । १ । ११६ । इत्या- लञ् । यद्वा, चण्डं विकटं अलं अलङ्कारो यस्य इत्युज्ज्वलदत्तः ।) वर्णसङ्करजातिविशेषः । चा~डाल इति भाषा । स तु ब्राह्मणीगर्भे शूद्रौरसाज्जातः । इति पराशरपद्धतिः ॥ तत्पर्य्यायः । प्लवः २ मातङ्गः ३ दिवाकीर्त्तिः ४ जनङ्गमः ५ निषादः ६ श्वपचः ७ अन्तेवासी ८ चाण्डालः ९ पुक्कसः १० । इत्यमरः । २ । १० । १९ ॥ जलङ्गमः ११ निशादः १२ श्वपक् १३ पुक्कशः १४ पुक्कषः १५ । इति तट्टीका ॥ निष्कः १६ । इति त्रिकाण्ड- शेषः ॥ तस्याकृतिर्यथा, रामायणे । “अथ रात्र्यां व्यतीतायां तस्यां राजा बभूव ह । चण्डालदर्शनो राम ! सद्य एव दुराकृतिः ॥ नीलपीताम्बरधरो रक्ताम्बरकृतोत्तरः । संरब्धताम्रधोराक्षः करालो हरिपिङ्गलः ॥ ऋक्षचर्म्मनिवासी च लौहाभरणभूषितः ॥” श्मशानचण्डालस्य निवासकर्म्मादि यथा, -- “चण्डालश्वपचानान्तु वहिर्ग्रामात् प्रतिश्रयः । अपपात्राश्च कर्त्तव्या धनमेषां श्वगर्द्दभम् ॥ वासांसि मृतचेलानि भिन्नभाण्डेषु भोजनम् । कार्ष्णायसमलङ्कारः परिव्रज्या च नित्यशः ॥ न तैः समयमन्विच्छेत् पुरुषो धर्म्ममाचरन् । व्यवहारो मिथस्तेषां विवाहः सदृशैः सह ॥ अन्नमेषां पराधीनं देयं स्याद्भिन्नभाजने । रात्रौ न विचरेयुस्ते ग्रामेषु नगरेषु च ॥ दिवा चरेयुः कार्य्यार्थं चिह्निता राजशासनैः । अबान्धवं शवञ्चैव निर्हरेयुरिति स्थितिः ॥ वध्यांश्च हन्युः सततं यथाशास्त्रं नृपाज्ञया । वध्यवासांसि गृह्णीयुः शय्याश्चाभरणानि च ॥” (एतैर्हतस्य पशोर्मांसशुद्धिमाह मनुः । ५ । १३१ । “श्वभिर्हतस्य यन्मांसं शुचि तन्मनुरबवीत् । क्रव्याद्भिश्च हतस्यान्यैश्चाण्डालाद्यैश्च दस्युभिः ॥”) क्रूरकर्म्मा । इति संक्षिप्तसारे उणादिवृत्तिः ॥ (स्त्रियां ङीष् । तन्त्रोक्तशक्तिविशेषः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चण्डाल पुं।

ब्राह्मण्यां_वृषलेन_जनितः

समानार्थक:चण्डाल

2।10।4।2।1

रथकारस्तु माहिष्यात्करण्यां यस्य संभवः। स्याच्चण्डालस्तु जनितो ब्राह्मण्यां वृषलेन यः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

चण्डाल पुं।

चण्डालः

समानार्थक:चण्डाल,प्लव,मातङ्ग,दिवाकीर्ति,जनङ्गम,निषाद,श्वपच,अन्तेवासिन्,चाण्डाल,पुक्कस

2।10।19।2।1

दक्षे तु चतुरपेशलपटवः सूत्थान उष्णश्च। चण्डालप्लवमातङ्गदिवाकीर्तिजनङ्गमाः॥

पत्नी : चाण्डालिका

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चण्डाल¦ पु॰ चडि--आलच्।

१ स्वनामख्याते जातिभेदे, शूद्रेणब्राह्मण्यामुत्पादिते सङ्कीर्णवर्णे
“शूद्रादायोगवः क्षत्ताचण्डालश्चाधमोमतः” मनुना वैश्यक्षत्रविप्राङ्गनासुशूद्राज्जातानां क्रमेण आयोगवादिसंज्ञा कृता। ततःजातित्वात् स्त्रियां ङीषि प्राप्ते शार्ङ्गरवा॰ ङीन् स्वरेभेदः।
“चण्डालान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च। पतत्यज्ञानतोविप्रः ज्ञानात् साम्यन्तु गच्छति” स्मृतिः। चण्डालस्पृष्टजलस्य अपेयशब्दे

२५

४ पृ॰ तदन्नभक्ष-णस्य अभक्ष्यशब्दे

२७

४ पृ॰ तत्स्पर्शस्य अस्पर्श्यशब्दे

५७

० पृ॰ तद्द्रव्यग्रहणस्य च निषेधः अग्राह्यशब्दे

६७ पृ॰उक्तः।
“अथ रात्र्यां व्यतीतायां तस्यां राजा बभूवह। चण्डालदर्शनो राम! सद्य एव दुराकृतिः। नील-पाताम्बरधरो रक्ताम्बरकृतोत्तरः। संरब्धताम्रघोराक्षःकरालो हरिपिङ्गलः। ऋक्षचर्मनिवासी च लौहाभर-णभूषितः” तस्य स्वरूपादिकं रामा॰ उक्तम्। तत्क-र्म्मादि मनुनोक्तं यथा
“चण्डालश्वपचानान्तु बहि-र्ग्रामात् प्रतिश्रयः। अपपात्राश्च कर्त्तव्या धनमेषांश्वगर्द्दभम्। वासांसि मृतचेलानि भिन्नभाण्डेषु भोजनम्। [Page2849-b+ 38] कार्ष्णायसमलङ्कारः परिव्रज्या च नित्यशः। न तैः समयमन्विच्छ्रेत् पुरुषो धर्ममाचरन्। व्यवहारो मिथस्तेषांविवाहः सदृशैः सह। अन्नमेषां पराधीनं देयं स्याद्भिन्नभाजने। रात्रौ न विचरेयुस्ते ग्रामेषु नगरेषु च। दिवा चरेयुः कार्य्यार्थं चिह्निता राजशासनैः। अबान्धवंशवञ्चैवं निर्हरेयुरिति स्थितिः। बध्यांश्च हन्युः सततंयथाशास्त्रं नृपाज्ञया। बध्यवासांसि गृह्णीयुः शय्या-श्चाभरणानि च। ”

२ क्रूरकर्मणि त्रि॰।
“कर्म्मचण्डा-लयोगोत्थं मम पापक्षयं कुरु” ग्रहणमुक्तिस्नानमन्त्रम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चण्डाल¦ m. (-लः) An outcaste, a Chandala, the generic name for a man of the lowest of the mixed tribes, born from a Sudra father and Brahman mother. E. चण्ड angry, and अल able, or चण्ड् to be angry. and आलच् Unadi affix; proper to execute all vile or barbarous acts; also चाण्डाल

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चण्डाल [caṇḍāla], a. [चण्ड्-आलच्] Wicked or cruel in deeds, of black deeds (क्रूरकर्मन्) cf. कर्मचाण्डाल. -लः A general name for the lowest and most despised of the mixed castes originating from a Śūdra father and a Brāhmaṇa mother.

A man of this caste, an outcast; चण्डालः किमयं द्विजातिरथवा Bh.3.56; Ms.5.131;1.12,16;11. 176. -Comp. -वल्लकी the lute of Chāṇḍāla, a common or vulgar lute.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चण्डाल m. (= चाण्डाल)an outcast , man of the lowest and most despised of the mixed tribes (born from a शूद्रfather and a Brahman mother) S3a1n3khGr2. ii , vi ChUp. Mn. etc. ( ifc. " a very low representative of. " Ka1d. )

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


CAṆḌĀLA : (See Cāturvarṇya).


_______________________________
*4th word in right half of page 169 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Caṇḍāla,[१] Cāṇḍāla,[२] are the variant forms of the name of a despised caste, which in origin was probably a tribal body,[३] but which in the Brahminical theory was the offspring of Śūdra athers and Brahmin mothers.[४] The references to the caste in he Yajurveda Saṃhitās and in the Upaniṣads show clearly hat it was a degraded one, but they yield no particulars.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चण्डाल पु.
निमन्तम जाति का व्यक्ति, जाति-बाह्य, शां.गृ.सू. 2.12.1०.

  1. Chāndogya Upaniṣad, v. 10, 7;
    14, 4;
    Āśvalāyana Gṛhya Sūtra, iv. 9;
    Śāṅkhāyana Gṛhya Sūtra, ii. 12;
    vi. 1, etc.
  2. Vājasaneyi Saṃhitā, xxx. 21;
    Taittirīya Brāhmaṇa, iii. 4, 17, 1;
    Bṛhadāraṇyaka Upaniṣad, iv. 1, 22.
  3. Fick, Die sociale Gliederung. 204 et seq.
  4. Apparently accepted for the Vedic period by Zimmer, Altindisches Leben, 217.

    Cf. von Schroeder, Indiens Litcratur und Cultur, 433.
"https://sa.wiktionary.org/w/index.php?title=चण्डाल&oldid=499491" इत्यस्माद् प्रतिप्राप्तम्