मुसल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुसलः, पुं, क्ली, (मुस्यति खण्डयतीति । मुस् + “वृषादिभ्यश्चित् ।” उणा० १ । १०८ । कलः चित् स्यात् ।) स्वनामख्याततण्डुलादिकण्डनार्थनिर्म्मित- लौहाग्रयष्टिः । तत्पर्य्यायः । अयोऽग्रम् २ । इत्यमरः । २ । ९ । २५ ॥ मुषलम् ३ कण्डनी- दण्डः ४ । इति शब्दरत्नावली ॥ मुस्यति मुसल मुस यिर्छिदि नाम्नीति कलः । मुसलो दन्त्य- सकारः । एवं मुष्य इर्छिदीति मूर्द्धन्यान्तात् कलः मूर्द्ध्वन्यषकारश्च । इत्यमरटीकायां भरतः ॥ (आयुधविशेषः । तत्प्रकारो यथा, वैशम्पाय- नोक्तधनुर्वेदे । “मुसलस्त्वक्षिशीर्षाभ्यां करैः पादैर्विवर्ज्जितः । मूले चान्तेऽतिसम्बन्धः पातनं पोथनं द्वयम् ॥”) यथा, मनौ । ८ । ३१५ । “स्कन्धेनादाय मुसलं लगुडं वापि स्वादिरम् । शक्तिञ्चोभयतस्तीक्ष्णामायसं दण्डमेव वा ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुसल पुं-नपुं।

मुसलः

समानार्थक:अयोग्र,मुसल

2।9।25।2।2

तृणधान्यानि नीवाराः स्त्री गवेधुर्गवेधुका। अयोग्रं मुसलोऽस्त्री स्यादुदूखलमुलूखलम्.।

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुसल¦ n. (-लं)
1. A pestle, a wooden pestle used for cleaning rice.
2. A club. f. (-ली)
1. A plant, (Curculigo orchioides.)
2. A house- lizard. E. मुस् to break, aff. कलच्; it is also read with its com- pounds and derivatives मुषल, मुषली, and sometimes मुशल, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुसलः [musalḥ] लम् [lam], लम् 1 A mace, club; मुसला इव मे घ्नन्ति नेमे बाणाः शिखण्डिनः Mb.6.119.62.

A pestle (used for cleaning rice); मुसलमिदमियं च पातकाले मुहुरनुयाति कलेन हुंकृतेन Mu.1.4; Ms.6.56.

A kind of surgical instrument.

The clapper of a bell (Mar. लोळी).

N. of a constellation. -Comp. -आयुधः an epithet of Balarāma; उपस्पृश्य च तत्रैव प्रहृष्टो मुसलायुधः Mb.9.36.2. -उलूखलम् a pestle and mortar; Ms.3.88.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुसल mn. (often spelt मुशलor मुषल; See. Un2. i , 108 Sch. )a pestle , ( esp. ) a wooden pestle used for cleaning rice AV. etc. , etc.

मुसल mn. a mace , club Mn. MBh. etc. (See. चक्र-म्)

मुसल mn. the clapper of a bell Katha1s.

मुसल mn. a partic. surgical instrument Sus3r.

मुसल mn. a partic. constellation VarBr2S.

मुसल mn. the 22nd astron. योगor division of the moon's path MW.

मुसल m. N. of a son of विश्वामित्रMBh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--Diti not to sit on, in her pregnancy. M. 7. ३८.
(II)--a weapon of शेष; फलकम्:F1:  Vi. II. 5. १८; V. ३६, १३, १८; ३७. 9.फलकम्:/F to exterminate all the यादवस् by the curse of sages; came out of साम्ब's womb which was powdered and thrown into the sea; a piece was devoured by a fish, and a hunter who got it, shot it against कृष्ण sitting, little knowing that he was the Lord; it was the cause of the Lord departing to heaven; other pieces became कुश grass which became in the hands of the यादवस् iron sticks with which they struck one another and died. फलकम्:F2:  Ib. V. ३७. ११-16; ४४-5; ३३. ३०.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Musala  : m., nt.: A weapon specially mentioned in relation to Jaya.

Jaya held it when he came to the aid of Indra in his fight with Kṛṣṇa and Arjuna at the Khāṇḍava forest (jagṛhe…musalaṁ ca jayas tathā) 1. 218. 32; (also Balarāma is called musalāyudha 9. 35. 2; 9. 48. 6).


_______________________________
*4th word in left half of page p129_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Musala  : m., nt.: A weapon specially mentioned in relation to Jaya.

Jaya held it when he came to the aid of Indra in his fight with Kṛṣṇa and Arjuna at the Khāṇḍava forest (jagṛhe…musalaṁ ca jayas tathā) 1. 218. 32; (also Balarāma is called musalāyudha 9. 35. 2; 9. 48. 6).


_______________________________
*4th word in left half of page p129_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Musala denotes a ‘pestle’ in the later Saṃhitās[१] and in the Brāhmaṇas.[२]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुसल पु.
(न.) (मुषल) मूसल, सामान्य रूप से यह खदिरकाष्ठ से निर्मित होता है, का.श्रौ.सू. 1.3.36 भाष्य, इसका प्रयोग अनाज को कूटने के लिए किया जाता है (दर्श), आप.श्रौ.सू. 1.19.8; लम्बाई में एक हाथ (अथवा आकार भिन्न भी हो सकता है, वैखा.श्रौ.सू. 111.9।

  1. Av. x. 9, 26;
    xi. 3, 3;
    xii. 3, 13;
    Taittirīya Saṃhitā, i. 6, 8, 3, etc.
  2. Śāṅkhāyana Āraṇyaka, xii. 8;
    Śatapatha Brāhmaṇa, xii. 5, 2, 7;
    in the Jaiminīya Brāhmaṇa, i. 42, 44 (Journal of the American Oriental Society, 15, 235, 237), musalin means a ‘man armed with a club.’
"https://sa.wiktionary.org/w/index.php?title=मुसल&oldid=479840" इत्यस्माद् प्रतिप्राप्तम्