ज्ञातृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञाता, [ऋ] त्रि, (ज्ञा + तृच् ।) ज्ञानशीलः । तत्- पर्य्यायः । विदुरः २ बिन्दुः ३ । इत्यमरः । ३ । १ । ३० ॥ विदितः ४ ज्ञानसमन्वितः ५ । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञातृ वि।

ज्ञानशीलः

समानार्थक:ज्ञातृ,विदुर,विन्दु,दृश्

3।1।30।2।1

निराकरिष्णुः क्षिप्नुः स्यात्सान्द्रस्निग्धस्तु मेदुरः। ज्ञाता तु विदुरो विन्दुर्विकासी तु विकस्वरः॥

वैशिष्ट्यवत् : ज्ञानम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञातृ¦ त्रि॰ ज्ञा--तृन्।

१ ज्ञानशीले

२ वेत्तरि च ज्ञातुर्भावःअण्। ज्ञात्र ज्ञातृत्वे न॰
“संविच्च मे ज्ञात्रं च मे” यजु॰

८७ ।
“ज्ञात्रं विज्ञानसामर्थ्यम्” वेददी॰। [Page3150-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञातृ¦ mfn. (-ता-त्री-तृ) Knowing, wise, intelligent, who or what knows. E. ज्ञा to know, तृच् active aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञातृ [jñātṛ], a. [ज्ञा-तृच्] Knowing, intelligent, wise. -m.

A wise man.

An acquaintance.

A bail, surety.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञातृ mfn. one who knows or understands , a knower ChUp. viii , 5 , 1 Kat2hUp. etc.

ज्ञातृ mfn. an acquaintance , (hence) a surety(See. ?) AV. vi , 32 , 3 ; viii , 8 , 21

ज्ञातृ mfn. a witness Mn. viii , 57 ( v.l. सक्स्किन्).

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jñātṛ occurs in two passages of the Atharvaveda[१] and one of the Śāṅkhāyana Āraṇyaka[२] with a somewhat obscure sense. Zimmer[३] conjectures not unnaturally that the word is a technical term taken from law, meaning ‘witness.’ The reference is, perhaps, to a custom of carrying on transactions of business before witnesses as practised in other primitive societies.[४] Roth[५] suggests that the word has the sense of ‘surety.’ But Bloomfield[६] and Whitney[७] ignore these interpretations.

  1. vi. 32, 3;
    viii. 8, 21.
  2. xii. 14. Cf. Keith, Śāṅkhāyana Āraṇyaka, 66, n. 4.
  3. Altindisches Leben, 181.
  4. In Manu, viii. 57, the word is a various reading for sākṣin, ‘witness.’

    Cf. Jolly, Recht und Sitte, 140.
  5. St. Petersburg Dictionary, s.v.
  6. Hymns of the Atharvaveda, 475.
  7. Translation of the Atharvaveda, 306.
"https://sa.wiktionary.org/w/index.php?title=ज्ञातृ&oldid=473488" इत्यस्माद् प्रतिप्राप्तम्