शिप्रा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिप्रा [śiprā], 1 N. of a river which issues from the Śipra lake and on the bank of which stands Ujjayinī; शिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः Me.31.

A visor or helmet.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिप्रा f. ( du. )the cheeks RV.

शिप्रा f. ( pl. )the visors (of a helmet) ib.

शिप्रा f. (sg.) the nose Nir. vi , 17.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a R. from the ऋष्यवन्. M. ११४. २४; वा. ४५. ९८.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śiprā is a word of somewhat uncertain sense: it seems to mean ‘cheeks’ in several passages;[१] in others[२] it appears to designate the ‘cheek-pieces’ of a helmet, or of the ‘bit’[३] of a horse. In ayaḥ-śipra, used of the Aśvins,[४] and the other compounds, hiraṇya-śipra,[५] hari-śipra,[६] and hiri-śipra,[७] the word probably has the extended sense of ‘helmet,’ described as ‘of iron,’ ‘of gold,’ or ‘yellow,’ Similarly śiprin[८] would mean ‘wearing a helmet.’

  1. Rv. iii. 32, 1;
    v. 36, 2;
    viii. 76, 10;
    x. 96, 9;
    105, 5, all according to Roth, St. Petersburg Dictionary, s.v. Geldner. Rigveda, Glossar, 179, who treats the word as a neuter (śipra), takes it in i. 101, 10, as ‘lip’ (cf. Zimmer, Altindisches Leben, 249, n.), and sees in iii. 32, 1;
    viii. 76, 10;
    x. 96, 9, the sense of ‘moustache.’ Yāska, Nirukta, vi. 17, gives the alternative senses of ‘jaw’ and ‘nose.’
  2. Rv. v. 54, 11;
    viii. 7, 25. Geldner, loc. cit., here accepts śiprā as ‘helmet.’
  3. Rv. i. 101, 10;
    Zimmer, loc. cit.
  4. Rv. iv. 37, 4.
  5. Rv. ii. 34, 3.
  6. Rv. x. 96, 4.
  7. Rv. ii. 2, 3;
    vi. 25, 9.
  8. Rv. i. 29, 2;
    81, 4;
    vi, 44, 14, etc.

    Cf. Max Müller, Sacred Books of the East, 32, 301;
    Geldner, Vedische Studien, 2, 39, n. 2.
"https://sa.wiktionary.org/w/index.php?title=शिप्रा&oldid=474808" इत्यस्माद् प्रतिप्राप्तम्