जामि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जामिः, स्त्री, (जम् + इञ् । इन् निपातनात् साधुरित्येके ।) स्वसा । कुलस्त्री । इत्यमरः । ३ । ३ । १४२ ॥ (यथा, मनुः । ३ । ५७ । “शोचन्ति जामयो यत्र विनश्यन्त्याशु तत्- कुलम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जामि स्त्री।

भगिनी

समानार्थक:भगिनी,स्वसृ,जामि

3।3।142।2।2

उष्णोऽपि घर्मचेष्टालङ्कारे भ्रान्तौ च विभ्रमः। गुल्मारुक्स्तम्बसेनाश्च जामिः स्वसृकुलस्त्रियोः॥

पति : भगिनीपतिः

जन्य : भगिनीसुताः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

जामि स्त्री।

दोषवारणकृतकुलरक्षास्त्री

समानार्थक:कुलस्त्री,कुलपालिका,जामि

3।3।142।2।2

उष्णोऽपि घर्मचेष्टालङ्कारे भ्रान्तौ च विभ्रमः। गुल्मारुक्स्तम्बसेनाश्च जामिः स्वसृकुलस्त्रियोः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जामि(मी)¦ स्त्री जम--इन् नि॰ वृद्धिः।

१ भगिन्यां

२ कुल-स्त्रियां, अमरः

३ दुहितरि,

४ स्नुषायां,

५ सन्निहितसपि-ण्डस्त्रियाम्, शब्दार्थचि,
“जामयो यानि गेहानिशपन्त्यप्रतिपूजिताः”
“शोचन्ति जामयो यत्र विनश्यन्त्याशुतत्कुलम्। शोचन्ति तु न यत्रैता बर्द्धते तद्धि सर्वदेति” मनुः।
“ग्रहपतिसंवर्द्धनीयसन्निहितसपिण्डस्त्रियोजामय इति” कुल्लू॰ वा ङीप्। तत्रार्थे शब्दर॰।
“मातापितृभ्यां जामीभिर्भ्रात्रा पुत्रेण भार्य्यया। दुहित्रा दासबर्गेण विवादं न समाचरेत्” भा॰ शा॰

२४

३ अ॰। स्त्री ब॰ व॰।

६ उदके

७ अङ्गुलौ निघण्टुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जामि¦ f. (-मिः or -मी)
1. A virtuous and respectable woman.
2. A sister, &c. E. जै to decline or decay, affix मि; or जम् to eat, affix option- ally added इन् नि० वृद्धिः |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जामि [jāmi], a. [जम्-इन् नि˚ वृद्धिः]

Customary, usual.

Peculiar, or belonging to. -मिः f.

A sister; तद् गदतु मे जामि देवदत्तो$न्निकामिमाम् Gaṇeśa P.

A daughter.

A daughter-in-law.

A near female relative (सन्निहित- सपिण्डस्त्री Kull.); Ms.3.57-58.

A virtuous and respectable woman.

Ved. A finger.

Water. -n.

Blood-relationship, relation of sister and brother.

Relation (in general), descent.

Tautology.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जामि mfn. related like brother and sister , ( f. with [ RV. i , iii , ix ] or without स्वसृ)a sister , (rarely m. )a brother RV. (" sisters " , = fingers ; " 7 sisters " = 7 acts of devotion in सोमworship ix , 66 , 8 ; See. सप्त-) AV.

जामि mfn. related (in general) , belonging or peculiar to , customary , usual , (m.) a relative RV. (See. जां-धितs.v. जा)

जामि f. a female relative of the head of a family , esp. the daughter-in-law Mn. iii , 57f. MBh. xiii , xv BhP. iv , 28 , 16

जामि f. a sister (?) Ya1jn5. i , 157

जामि f. a virtuous woman L.

जामि f. N. of a goddess TBr. i , 7 , 2 , 6 (See. मी)

जामि n. the relation of brother and sister , consanguinity RV. iii , 54 , 9 ; x , 10 , 4

जामि n. (in Gr. and in liturgy) uniformity , repetition , tautology TS. TBr. S3Br. AitBr. La1t2y. Nir.

जामि n. water Naigh. i , 12 ( v.l. मि-वत्)

जामि n. ef. अ-, वि-, सप्त-, समावज्-, सु-, सोम-

जामि n. देव-जामि; ([ cf. Lat. ge minus.])

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jāmi, a word which appears originally to have meant ‘related in blood,’ is not rarely used as an epithet of ‘sister’ (Svasṛ), and sometimes even denotes ‘sister’ itself, the emphasis being on the blood-relationship.[१] So it appears in a passage of the Atharvaveda,[२] where ‘brotherless sisters’ (abhrātara iva jāmayaḥ) are referred to. The word is similarly used in the dispute occurring in the Aitareya Brāhmaṇa[३] as to the precedence of Rākā, or of the wives of the gods, in a certain rite. One party is there described as holding that the sister should be preferred (jāmyai vai pūrva-peyam)--apparently at a ceremonial family meal--to the wife, presumably as being of one blood with the husband, while the wife is not (being anyodaryā, ‘of another womb’).[४] In the neuter[५] the word means ‘relationship,’ like jāmi-tva, which also occurs in the Rigveda.[६]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जामि वि.
भाईयों एवं बहनों की तरह सम्बन्ध-युक्त, वलङ्कर के एन्. IJDL (2), 1979, पृ. 218-225।

  1. Cf. Delbrück, Dic indogermanischen Verwandtschaftsnamen, 463, 464. As ‘relation,’ it occurs, e.g., Rv. i. 31, 10;
    75, 3. 4;
    100, 11;
    124, 6, etc.;
    as ‘sister,’ Rv. i. 65, 7;
    x. 10, 10, etc.;
    with svasā, i. 123, 5;
    185, 5;
    iii. 1, 11;
    ix. 65, 1;
    89, 4, etc.
  2. i. 17, 1.
  3. iii. 37.
  4. Delbrück, loc. cit.
  5. Rv. iii. 54, 9;
    x. 10, 4;
    jāmi-kṛt, ‘making relationship,’ Av. iv. 19, 1.

    Cf. Altareya Brāhmaṇa, loc. cit.
  6. i. 105, 9;
    166, 13;
    x. 55, 4;
    64, 13.
"https://sa.wiktionary.org/w/index.php?title=जामि&oldid=478432" इत्यस्माद् प्रतिप्राप्तम्