राका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राका, स्त्री, (रा दाने + “कृदाधारार्च्चिकलिभ्यः कः ।” उणा० ३ । ४० । इति कः । वहुल- वचनादेव न ह्नस्वः ।) नदीविशेषः । (सा च शाल्मलीद्वीपस्थानां नदीनामन्यतमा । यथा, भागवते । ५ । २० । १० । “तेषु वर्षाद्रयो नद्यश्च सप्तैवाभिज्ञाताः । सुरसः शतशृङ्गो वामदेवः कुन्दः कुमुदः पुष्पा- वर्षः सहस्रश्रुतिरिति । अनुमती सिनीवाली सरस्वती कुहू रजनी नन्दा राकेति ॥”) कच्छूरोगः । नवजातरजःस्त्री । (रायते दीयते देवेभ्य हविर्यस्याम् । इति निघण्टुटीकायां देव- राजयज्वा । ५ । ५ । २१ ।) सम्पूर्णेन्दुतिथिः । इति मेदिनी ॥ (यथा, ऋग्वेदे । २ । ३२ । ४ । “राकामहं सुहवां सुष्टुतीहुवे शृणोतु नः सुभगा बोधतुत्मना ॥” “संपूर्णचन्द्रा पौर्णमासी राका ।” इति सायणः ॥ राक्षसीविशेषः । सा च खरस्य शूर्पणखायाश्च जननी । यथा, महाभारते । ३ । २७४ । १-८ । मार्कण्डेय उवाच । “पुलस्त्यस्य तु यः क्रोधादर्द्धदेहोऽभवन्मुनिः । विश्रवा नाम सक्रोधः स वैश्रवणमैक्षत ॥ बुबुधे तन्तु सक्रोधं पितरं राक्षमेश्वरः । कुबेरस्तत्प्रसादार्थं यतते स्म सदा नृप ! ॥ स राजराजो लङ्कायां निवसन्नरवाहनः । राक्षसीः प्रददौ तिसः पितुर्वै परिचारिकाः ॥ ताः सदा तं महात्मानं सन्तोषयितुमुद्यताः । ऋषिं भरतशार्दूल ! नृत्यगीतविशारदाः ॥ पुष्पोत्कटा च राका च मालिनी च विशां पते । अन्योऽन्यस्पर्द्धया राजन् ! श्रेयस्कामाः सुम- ध्यमाः ॥ स तासां भगवांस्तुष्टो महात्मा प्रददौ वरान् । लोकपालोपमान् पुत्त्रानेकैकस्या यथेप्सितान् ॥ पुष्पोत्कटायां जज्ञाते द्वौ पुत्त्रौ राक्षसेश्वरौ । कुम्भकर्णदशग्रीवौ बलेनाप्रतिमौ भुवि ॥ मालिनी जनयामास पुत्त्रमेकं विभीषणम् । राकायां मिथुनं जज्ञे खरः शूर्पणखा तथा ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राका स्त्री।

पूर्णचन्द्रसहिता_पूर्णिमा

समानार्थक:राका,निशाकर

1।4।8।1।3

कलाहीने सानुमतिः पूर्णे राका निशाकरे। अमावास्या त्वमावस्या दर्शः सूर्येन्दुसङ्गमः॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राका¦ स्त्री रा--क तस्य नेत्त्वम्।

१ प्रतिपद्युक्तायां पूर्ण-मास्यां सम्पूर्णेन्दुतिथौ

२ नदीभेदे

३ नवजातरजस्कायांमार्य्यां

४ कच्छुरोगे च मेदि॰।

५ आङ्किरसः कन्याभेदेकुहूशब्दे

२१

६२ पृ॰ दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राका¦ f. (-का)
1. Full-moon, or the day of full-moon.
2. A girl in whom menstruation has commenced.
3. Scab, itch.
4. The name of a river. E. रा to give, (good fortune,) क Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राका [rākā], [रा-क तस्य नेत्वम् Uṇ.3.4]

The full-moon day, particularly the night; दारिद्र्यं भजते कलानिधिरयं राका- धुना म्लायति Bv.2.72,94,165,175;3.11; राकायामकलङ्कं चेदमृतांशोर्भवेद्वपुः K. P.

The goddess presiding over the full-moon day.

A girl in whom menstruation has just commenced.

Itch, scab.

N. of the mother of खर and शूर्पणखा.

N. of a river; L. D. B.

Comp. ईशः full moon; दृष्टं वनं कुमुदितं राकेशकररञ्जितम् Bhāg.1.29.21.

N. of Śiva. -चन्द्रः, -पतिः, -रमणः full moon; राकापतिर्जेष्यति Bv.2.54; राकारमणस्य हन्त साम्राज्यम् 2.15.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राका f. ( Un2. iii , 40 ) the goddess presiding over the actual day of full moon (or regarded as the Full Moon's consort ; अनुमतिis supposed to preside over the previous day) Jyot. (See. IW. 158 )

राका f. the day of full moon , full moon RV. etc.

राका f. N. of a daughter of अङ्गिरस्and स्मृतिPur.

राका f. of a daughter of अङ्गिरस्and श्रद्धाib.

राका f. of the wife of धातृand mother of प्रातृib.

राका f. of a राक्षसी(the mother of खरand शूर्प-णखा) MBh.

राका f. of a daughter of सु-मालिन्R.

राका f. of a river BhP.

राका f. itch , scab L.

राका f. a girl in whom menstruation has begun L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a daughter of Angiras and स्म्र्ती; wife of धात्रि, and mother of प्रातस्; फलकम्:F1:  भा. IV. 1. ३४; VI. १८. 3; वा. २८. १५; Vi. I. १०. 7.फलकम्:/F a शक्ति. फलकम्:F2:  Br. IV. ३२. १२.फलकम्:/F
(II)--a R. in शाल्मलिद्वीप. भा. V. २०. १०.
(IV)--Two lavas of the afternoon of Pratipada. M. १३३. ३६; १४१. ३३, ४१, ५१. [page३-061+ ३७]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Rākā  : f.: Name of the second Paurṇamāsī when the full moon day extends to two days (cf. yā pūrvā paurṇamāsī sānumatir yottarā sā rākā Ait. Br. 32. 9; Nir. 11. 29).


A. Description: Observing her vows strictly (suvratā) 8. 24. 74.


B. Mythological events:

(1) Rākā, personified, along with Anumatī and many others arrived at the river Sarasvatī to attend the investiture of Kumāra as the general of the gods 9. 44. 12, 16;

(2) she served as one of the reins of the horses of Śiva's chariot when it was made ready for Śiva's fight with the Tripuras (kuhūṁ rākāṁ ca suvratām/yoktrāṇi cakrur vāhānām) 8. 24. 74.


_______________________________
*2nd word in left half of page p266_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Rākā  : f.: Name of the second Paurṇamāsī when the full moon day extends to two days (cf. yā pūrvā paurṇamāsī sānumatir yottarā sā rākā Ait. Br. 32. 9; Nir. 11. 29).


A. Description: Observing her vows strictly (suvratā) 8. 24. 74.


B. Mythological events:

(1) Rākā, personified, along with Anumatī and many others arrived at the river Sarasvatī to attend the investiture of Kumāra as the general of the gods 9. 44. 12, 16;

(2) she served as one of the reins of the horses of Śiva's chariot when it was made ready for Śiva's fight with the Tripuras (kuhūṁ rākāṁ ca suvratām/yoktrāṇi cakrur vāhānām) 8. 24. 74.


_______________________________
*2nd word in left half of page p266_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Rākā in the Rigveda[१] and later[२] denotes the full moon day as a personification. Cf. Candramās.

  1. ii. 32, 4;
    v. 42, 12.
  2. Taittirīya Saṃhitā, i. 8, 8, 1;
    iii. 4, 9, 1. 6;
    Kāṭhaka Saṃhitā, xii. 8;
    Aitareya Brāhmaṇa, iii. 37, 2, 6;
    47, 4, etc.;
    Pañcaviṃśa Brāhmaṇa, xvi. 13, 1. etc.
"https://sa.wiktionary.org/w/index.php?title=राका&oldid=474393" इत्यस्माद् प्रतिप्राप्तम्