तान्व

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तान्व¦ पु॰ तन्वाः प्राणाधिष्ठितत्वात् प्राणवत्या अयम्
“प्राणिरजतादिभ्योऽञ्” पा॰ अञ् संज्ञापूर्वकविधेरनित्य-त्वात् वेदे न गुणः। तनूजे पुत्रे।
“न जामये तान्वा-रिक्थम्” ऋ॰

३ ।

३१ ।

२ । तनुनामकस्य ऋषेरपत्यम्प्राणित्वात् अञ् पूर्ववद्गुणाभावः।

२ ऋषिभेदे।
“सद्यो वि-दिष्ट तान्वः” ऋ॰

१० ।

९४ ।

१५ । तान्वो नामर्षिः” भा॰। तनु दशापवित्रवस्त्रम् तस्येदम् अण् पूर्ववद्गुणाभावः।

३ दशापवित्रवस्त्रसम्बन्धिनि
“जहद्धर्म्माणि तान्वा” ऋ॰

९ ।

१४ ।

४ ।
“तान्वा तान्वानि छान्दस आच्” भा॰। स्वार्थेअण्।

४ दशापवित्रवस्त्रे च।
“गृभ्णाति रिप्र विरस्यतान्वा” ऋ॰

९ ।

७८ ।
“तान्वा स्वकीयेन वस्त्रेण” भा॰पूर्ववत् तृतीयास्थाने आच्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तान्व mf( आ)n. woven , spun RV. ix , 14 , 4 and 78 , 1

तान्व mf( आ)n. (fr. तनु)one's own son , iii , 31 , 2 .

तान्व m. patr. fr. तन्व(author of RV. x , 93 ) , 93 , 15

तान्व n. N. of a सामन्A1rshBr.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Tānva in an obscure passage of the Rigveda[१] seems to mean a ‘legitimate son,’ who is said not to leave the heritage (riktha) of his father to his sister (jāmi). The exact meaning is probably unascertainable,[२] but the passage may convey a statement of what was no doubt the fact, that the daughter had no share in the paternal inheritance; her brother had to provide for her during her life if she remained unmarried, but she had no independent portion.[३] (See Dāya.)

2. Tānva appears to be a patronymic, ‘descendant of Tanva,’ in a verse of the Rigveda.[४] Ludwig[५] thinks that it is the patronymic of Duḥśīma, who is mentioned in the preceding verse, but this is uncertain.

  1. iii. 31, 2.
  2. Cf. Griffith, Hymns of the Rigveda, 1, 348;
    Oldenberg, Ṛgveda Noten, 1, 240;
    Geldner, Vedische Studien, 3, 34.
  3. Cf. Jolly, Recht und Sitte, 87, for the modern law of the Panjab.
  4. x. 93, 15.
  5. Translation of the Rigveda, 3, 166.
"https://sa.wiktionary.org/w/index.php?title=तान्व&oldid=473530" इत्यस्माद् प्रतिप्राप्तम्