रिक्थ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रिक्थम्, क्ली, (रिङ्क्ते वहिर्गच्छति नश्यतीति । रिच् + “पातॄतुदिवचिरिचिसिचिभ्यस्यक् ।” उणा० २ । ७ । इति थक् ।) धनम् । इत्यमरः । २ । ९ । ९० ॥ (यथा, मनुः । ८ । २७ । “बालदायादिकं रिक्थं तावत् राजानुपालयेत् । यावत् स स्यात् समावृत्तो यावच्चातीतशैशवः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रिक्थ नपुं।

द्रव्यम्

समानार्थक:द्रव्य,वित्त,स्वापतेय,रिक्थ,ऋक्थ,धन,वसु,हिरण्य,द्रविण,द्युम्न,अर्थ,रै,विभव,द्रविण,ग्रन्थ,साधन

2।9।90।1।4

द्रव्यं वित्तं स्वापतेयं रिक्थमृक्थं धनं वसु। हिरण्यं द्रविणं द्युम्नमर्थरैविभवा अपि॥

 : नद्यादितरणे_देयमूल्यम्, अवश्यं_दीयमानद्रव्यम्, विक्रेयवस्तूनां_मूल्यम्, मूलधनम्, अधिकफलम्, निक्षेपः, स्वामिने_निक्षेपार्पणम्, क्रये_प्रसारितं_द्रव्यम्, क्रेतव्यमात्रके_द्रव्यम्, चौर्यधनम्, वेतनम्, द्यूते_लाप्यमानः, स्त्रीधनम्, मूलवणिग्धनम्, धनम्

पदार्थ-विभागः : धनम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रिक्थ¦ न॰ रिच--थक्।

१ धने अमरः।

२ मिताक्षराद्यु क्तेअप्रातबन्धे दाये च
“स्वामी रिक्थक्रयसंविभागेत्यादि” गौतमस्मृतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रिक्थ¦ n. (-क्थं) Substance, property, wealth.
2. Property left at death.
3. Gold. E. रिच् to separate, Una4di aff. थक् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रिक्थम् [riktham], [रिच्-थक् Uṇ.2.7]

Inheritance, bequest, property left at death; (in law) unobstructed property; विभजेरन् सुताः पित्रोरूर्ध्वं रिक्थमृणं समम् Y.1.117; Ms.9.14; ननु गर्भः पित्र्यं रिक्थमर्हति Ś.6.

Property in general, wealth, possessions; बालदायादिकं रिक्थं तावद् राजानुपालयेत् Ms.8.27.

Gold. -Comp. -आद, -ग्राह, -भागिन्, -हर a. receiving an inheritance, inheriting property. (-m.) an heir, a son; तं नारदः प्रियतमो रिक्थादाना- मनुव्रतः Bhāg.2.9.4. -जातम् the aggregate estate (of a deceased person). -विभागः partition of property.-हारिन् m.

an heir; किं रिक्थहारैः स्वजनाख्यदस्युभिः Bhāg.8.22.9.

a maternal uncle.

the seed of the fig-tree.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रिक्थ n. (sometimes written ऋक्)property left at death , inheritance RV. AitBr. etc.

रिक्थ n. any -propproperty , possessions , wealth Mn. BhP.

रिक्थ n. gold MW.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Riktha is found in the Rigveda[१] and later[२] denoting ‘inheritance.’[१]

  1. १.० १.१ iii. 31, 2, on which cf. Nirukta, iii. 5;
    Geldner, Rigveda, Kommentar, 49, 50;
    Oldenberg, Ṛgveda-Noten, 1, 239 et seq.
  2. Aitareya Brāhmaṇa, vii. 18, 9 (of Śunaḥśepa's double inheritance, which, according to that text, is the learning of the Gāthins and the sovereignty of the Jahnus;
    but see Weber, Episches im vedischen Ritual, 16, who thinks the real succession was to the two houses, the Āṅgirasa and the Kuśika).
"https://sa.wiktionary.org/w/index.php?title=रिक्थ&oldid=474412" इत्यस्माद् प्रतिप्राप्तम्