पचन्ति

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

क्रिया[सम्पाद्यताम्]

पाकम् करोति, पच् धातु परस्मै पदि

लट्[सम्पाद्यताम्]

एकवचनम् द्वि वचनम् बहुवचनम्
प्रथमपुरुषः पचति पचतः पचन्ति
मध्यमपुरुषः पचसि पचथः पचथ
उत्तमपुरुषः पचामि पचावः पचामः
Translations[सम्पाद्यताम्]

नामरूपाणी[सम्पाद्यताम्]

शतृ[सम्पाद्यताम्]

पचन्

शानच्[सम्पाद्यताम्]

पाकमानः

क्तवतु[सम्पाद्यताम्]

पक्तवान्

क्त[सम्पाद्यताम्]

पक्तः

यत्[सम्पाद्यताम्]

पच्यम्- पक्तुम् योग्यम्

अनीयर्[सम्पाद्यताम्]

पचनीयम्

तव्यम्[सम्पाद्यताम्]

पचितव्यम्

सन्[सम्पाद्यताम्]

पिपतिषा

यत्[सम्पाद्यताम्]

पाकयति

अव्ययाः[सम्पाद्यताम्]

तुम्[सम्पाद्यताम्]

पक्तुम्

त्वा[सम्पाद्यताम्]

पक्त्वा

अन्य शब्दाः[सम्पाद्यताम्]

पाकम् पाचकम्

"https://sa.wiktionary.org/w/index.php?title=पचन्ति&oldid=506779" इत्यस्माद् प्रतिप्राप्तम्