अनुमान

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामम्[सम्पाद्यताम्]

प्रमाणेषु द्वितीयम् न्यायशास्त्रे प्रसिद्धम्

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुमानम्, क्ली, (अनु + मा + ल्युट् ।) अनुमिति- करणं । अनुमितिः । इति चिन्तामणिः ॥ तत्पर्य्या- यः । अनुमा २ इति त्रिकाण्डशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुमान¦ न॰ अनु--मि--मा--वा भावादौ ल्युट्। व्याप्यस्यज्ञानेन व्यापकस्य निश्चये, यथा वह्निर्धूमस्य व्यापक इतिधूमस्तस्य व्याप्त इत्येवं तयोः भूयः सहचारं पाकस्थानादौदृष्ट्वा पश्चात् पर्वतादौ उद्धूयमानशिखस्य धूमस्य दर्शनेतत्र वह्निरस्तीति निश्चीयते। करणे ल्युटि। तद्धेतुभूतेधूमादौ।
“तच्चानुभानं त्रिविधमिति” चित्तामणिः। श्रुतेरेच स्वतः प्रामाण्यं, यत्र श्रुतिः साक्षात् न श्रूयतेतत्र स्मृतिवाक्यात् श्रुतिवाक्यमनुभीयते इति श्रुत्यनुमापकं[Page0181-b+ 38] स्मृतिवाक्यमप्यनुमानपदेनाभिधीयते इति मीमांसकाः।
“विरोधे त्वनपेक्षमसति ह्यनुमानमिति जै॰ मू॰। इयंस्मृतिः वेदमूलिका आप्तवाक्यत्वादित्येवमनुमानाकारःइति।
“दृष्टमनुमानमाप्तवचनञ्च सर्व्वप्रमाणसिद्धत्वादितिसा॰ का॰।
“अतीन्द्रियस्य सिद्धिरनुमानादिति” सांख्य॰ सू॰
“प्रत्यक्षपरिकलितमप्यर्थमनुमानेन वुभुत्सन्ते” इति वाच॰
“प्रत्यक्षमनुमानं च शास्त्रञ्च विविधागममिति मनुः।
“एवमनुमाने निरूपिते तस्मात् पुरुषधौरेयसिद्धिरिति” चिन्ता॰
“नानुमानं रसादीनामिति सा॰ द॰
“सपरिकरमनुमानं निरूप्येति” चिन्तामणिदीधितिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुमान¦ n. (-नं) See अनुमा। E. अनु, and मा to measure, affix ल्युट्। [Page029-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुमानम् [anumānam], 1 Inferring as the instrument of an अनुमिति, conclusion; from given premises; an inference, conclusion, one of the four means of obtaining knowledge according to the Nyāya system; (अनुमितिकरणमनुमानं तच्च धूमो वह्निव्याप्य इति व्याप्तिज्ञानम्. It is of two kinds स्वार्था- नुमानम् & परार्थानुमानम्); प्रत्यक्षं चानुमानं च शास्त्रं च विविधागमम् । त्रयं सुविदितं कार्यं धर्मशुद्धिमभीप्सता ॥ Ms.12.15.

A guess, conjecture, sign to know; इङ्गितैरनुमानैश्च मया ज्ञैया भविष्यति Rām.

Analogy, similarity; आत्मनो हृदयानुमानेन प्रेक्षसे Ś.5 you judge (of others) by the analogy of your own heart; स्वानुमानात्कादम्बरीमुत्प्रेक्ष्य K.35.

(In Rhet.) A figure which consists in a notion, expressed in a peculiarly striking manner, of a thing established by proof; S. D.711; यत्र पतत्यबलानां दृष्टिर्निशिताः पतन्ति तत्र शराः । तच्चापरोपितशरो धावत्यासां पुरः स्मरो मन्ये ॥ अनुमानं तदुक्तं यत्साध्यसाधनयोर्वचः K. P.1. -Comp. -उक्ति f. reasoning; logical inference.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुमान/ अनु-मान m. permission , consent TBr. Ka1t2h.

अनुमान/ अनु-मान n. the act of inferring or drawing a conclusion from given premises

अनुमान/ अनु-मान n. inference , consideration , reflection

अनुमान/ अनु-मान n. guess , conjecture

अनुमान/ अनु-मान n. one of the means of obtaining true knowledge(See. प्रमाण).

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुमान न.
(अनु + मा + ल्युट्) अनुमिति, अनुमान, ला.श्रौ.सू. 1०.2०.11। अनुमृज् ऊपर की ओर प्रहार करना, साफ करना (नीचे से ऊपर तक), मा.श्रौ.सू. 1.1.1.14 (शाखापवित्र), (दर्शपूर्णमास)। अनुमार्ष्टि (अनु + मृज् + लट् तिप्) साफ करता है एवं कोमल बनाता है, का.श्रौ.सू. 2.6.24 (वेदि)। अनुप्रवचनीया अनुमार्ष्टि 84 अनुमृश् मा.श्रौ.सू. 2.2.3.11। ० मृश्य ल्यप्, छूकर, हि.श्रौ.सू. 2.3.1। अनुमोदते (अनु + मुद् + लट् तिप् आ.) (ग्रावस्तुत्; सवन- प्रस्तर की) 1. प्रशंसा करता है, भा.श्रौ.सू. 14.1.12; आप.श्रौ.सू. 13.1.11। अनुयाज = पु. अनूयाज मुख्ययाग (प्रधानयाग) के पश्चात् अनुष्ठित होना वाला कृत्य (उत्तराहुति), इष्टि में इनकी संख्या तीन है। (1) देवम् बर्हिस् के लिए; (2) देव नाराशंस के लिए; एवं (3) देव अगिन्स्विष्टकृत् के लिए (यज्ञतत्त्वप्रकाश, चिन्नस्वामी. पृ. 29 पा.टि.)। [देखें समिध्, तनूनपात्, इड्, बर्हिस एवं स्वाहा के लिए प्रयाज, वही. पृ. 25 fn.]। पशु में वे प्रत्येक 11 हैं, वही पृ. 41। [1. समिधा 2. तनूनपात् अथवा नराशंस 3. इड् 4. बर्हिस् 5. द्वारो देव्यः 6. दैव्यौ उषासानक्ता, 7. दैव्यौ होतारौ 8. तिस्रो देव्यः 9. त्वष्टा 1०. वनस्पति 11. स्वाहाकृत्य]। अनूयाज (पृ. 44) ः 1. देवं बर्हिस् 2. देव्यो द्वारः 3. देव्यौ उषासानक्ता 4. देव्यौ जोष्ट्रयौ 5. देव्यौ उर्जाहुत्यौ 6. दैव्यौ होतारौ 7. तिस्रो देव्यः 8. देवो नराशंस 9. देवो वनस्पति 1०. देवं बर्हिस् 11. देवो अगिन्स्विष्टकृत्; बौ.श्रौ.सू. 3.3.7 भी देखें; मा.श्रौ.सू. 5.2.11; भा.श्रौ.सू. 5.21.5, इत्यादि; कभी-कभी अनूयाजों की संख्या नौ होती है जैसे ‘चातुर्मास्य में, आप.श्रौ.सू. 8.6.18, सवनीयपशु में इसकी संख्या ग्यारह है, का.श्रौ.सू. 1०.7.1०; देखें - श्रौ.प.नि. 55.297-3००।

"https://sa.wiktionary.org/w/index.php?title=अनुमान&oldid=486241" इत्यस्माद् प्रतिप्राप्तम्