अम्बरीष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्बरीषम्, क्ली, (अबि + गतौ + कर्म्मणि घञ्, अम्बा लब्धा ईर्ष्या यस्मात् तत्, सिंहवत् पृषोदरादि- त्वात् रवर्णविपर्य्ययेण साधु ।) भ्राष्ट्रः । भर्ज्जन- पात्रं । इत्यमरः ॥ युद्धं । इति मेदिनी ॥

अम्बरीषः, पुं, (अम्ब्यते पच्यते अत्र, निपातनात् साधुः ।) विष्णुः । शिवः । इति त्रिकाण्डशेषः ॥ किशोरः । भास्करः । नृपभेदः । स तु सूर्य्य- वंशीयनाभागराजपुत्त्रः । (“भगीरथसुतो राजा श्रुत इत्यभिविश्रुतः । नाभागस्तु श्रुतस्यासीत् पुत्त्रः परमधार्मिकः ॥ अम्बरीषस्तु नाभागिः सिन्धुद्वीपपिताऽभवत्” ॥ इति हरिवंशे ।) नरकभेदः ॥ आम्रातकवृक्षः । अनुतापः । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्बरीष नपुं।

भर्जनपात्रम्

समानार्थक:अम्बरीष,भ्राष्ट्र

2।9।30।2।1

हसन्यप्यथ न स्त्री स्यादङ्गारोऽलातमुल्मुकम्. क्लीबेऽम्बरीषं भ्राष्ट्रो ना कन्दुर्वा स्वेदनी स्त्रियाम्.।

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्ब(रि)रीष¦ पु॰ न॰ अम्ब्यते पच्यतेऽत्र अम्ब--अरिष नि॰वा दीर्घः। (भाजनाखोला) इति ख्याते भर्जनपात्रे। अम्बरीषमपि।
“वैश्यकुलाम्बरीषमहानसाद्वा” कात्या॰

४ ,

७ ,

१६ ,।
“अग्निमाहृत्य गार्हपत्यागारे निर्मथ्याभ्या-दधीतेति शेषः वैश्यकुलाच्च लौकिकोऽग्निर्हुतोच्छिष्टो वाग्राह्यः न तु परिगृहीत आवसथ्यादिः। अथवा अम्ब-रीषात् भ्राष्ट्रात् कन्दुकगृहात् महानसाद्वेति कर्क॰। दीर्घयुक्तस्तु

२ विष्णौ,

३ शिवे,

४ भास्करे

५ बालकेआम्रातकटवृक्षे,

७ नरकभेदे,

८ अनुतापे।

९ सूर्य्य-वंश्यनृपभेदे पु॰ स च।
“भगीरथसूतो राजा श्रुतइत्यभिविश्रुतः। नाभागस्तु श्रुतस्यासीत् पुत्रः परम-धार्मिकः। अम्बरीषस्तु नाभागिः सिन्धुद्वीपपिताऽ-भवत्” इति हरिवंशोक्तः सूर्य्यवंश्यभगीरथपौत्रः
“अम्बरीष! शुकप्रोक्तं नित्यं भागवतं शृणु। परा॰उ॰।
“मगवान् अम्बरीषश्च ब्राह्मण्यानमितौजसेभा॰ आवु॰ प॰।
“पुण्यश्लोकोऽम्बरीषश्च पुण्यश्लोकोयुधिष्ठिरः” इति प्रातःस्मरणीययेषु पुरा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्बरीष¦ mn. (-षः-षं)
1. A frying pan.
2. War, battle. m. (-षः)
1. A name of SIVA.
2. Also of VISHNU
4.
3. A young animal. a colt, a boy.
4. The name of a king of the solar race, celebrated as a worshipper of VISHNU
4.
5. A division of hell.
6. The sun.
7. Repentance.
8. A tree, (Spondias mangifera.) E. अबि to sound, and ईषन् Una4di affix, but irregularly formed.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्बरीषम् [ambarīṣam], [In some senses अम्बरीषः also; ˚षः only by Uṇ.4.29. क्लीबेम्बरीषं भ्राष्ट्रो ना Ak.]

A frying-pan.

'अम्बरीषो भवेद् भ्राष्ट्र' इति विश्वः । अम्बरीषोपमम् दीप्तं विधूम इव पावकः Rām.4.67.7.

Regret, remorse.

War, battle.

One of the hells (Jaina.)

A young animal, colt.

The sun. Rām 5.

The hog-plum plant (आम्रातकम्, Mar. अंबाडा)

N. of Viṣṇu.

N. of Śiva.

N. of a king of the solar race who was celebrated as a worshipper of Viṣṇu.

N. of a Vedic king and seer; Rv.1.1.17.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्बरीष mn. a frying pan TS. v , Ka1tyS3r.

अम्बरीष m. N. of a hell Jain.

अम्बरीष m. remorse L.

अम्बरीष m. war , battle L.

अम्बरीष m. a young animal , colt L.

अम्बरीष m. the sun R. v , 3 , 5 , sky , atmosphere Comm. on Un2.

अम्बरीष m. the hog-plum plant (Spondias Magnifera) L.

अम्बरीष m. N. of a राजर्षि(son of the king Vrishagir , and composer of the hymns RV. i , 100 and ix , 98 ) RV. i , 100 , 17 , of a descendant of मनुवैवस्वतand son of नाभाग(celebrated for his devotion to विष्णु) MBh. etc. N. of a राजर्षि(descendant of सगरand ancestor of दशरथ) R.

अम्बरीष m. N. of a son of the patriarch पुलहVa1yuP. etc.

अम्बरीष m. N. of शिवL.

अम्बरीष m. of विष्णुL.

अम्बरीष m. of गणेशKatha1s.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ambarīṣa : m.: A mythical serpent.

He, among others, received the white snake issuing from the mouth of Balarāma and entering the ocean 16. 5. 15, 12.


_______________________________
*4th word in left half of page p3_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ambarīṣa : m.: A mythical serpent.

He, among others, received the white snake issuing from the mouth of Balarāma and entering the ocean 16. 5. 15, 12.


_______________________________
*4th word in left half of page p3_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ambarīṣa is mentioned as a Vārṣāgira in the Rigveda[१] along with Ṛjrāśva, Sahadeva, Surādhas, and Bhayamāna.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अम्बरीष पु.
तन्दूर में उत्पन्न की गयी एक अगिन् का नाम, श्रौ.को. (अं) I.i.14; वह कड़ाही जिसमें गृह्य अगिन् प्रज्वलित की जाती है, शां.गृ.सू. 1.1.8 एवं अगिन् की स्थापना के लिए आगे लायी जाती है, गौ.गृ.सू. 1.1.15।

  1. i. 100, 17. Cf. Ludwig, Translation of the Rigveda, 3, 140.
"https://sa.wiktionary.org/w/index.php?title=अम्बरीष&oldid=488176" इत्यस्माद् प्रतिप्राप्तम्