अवाप्त

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नाम[सम्पाद्यताम्]

अव +आप्त (आप्+क्त) लब्ध स्वीकृत

अनुवादा:[सम्पाद्यताम्]

मलयाळम्-അവാപ്ത, ലബ്ധ

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवाप्त¦ त्रि॰ अव + आप--क्त। प्राप्ते।
“नानवाप्तमवाप्तव्यंत्रिषु लोकेषु किञ्चन” गीता।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवाप्त¦ mfn. (-प्तः-प्ता-प्तं) Received, got, obtained. E. अव before आप to ob- tain, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवाप्त [avāpta], p. p. Got, obtained, received; अनवाप्तचक्षुः- फलो$सि Ś.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवाप्त/ अवा mfn. one who has attained or reached Kat2hUp.

अवाप्त/ अवा mfn. obtained , got

अवाप्त/ अवा n. " got by division " , a quotient Comm. on VarBr2.

"https://sa.wiktionary.org/w/index.php?title=अवाप्त&oldid=489237" इत्यस्माद् प्रतिप्राप्तम्