आता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आता¦ स्त्री आभिमुख्येन अत्यते गम्यते प्राणिभिः आ + अत-कर्म्मणि घञ्। दिशि निरु॰।
“प्रये द्वितादिव अञ्ज-न्त्याताः” ऋ॰

३ ,

४३ ,

६ । [Page0650-b+ 38]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आता/ आ-ता mf. the frame of a door RV. ix , 5 , 5 ([instr. pl. आ-तैस्; v.l. आ-ताभिस्Comm. on Nir. iv , 18 ]) and VS. xxix , 5 ( instr. pl. आ-तैस्)

आता/ आ-ता mf. " the frame " i.e. a quarter of the sky RV. ( nom. pl. आ-तास्; loc. pl. आ-तासु).

आता/ आ-ता and आ-तानSee. आ-तन्.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ātā.--The framework of the door of a house appears to be denoted by the plural of this word in the Rigveda[१] (though in all passages there it is used only by synecdoche of the doors of the sky), and in the Vājasaneyi Saṃhitā.[२] Zimmer[३] compares the Latin antae, to which the word etymologically corresponds.[४]

  1. i. 56, 5;
    113, 14;
    iii. 43, 6;
    ix. 5, 5 (ātaiḥ).
  2. xxix. 5 (ātaiḥ). Cf. ātābhiḥ in Durga on Nirukta, iv. 18.
  3. Altindisches Leben, 154.
  4. Brugmann, Grundriss, 1, 209;
    2, 214.
"https://sa.wiktionary.org/w/index.php?title=आता&oldid=472929" इत्यस्माद् प्रतिप्राप्तम्