आति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आतिः, पुं, (अत + इण् ।) पक्षी । इति सिद्धान्त- कौमुद्यामुणादिवृत्तिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आति¦ पु॰ अत--इण्। शरारिपक्षिणि।
“सुपर्ण्णः पार्ज्यन्यआतिर्वाहसोः” यजु॰

२४ ,

३४ ।
“ता आतयोन तन्वःशुम्भतः स्वा” ऋ॰

१९ ,

९५ ।

२ सततगन्तरि त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आति¦ m. (-तिः)
1. A bird.
2. Going. E. अत् to go, इण् affix: or Una4di affix इन्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आतिः [ātiḥ], A kind of acquatic bird. ता आतयो न तन्वः शुम्भत स्वा Rv.1.95.9.

आतिः [ātiḥ], = आटि q. v. (cf. P.III.3.18 Vār. and Uṇ.4.13).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आति f. ( अत्Pa1n2. 3-3 , 108 Comm. )an aquatic bird RV. x , 95 , 9 VS. xxiv , 34 ( v.l. आतीTS. v ) S3Br. xi ; ([ cf. ADi and Lat. anas , anati-s])

आति f. (= आटिSee. )the bird Turdus Ginginianus L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Āti, an aquatic bird. The Apsarases in the legend of Purūravas and Urvaśī appear to him like Ātis, probably swans.[१] The birds appear also in the list of animals in the Aśvamedha (‘horse sacrifice’),[२] where Mahīdhara[३] renders them as the later Āḍī (Turdus ginginianus), and Sāyaṇa[४] quotes a view, according to which the Āti was the Cāṣa, or blue jay (Coracias indica).

  1. Rv. x. 95, 9. Cf. Satapatha Brāhmaṇa, xi. 5, 1, 4.
  2. Taittirīya Saṃhitā, v. 5, 13, 1;
    Maītrāyaṇī Saṃhitā, iii. 14, 18;
    Vājasaneyi Saṃhitā, xxiv. 34.
  3. On Vājasaneyi Saṃhitā, loc. cit.
  4. On Taittirīya Saṃhitā, loc. cit. Cf. Zimmer, Altindisches Leben;
    89.
"https://sa.wiktionary.org/w/index.php?title=आति&oldid=490579" इत्यस्माद् प्रतिप्राप्तम्