आधान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आधानम्, क्ली, (आधीयते आङ् + धा + भावे ल्यट् यद्वा आधीयते स्थाप्यते यत् कर्म्मणि ल्युट् ।) गर्भाधानं । अग्न्याधानं । स्थापितद्रव्यं । इति स्मृतिः ॥ (ग्रहणं, धारणं । अधिगमः, करणं । सम्पादनं । श्रौताग्नेः स्मार्त्ताग्नेर्वा ग्रहणं, ब्राह्मणानां प्रतिदिनकर्त्तव्या विहितवह्निस्थापनपूर्ब्बकहोमा- दिक्रिया, यजनं, होमः । यथा रघुवंशे, १ । २४ । “प्रजानां विनयाधानाद्रक्षणाद्भरणादपि । स पिता पितरस्तासां केवलं जन्महेतवः” ॥ यथा मनुः, ५ । १६८ । “भार्य्यायै पूर्ब्बमारिण्यै दत्वाग्नीनन्त्यकर्म्मणि । पुनर्दारक्रियां कुर्य्यात् पुनराधानमेव च” ॥ यथा महाभारते, -- “सर्व्वेषां पुनराधानं बिधिदृष्टेन कर्म्मणा” । यथा मेघदूते, पूर्ब्बमेघे । ३ । “तस्य स्थित्वा कथमपि पुरः कौतुकाधानहेतोः” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आधान¦ न॰ आ + धा--भावे ल्युट्। संस्कारपूर्ब्बर्कं वह्न्यादेःस्थापने

१ अग्न्याधाने

२ गर्भाधाने च।
“आधाने सोम-पाने च वपनं सप्तसु स्मृतम्” प्रा॰ त॰ पु॰
“भार्य्यायै पूर्व्व-मारिण्यै दत्त्वाग्नीन्त्यकर्म्मणि। पुनर्दारक्रियां कर्य्यात्[Page0708-a+ 38] पुनराधानमेव च” मनुः। विद्यमानपदार्थेषु गुणान्तरस्य

३ करणे
“प्रजानां विनयाधानात् रक्षणाद्भरणादपि” रघुःसतो गुणान्तराधानं प्रतियत्नः” सि॰ कौ॰।

४ निवेशने
“गुणोविशेषाधानहेतुः सिद्धो वस्तुधर्मः” सा॰ द॰।

५ बन्धक-दाने च
“आधानं विक्रयञ्चैव दानंनैव समाचरेत्” स्मृतिः
“विक्रयावक्रयाधानयाचितेषु पणा दश” या॰ स्मृतिःअग्न्याधानञ्च विवाहसमये कर्त्तव्यं यदि तत्राहिताग्नेःप्रमदादिना नाशः तदा पितृमरणोत्तरमेव कर्त्तव्यं सति तुपितरि नैव कर्त्तव्यमिति, तत्र कालनक्षत्रादिविशेषाश्चनिर्ण्णयसिन्धौ दर्शिता यथा
“प्राजापत्ये पूषभे सद्विदैवेपुष्यज्येष्ठास्वैन्दवे कृत्तिकासु। अग्न्याधानं ह्युत्तराणांत्रयेऽपि चित्रादित्ये कीर्तितं गर्गमुख्यैः” रत्नमा॰आश्वलायनः
“अग्न्याधेयं कृत्तिकासु रोहिण्यां मृगशिर-सि फाल्गुनीषु विशाखयोरुत्तरयोः प्रौष्ठपदयोरेतेषांकस्मिंश्चिद्वसन्ते पर्वणि ब्राह्नण आदधीत, ग्रीष्मवर्षाशरत्-सु क्षत्रियवैश्योपकृष्टाः” यस्मिन्कस्मिंश्चिदृतावादधीतसोमेन यक्ष्यमाणो नर्त्तुं पृच्छेन्न नक्षत्रम्” सोमाधाने ऋत्वा-द्यनालोचनमार्त्तपरम्
“अथो खलुयदैवैनं श्रद्धोपनदथाद-घीत सैवास्यर्धिरिति सोमेन यक्ष्यमाणोमर्तुं पृच्छेन्न नक्षत्रंतदेतदार्त्तस्यातिवेलं वा श्रद्धायुक्तस्य भवतीति” बौधायनोक्तेःमदनरत्ने वृद्धगार्म्यः
“पुष्याग्नेयत्र्युत्तरादित्यपौष्णज्येष्ठा-चित्रार्कद्विदैवेषु भेषु। कुर्युर्वह्न्याधानमाद्यंवसन्तग्रीष्मोमा-न्त्रेष्वेव विप्रादिवर्णाः” कालादर्शे
“अग्निहोत्रं दर्शपूर्णमा-सावप्युत्तरायणे। उपक्रम्य यथाकालमुपासीरन् द्विजातयः। सोमं च पशुबन्धञ्च सर्वाश्च विकृतीरपि। सोम्यायने यथा-कलं विदध्युर्गृहमेधिनः” पारस्करः
“आवसथ्यावानं दार-काले दायाद्यकाल एकेषामिति”। दायाद्यकालोविभागकालःमदनरत्नेव्यासः
“अग्निर्वैवाहिको येन न गृहीतः प्रमादिना। पितर्य्युपर्ते तेन गृहीतव्यः प्रयत्नतः। योऽगृहीत्वा विवा-हाग्निं गृहस्थ इति मन्यते। अन्नं तस्य न भोक्तव्यं वृथा-पाको हि स स्मृतः”। ज्येष्ठभ्रातरि पितरि वा साग्नौकनिष्ठस्य पुत्रस्य वाऽग्न्यभावेऽपि न दोषः तदाह तत्रैपगार्ग्यः
“पितृपाकोजीवी वा भ्रातृपाकोपजीविकः। ज्ञानाध्ययननिष्ठोवा न दुष्ये ताग्निना विना”। इदञ्चाधानंज्येष्ठेऽकृताधाने न कार्य्यम्
“दाराग्निहोत्रसंयोगं कुरुतेयोऽग्रजे स्थिते। परिवेत्ता स विज्ञेयः परिवित्तिस्तु पू-र्वज” इति मनुशातातपोक्तेः स्मार्त्तेऽप्येवम्
“सोदर्ये तिष्ठतिज्प्रेष्ठे न कुर्याद्दारसंग्रम्। आवसथ्यं तथाधानं पतितस्तु[Page0708-b+ 38] तथ भवेदिति” तत्रैव गार्ग्योक्तेः आज्ञायां त्वदोषमाहसुमन्तुः
“ज्येष्ठोभ्राता यदा तिष्ठेदाधानं नैव चाश्रयेत्। अनुज्ञातस्तु कुर्वीत शङ्खस्य वचनं यथा” वृद्धवसिष्ठः
“अग्रजस्तु यदाऽनग्निरादध्यादनुजः कथम्। अग्रजो-ऽनुमते कुर्यादग्निहोत्रं यथाविधि”। हारीतः
“सोद-राणां तु सर्वेषां परिवेत्ता कथं भवेत्। दारैस्तु परिविद्यन्तेनाग्निहोत्रेण नेज्यया”। अधिकारिणोऽपि भ्रातुरनुज्ञयाकुर्यादिति मदनपारिजातः विवाहस्त्वनुज्ञयापि नेत्यर्थःसोदरोक्तेरसोदराणां सापत्नदत्तकादीनां न दोषः। दत्तक-स्यापि सोदरविवाहाभावेऽदोष एव तदाह हेमाद्रौ वसिष्ठः
“पितृव्य पुत्रान् सापत्नान् परनारीसुतांस्तथा दाराग्निहोत्रसंयोगे परिविन्दन्न दुष्यति। परनारीसुताः दत्तकादयः। दे-शान्तरे विशेषमाह सएव
“अष्टौ दश द्वर्षाणि वा ज्येष्ट-भ्रातरमनिर्विष्टमप्रतीक्षमाणः प्रायश्चित्ती भवतीति” क्लीबा-दावप्यदोषमाह कात्यायनः
“देशान्तरस्थक्लीवैकवृषणानसहोदरान्। वेश्यानिष्ठांश्च पतितशूद्रतुल्यातिरोगिणः। जडमूकान्धबधिरकुब्जवामनखञ्जकान्। अतिवृद्धानभार्यांश्चकृषिसक्तान्नृपस्यच। धनवृद्धिप्रसक्तांश्च कामतः कारिणस्तथा। कुटिलोन्मत्तचौरांश्च परिविन्दन्न दुष्यति” अपरार्केऽपि
“उन्मत्तः किल्विषी कुष्ठी पतितः क्लीवएव वा। राजय-क्ष्मामयावी च न न्याय्यः स्यात् प्रतीक्षितुम्” एवंज्येष्ठेच्छिन्नहस्तादावपि न परिवेत्तृत्वम् तदाह त्रिकाण्ड-मण्डनः
“दर्शेष्टिं पौर्णमासेष्टिं सोमेज्यामग्निसंग्रहम्अग्मिहोत्रं विवाहं च प्रयोगे प्रथमे स्थिते। न कुर्याज्जनकेज्येष्ठे सोदरेऽचाप्यकुर्वति। क्षेत्रजादावनिजाने विद्य-मानेऽपि सोदरे। नाधिकारविधातोऽस्ति भिन्नोदर्येऽपिचौरसे। पङ्ग्वन्धमूकबधिरपतितोन्माददूषणे। संन्यस्ते-च्छिन्नहस्तादौ यद्वा षण्डादिदूषणे। जनके सोदरेज्येष्ठे कुर्यादेवेतरः क्रियामिति”
“आरोहतं दशतं शक्वरीर्म-मेत्याधान मन्त्रवर्णाच्च शक्वरीरङ्गुलीः तन्त्ररत्नेऽप्युक्तम्
“अङ्ग-वैकल्यात्पूर्वमाहिताग्नित्वेऽधिक्रियेतैव नित्येषु। आधानन्तु-न कुर्यात्तस्य नैमित्तिकत्वादिति”। एवं चतुरङ्गुलेऽपि, षडङ्गुलकाणविवर्णादेरस्त्येबाधिकारः एकादशसु दशान्तर्गतेः श-रीरकार्श्यं वा विप्रतिषिद्धमिति” हिरण्यकेशिसूत्रे कर्मा-शक्तिहेतोरेवाङ्गवैकल्यस्य निषेधात् अतएव द्राह्यायणसूत्रेयाज्यश्च प्रथमैस्त्रिभिर्गुणैरिति न्यूनाङ्गस्याप्पधिकार उक्तः। अपरार्के उशनाः
“पिता पितामहोयस्य अग्रजो वाथ कस्य-चित्। तपोग्निहोत्रमन्त्रेषु न दोषः परिवेदने
“पितुराज्ञाया-[Page0709-a+ 38] मप्यदोषमाह मदनरत्ने सुमन्तुः
“पित्रा यस्य तु नाधानं कर्थंपुत्रस्तु कारयेत्। अग्निहोत्रेऽधिकारोऽस्ति शङ्खस्य वचनं यथेति” नाधानं कृतमित्यर्थः एतदाज्ञायामेवेति हेमाद्रिः यत्तु
“पितुःसत्यप्यनुज्ञाने नादधीत कदाचनेति
“तत्सत्यधिकारे ज्ञेयम्”। एवं स्मृतिरूत्रयोराधारानस्याकरणे प्रत्यवायश्रवणादाधानंनित्यमेव। एतेन कलिवज्येर्षु आदित्यपुराणेऽग्निहो-त्रस्योत्कीर्त्तनदर्शनेन गौडानां तदनाचरणमनाचारएव स्मृतितः पुराणस्य दुर्बलतया स्मृतिविहिताधानस्यबाधकत्वायोगात्
“नैवानाहितान्तिर्म्रियेतेति” श्रुतेःसर्व्वापेक्षया बलवत्त्वाच्च। तेन मृत्युकालात् पूर्ब्बमप्या-धानं कर्त्तव्यसिति प्रतीयते व्यक्तं भविष्यति चैतदुपरिष्टात्। आधानस्वरूपादिकम् आश्व॰ श्रौ॰ सू॰ नारायणीयवृत्त्यो-र्दर्शितं यथा
“अग्न्याधेयप्रभृतीन्याह वैतानिकानि” सू॰

१२ । अग्न्याधेयप्रभृतिरादिरुपक्रमो येषां तान्यग्न्याघेयप्रभृ-वीनि अन्मिहोत्रादीनि कर्माणि, आधानं कृत्वैव कर्त्त-व्यानीत्यर्थः। तत्र हेतुमाह, वैतानिकानीति। वितानेषुभवानि वैतानिकानि, वितानसाध्यानीत्यर्थः। वितानशब्दो-ऽस्मिन् सूत्रे भावसाधनोऽग्नोनां विस्तारवाची, पूर्वस्मिं-स्त्वधिकरणसाधनोऽग्निहोत्रादिकर्मवचनः। एतदुक्तभवति, गार्हपत्यादिभिरग्निभिः साध्यानि श्रौतानि क-र्माणि, अग्नयस्त्वाधानसाध्याः, तस्मादाधानप्रभृतित्वंसिद्धं श्रौतानां कर्मणाम्। बहुवचनं सर्वश्रौतपरिग्रहार्थंसर्वाणि श्रौतान्याधानादूर्दूर्द्धमेव कर्त्तव्यानि न किञ्चिदपि,श्रौतमाधानादर्वागित्यनेन प्रकारेणाधानस्य कर्मार्थत्वनिरा-करणेनाग्न्यर्थत्वमर्थात् साधितं भवति। तद्यदि कर्मार्थंस्यात् प्रति कर्म क्रियेत, तत्र कस्यचित् परस्तादपि स्यात्,यस्य परस्तादाधानं स्यात् तस्याग्न्याधेयप्रभृतित्वं विह-न्येत। आधानस्याग्न्यर्थत्वे च नायं दोषः। अतो बहु-वचनेनाधानस्याग्न्यर्थत्वं साधितं भवति। तस्मादनाहि-ताग्नेः क्षामवत्यादयो न भवन्ति, अवकीर्णिना पश्वाद्य-र्थञ्चाधानं न कर्त्तव्यं, साधितं भवति न परस्तात्” वृत्तिः
“अग्न्याधेयम्”

१ ,

३ ,

९ , सू॰ प्रथमप्राप्तमाधानमुच्यते। बिशिष्टकाले विशिष्टदेशे विशिष्टपुरुषेण विशिष्टैर्मन्त्रैर्गार्ह-पत्याद्यग्न्युत्पर्त्त्यर्थं यदङ्गाराणां निधानं तदग्न्याधेयमु-च्यते। अग्नीनामाधेयमग्न्याधेयं, तत्कर्तव्यमित्यर्थः

९ वृत्तिः। कस्मिन् काल इत्याह।
“कृत्तिकासु रोहिण्यांमृगशिरसि फल्गुनीषु विशाखयोरुत्तरयोः प्रोष्ठपदयोः”

१० सू॰। एतेषां कस्मिं श्चित्

११ । वसन्ते पर्वणि ब्राह्मण[Page0709-b+ 38] आदधीत”

१२ । ग्रीष्मवर्षाशरत्सुक्ष त्रियवैश्योपक्रुष्टाः

१३ । यस्मिन् कस्मिंश्चिदृतावादधीत”

१४ । सूत्राणि एषांनारायणीया वृत्तिः
“फल्गुनीष्विति पूर्वे उत्तरे चगृह्येते, अविशेषाद्बहुवचनाच्च। प्रोष्ठपदासूत्तरे एव। अतः सप्त एतानि नक्षत्राणि, तेषामेकस्मिन्नक्षत्रे-ऽग्न्याधेयं कर्तव्यमित्यर्थः

१० । एतेषां कस्मिं-श्चित् पर्वणि। एवमेतत्सूत्रमर्थतो द्रष्टव्यम्। उत्तरञ्चसूत्रं
“वसन्ते पर्वणि ब्राह्मण आदधीत” इति। एवंकृते सर्वमनुगुणं भवति एतेषां नक्षत्राणां कस्मिंश्चिन्नक्षत्रे-पर्वणि वाग्न्याधेयं कर्तव्यमितीदं सूत्रं पर्वनक्षत्रसमुच्चय-मग्न्याधेयस्य कालत्वेन विदधाति। पूर्वसूत्रन्तु केवलंनक्षत्राणामेवाधानसम्बन्धं विदधाति। अतो द्वौ पक्षौस्तः। समुच्चयस्तत्र प्रथमः कल्पः। तदसम्भवे केवलंनक्षत्रमेवेति विनिवेशो युक्तः। इदं कल्पद्वयं सोमाधान-वर्जितेषु सर्व्वेष्वाधानेषु भवति

११ । इदमपि सूत्रमर्थत एवंभवति। अनेन वसन्ते ब्राह्मणगुणकमाधानं विधीयते

१२ । वैश्यस्तक्षकर्मोपजीवी उपक्रुष्ट इत्युच्यते। अस्मिन् सूत्रेत्रीण्याधानानि विधीयन्ते। ग्रीष्मे क्षत्रियगुणकं, वर्षासुवैश्यगुणकं, शरदि उपक्रुष्टगुणकञ्च। एते वसन्तादयःशब्दा ऋतुवाचकाः। ऋतवो नाम षट्। वसन्तग्रीष्मवर्षाशरद्धेमन्तशिशिराः। ते च चैत्रमासमारभ्य द्वौ द्वौ मासा-वृतवः। वसन्तादयो मासाश्चैत्रादय एव

१३ । आदधीतेतिस्थिते पुनरादधीतेतिवचनं आपत्कल्पोऽयमाधानविधिरितिदर्शयति। अत्यापदि मुमूर्षोः सर्व्वेष्वृतुषु आधानं क-र्तव्यं
“नैवानाहिताग्निर्म्रियेतेति”। इदञ्चापरमाधानं, पू-र्वोक्तानि चत्वारि, तेषु सर्वेषु पर्ब्बनक्षत्रविधय उपसंह-र्तव्याः, न पर्ब्बर्तुस्वातन्त्रेणाधानस्य कालविधयो भवेयुः। अत एव सूत्रकारः पर्ब्बनक्षत्रविधीनामृतुविधिभिः स-म्बद्धानामेवाधानकालताप्रदर्शनार्थमेवैतेषां कस्मिंश्चिद्वसन्तइति पर्वनक्षत्रसमुच्चयविधिपरे सूत्रे उत्तरसूत्राय पठि-तव्यम् ऋतुशब्दं व्यतिष्यज्य पठितवान्। पर्व्वनक्षत्रविध्यो-रृतुविध्युपसंहारे न्यायविरोधश्च नास्ति, तत्रैव तयोरन्त-र्भावदर्शनादिति

१४ ।
“अश्वर्त्थाच्छमीगर्भादरणी आहरेदन-वेक्षमाणः

१६ । यो अश्वत्थः शमीगर्भ आरुरोह त्वेचसा। तंत्वाहरामि ब्रह्मणा यज्ञियैः केतुभिः सहेति, पूर्णाहुत्य-न्तमग्न्याधेयम्

१७ । शम्या गर्भः शमीगर्भः। शमीगर्भाद-श्वत्थादरण्याहरणं कुर्यात्। तच्चाधानार्थम्, आहरणे कृतेअध्वर्युणा अरण्याहरणे क्रियमाणे तेन सह यजमानो-[Page0710-a+ 38] ऽप्यनेन मन्त्रेणाहरेत्। अनवेक्षमाणः पृष्ठतोऽनवेक्ष-माणः। अयञ्चापरोऽर्थः कुर्यां न कुर्यामिति नान्यदपे-क्षमाणः, अध्यवसिताधान इत्यर्थः

१६ । पूणाहुतिरन्ते यस्यतत् पूर्णाहुत्यन्तम्, अग्न्याधेयं कर्तव्यम्। तच्चाग्न्याधेय-मरण्याहरणादि पूर्णाहुत्यन्तं भवतीत्यर्थः। अस्य सूत्रस्यप्रयोजनं पूर्णाहुत्यन्ते आहिताग्नित्वप्राप्तिः। कथमिति चेत्। श्रुतावेवमाम्नातम्।
“अग्नयः पुरुषार्थसाध्याः” इतिप्रस्तुत्य
“वसन्ते ब्राह्मणोऽग्निमादधीत” इत्येवमादीनि व-सन्तादिकालानि ब्राह्मणादिकर्तृकाणि कर्तृगामिक्रियाफल-युक्तानि निरधिकाराणि आधानानि विधाय,
“ततोऽ-रणी आहरेत्, सम्भारान् सम्भरेत्, अग्न्यायतनानिकुर्यात्, केशश्मश्रु वपेत्, ब्राह्मौदनिकमौपासनिकं निद-ध्यात्, तस्मिन् ब्रह्मौदनं पचेत्, समिध आदध्यात्,आयतनेषु सम्भारान्निदध्यात्, ब्राह्मौदनिकमरण्योः समा-रोप्य मथित्वा गार्हपत्यादीनादध्यात्, तत्र काश्चित्, स-मिध आदध्यात्, अग्निहोत्रं जुहुयात्, पूर्णाहुतिंजुहुयात्, तत आग्नेयमष्टाकपालं निर्वपेत् तदहरेव,तदहरादिसंवत्सरान्तानां कालानां कस्मिंश्चित् काले पव-मानहवींषि निर्वपेद् ततश्चान्यानि हवींषि” इति

१७ । एवञ्च विवाहवादपुस्तके बौधायनवचने अन्यतराभावे कार्य्याप्रागग्न्याधेयेति पाठंदृष्ट्वाऽन्यथा मयाः व्याख्यातम् प्राग-ग्न्याधेयादिति पाठे तु अग्न्याधेयात् अग्न्याधानात् प्रागि-त्यर्थः इति बोध्यम् अयमेव पाठः समीचीनः प्रति-भाति एतच्च उद्वाहशब्दे विस्तरेण प्रपञ्चयिष्यामः। आ-धानप्रयोगश्च शाखिभेदेन पद्धतिविशेषे विस्तरतोज्ञेयः। सोमाधाने विशेषश्च विस्तरभयान्नोक्तः आश्व॰ श्रौतसूत्रादौज्ञेयः। कात्या॰ श्रौ॰ सूत्रे आधाने रथकारस्याप्यधि-कारमाह
“रथकारस्याधाने” कात्या॰

१ ,

१ ,

९ । आधानपूर्ब्बकत्वादन्यत्रापि तस्याधिकारः यथोक्तं मिता॰
“क्षत्रियेणवैश्यायामुत्पादितोमाहिष्यः वैश्येन शूद्रायामुत्पादिताकरणी तस्यां माहिष्येणोत्पादितो रथकारोनाम जात्या-भवति तस्य चोपनयनादि सर्वं कार्य्यं वचनात् यथा हशङ्खः।
“क्षत्रियवैश्यानुलोमानन्तरितोत्पन्नजोरथकारस्त-स्याध्ययनेज्यादानोपनयनसंस्कारक्रियाश्चाप्रतिषिद्धाः” एव-मेव कर्कवृत्तौ स्थितम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आधान¦ n. (-नं)
1. Taking, having.
2. Receiving, recovering.
3. A cere- mony performed with consecrated fire.
4. A pledge, a deposit.
5. A surety.
6. A ceremony performed pervious to conception: see गर्भाधान। E. आङ् before धा to have, affix ल्युट्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आधानम् [ādhānam], 1 Placing, putting upon; समिदाधानं, तुलाधानम् &c.

(a) Taking, having. (b) Receiving, recovering. (c) Containing or being in possession of anything or consecrating.

Keeping the sacred fire (अग्न्याधान), a ceremony performed with the sacred fire; पुनर्दारक्रियां कुर्यात् पुनराधानमेव च Ms.5.168.

Doing, executing, performing; आज्ञापयामास नरेन्द्रसूनुः स्वर्गीयमाधानमदीनसत्त्वः Rām. 6.19.24. (स्वर्गीयमाधानम् = प्रेतकृत्यम्)

Infusing, putting in, inspiring, imparting; गुणो विशेषाधानहेतुः सिद्धो वस्तुधर्मः S. D.2; निश्चयाधानम् K.262; प्रजानां विनयाधानाद्रक्षणाद् भरणादपि R.1.24 imparting or providing moral instruction.

(a) Engendering, producing, कौतुकाधानहेतोः Me.3; गर्भाधान- क्षणपरिचयात् 9. (b) Assigning, attributing, employing.

Effort, exertion, application; Mv.3.13.

A pledge, deposit; Y.2.238,247. विक्रयाधानवर्ज्यम् Kau. A.2.1.

A place where anything is deposited, a receptacle, as in पक्वाधानम्, पुरुषाधानम्, अयं मध्यमः प्राणः तस्येद- मेवाधानम् Bṛi. Up.2.2.1.

A surety.

Enclosure, circuit.

A ceremony performed previous to conception; see गर्भाधान.

cohabitation (मैथुन) तवापि मृत्युराधानादकृतप्रज्ञ दर्शितः Bhāg.9.9.36.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आधान/ आ-धान n. putting near or upon , depositing , placing S3Br. Ka1tyS3r. Mn. etc.

आधान/ आ-धान n. lighting , kindling , placing a fire (especially the sacred fire , See. अग्न्य्-आabove ) S3Br. Ka1tyS3r. A1s3vGr2. etc.

आधान/ आ-धान n. impregnating(See. गर्भा-) Megh. iii , etc.

आधान/ आ-धान n. a ceremony performed before coition

आधान/ आ-धान n. adding Va1m.

आधान/ आ-धान n. causing , effecting MBh. Ragh. Megh. etc.

आधान/ आ-धान n. pledging , depositing Ya1jn5.

आधान/ आ-धान n. taking , having , receiving

आधान/ आ-धान n. assigning , attributing , employing

आधान/ आ-धान n. containing , being in possession of

आधान/ आ-धान n. the place in which anything is deposited or rests S3Br.

आधान/ आ-धान n. the bit of a bridle TS.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ādhāna denotes ‘bridle,’ and especially the ‘bit’ of the bridle in the Yajurveda Saṃhitās.[१]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आधान न.
(आ + धा + ल्युट्) 1. उखा-संज्ञक पात्र में अगिन् पर समिधाओं को रखने का कृत्य, ‘अहरहरित्याधानम्’ का.श्रौ.सू. 16.6.4; देखें - ‘वाचं विसृज्य समिदाधानम्’, का.श्रौ.सू. 16.6.2; अग्न्याधान, का.श्रौ.सू. 1.1.9; 7.1.3; आश्व.श्रौ.सू. 2.3.25; आप.श्रौ.सू. 5.11.6; 2. विवाह के समय (दारकाले) अथवा पैतृक सम्पत्ति के बटवारे के समय अनुष्ठेय (अनुष्ठान किये जाने वाला) गृह्य अगिन् की स्थापना, शां.गृ.सू. 1.1.2.3. वह वैश्य जो पशुओं से समृद्ध हो, के घर से अथवा जिसने बहुत से यज्ञ किये हों, के घर आदित्यग्रह आधान 137 से अगिन् लायी जाती है, गौ.गृ.सू. 1.1.16, अथवा मन्थन (घर्षण) से अगिन् को उत्पन्न किया जा सकता है।

  1. Taittirīya Saṃhitā, vi. 5, 9, 2. 3;
    Kāṭhaka Saṃhitā, xxviii. 9;
    Maitrāyaṇī Saṃhitā, iv. 7, 4;
    Taittirīya Brāhmaṇa, i. 6, 3, 10.
"https://sa.wiktionary.org/w/index.php?title=आधान&oldid=490778" इत्यस्माद् प्रतिप्राप्तम्