आमिक्षा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमिक्षा, स्त्री, (आमिष्यते मिषु सेचने बाहुलकात् सक् ।) शृतोष्णदुग्धे दधियोगसम्भवा या । क्षीरसा इति ख्याता । छाना इति केचित् । इत्यमरः ॥ तत्पर्य्यायः । दधिकूर्च्चिका २ पयस्या ३ क्षीर- सन्तालिका ४ । इति राजवल्लभादयः ॥ (“ग्राहिणी वातला रूक्षा दुर्ज्जरा तक्रकूर्च्चिका” । इति सुश्रुतः अत्र हि तक्रकुर्च्चिका शब्देनामि- क्षोच्यते इति पर्य्यायान्तरदृष्टत्वात् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमिक्षा स्त्री।

पक्वक्षीरे_दधियोजना

समानार्थक:आमिक्षा

2।7।23।1।1

आमिक्षा सा शृतोष्णे या क्षीरे स्याद्दधियोगतः। धवित्रं व्यजनं तद्यद्रचितं मृगचर्मणा॥

पदार्थ-विभागः : पक्वम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमिक्षा¦ स्त्री आमिष्यते सिच्यते मिष--सक्। तप्ते पक्वे दुग्धेदधियोगाज्जाते (छाना) पदार्थे।
“तप्ते पयसि दध्या-नयति सा वैश्वदेव्यामिक्षा भवति वाजिभ्योवाजिनम्” श्रुतिः
“आमिक्षापदसान्निध्यात् तस्यैव विषयार्पणम्” भट्ट का॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमिक्षा¦ f. (-क्षा) Curd of two milk whey. E. आङ् before मिष to sprinkle, सक् affix; also आमीक्षा। [Page096-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमिक्षा [āmikṣā], [आमिष्यते सिच्यते, मिष्-सक् Tv.] Curd or milk and whey, a mixture of boiled and coagulated milk; तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा भवति; आज्येन पयसा दध्ना शकृता$$मिक्षया त्वचा Mb.12.268.27; Av.1.9.13.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमिक्षा f. a mixture of boiled and coagulated milk , curd AV. x , 9 , 13 TS. VS. S3Br. etc.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Āmikṣā designates a mess of clotted curds. It is not known to the Rigveda, but occurs in all the later Saṃhitās,[१] Brāhmaṇas,[२] etc., and is associated with the Vaiśya in the Taittirīya Āraṇyaka.[३]

  1. Av. x. 9, 13;
    Taittirīya Saṃhitā, ii. 5, 5, 4;
    iii. 3, 9, 2;
    vi. 2, 5, 3;
    Maitrāyaṇī Saṃhitā, ii. 1, 9;
    Vājasaneyi Saṃhitā, xix. 21;
    23, etc.
  2. Satapatha Brāhmaṇa, i. 8, 1, 7. 9;
    iii. 3, 3, 2, etc.;
    Taittirīya Āraṇyaka, ii. 8, 8;
    Jaiminīya Brāhmaṇa, ii. 438 (Journal of the American Oriental Society, 19, 99, 101);
    Chāndogya Upaniṣad, viii. 8, 5, etc.
  3. Loc. cit. Cf. Mānava Srauta Sūtra, ii. 2, 40.
"https://sa.wiktionary.org/w/index.php?title=आमिक्षा&oldid=491064" इत्यस्माद् प्रतिप्राप्तम्