आसुरायण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसुरायण¦ पु॰ आसुरेरपत्यं युवा फक्। आसूरेर्युवगोत्रापत्येस च शुक्लयजुःसम्प्रदाय प्रवर्त्तक
“आसुरायणाच्च या-स्कादासुरायणः” शत॰ ब्रा॰
“आसुरेरुपसंख्यानम्” वार्त्ति॰ उक्तेः स्त्रियां ष्फे षित्त्वात् ङीष्। आसुरायणी।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसुरायणः [āsurāyaṇḥ], 1 A descendent of Āsuri; Bṛi. up.2.6.3.

N. of a Vedic school.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसुरायण m. (fr. आसुरिbelow) , a descendant of आसुरिS3Br. Br2A1rUp. MBh.

आसुरायण m. pl. N. of a school.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a pupil of पाराशर्य Kauthuma. फलकम्:F1: Br. II. ३५. ४६.फलकम्:/F His descendants were कश्यपगोत्रकरस्. फलकम्:F2: M. १९९. 3.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ĀSURĀYAṆA : A son of Viśvāmitra. (M.B., Anuśāsana Parva, Chapter 4, Verse 56).


_______________________________
*3rd word in left half of page 95 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Āsurāyaṇa is mentioned as a pupil of Traivaṇi in the first two Vaṃśas[१] (lists of teachers) of the Bṛhadāraṇyaka Upaniṣad in both recensions, but as a pupil of Āsuri in the third Vaṃśa.[२]

  1. ii. 6, 3;
    iv. 6, 3.
  2. vi. 5, 2. Cf. Weber, Indische Studien, 1, 434, n.
"https://sa.wiktionary.org/w/index.php?title=आसुरायण&oldid=472968" इत्यस्माद् प्रतिप्राप्तम्