आसुरि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसुरि¦ पु॰ तत्त्वज्ञानोपदेशेन अस्यति संसारम् अस-उरच् असुरः कपिलस्तस्य छात्रः इज्। साङ्ख्ययो-गाचार्य्ये कपिलशिष्ये ऋषिभेदे।
“एतत्पवित्रमग्य्रं मुनि-रासुरयेऽनुकम्प्रया प्रददौ। आसुरिरपि पञ्चशिखाय तेनबहुधा कृतं तन्त्रम्” सा॰ का॰। सएव प्रत्यहं तर्पणी-यर्षिगणे पठितः।
“सनकश्च सनन्दश्च तृतीयश्च सनातनः। कपिलश्चासूरिश्चैव वोढुः पञ्चशिखस्तथेति
“तर्पणे स्मृतिः। [Page0891-a+ 38] युवापत्ये तु फक् तस्य तौल्व॰ न लुक्। आसुरिः तत्पुत्रःआसुरायणः तत्पौत्रः स च यजुर्वेदसंप्रदायप्रवर्त्तकःआसुरायणशब्दे उदा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसुरिः [āsuriḥ], A pupil of Kapila. मुनिरासुरये$नुकम्पया प्रददौ Sāṅ. K.7. -कल्पः N. of a Kalpa.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसुरि m. [ f( ई). L. ] , (fr. असुर) , N. of a teacher S3Br. Br2A1rUp. etc.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ĀSURI : An ancient Maharṣi. He was the ācārya of Kapila Sāṁkhyadarśana and the guru of the maharṣi Pañcaśikha. Once Āsuri had a full vision of God. He gave many precepts on spiritual matters to other Maharṣis. The Bhāgavata says that Āsuri received his spiritual enlightenment from his wife, Kapilā. (M.B., Śānti Parva, Chapter 218, Verses 10-14).


_______________________________
*4th word in left half of page 95 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Āsuri occurs in the first two Vaṃśas[१] (lists of teachers) of the Bṛhadāraṇyaka Upaniṣad as a pupil of Bhāradvāja and teacher of Aupajandhani, but in the third[२] as a pupil of Yājñavalkya and teacher of Āsurāyaṇa. He appears as a ritual authority in the first four books of the Śatapatha Brāhmaṇa,[३] and as an authority on dogmatic, specially noted for his insistence on truth, in the last book.[४]

  1. ii. 6, 3;
    iv. 6, 3.
  2. vi. 5, 2.
  3. i. 6, 3, 26;
    ii. 1, 4, 27;
    3, 1, 9;
    4, 1, 2;
    6, 1, 25. 33;
    3, 17;
    iv. 5, 8, 14.
  4. xiv. 1, 1, 33, and notes 1, 2.

    Cf. Weber, Indische Studien, 1, 430 et seq., whose suggestion of the identity of this teacher and the founder of the Sāṃkhya system is not, however, acceptable. See Garbe, Sāṃkhya Philosophie, 29, 30.
"https://sa.wiktionary.org/w/index.php?title=आसुरि&oldid=491554" इत्यस्माद् प्रतिप्राप्तम्