इभः

विकिशब्दकोशः तः
इभः

संस्कृतम्[सम्पाद्यताम्]

  • इभः, कुञ्जरः, गजः, हस्तिपकः, हस्ती, द्विपः, द्विरदः, वारणः, कुञ्जरः, मतङ्गः, सूचिकाधरः, सुप्रतीकः, अङ्गूषः, अन्तेस्वेदः, इभः, कञ्जरः, कञ्जारः, कम्बुः, करिकः, करी, कालिङ्गः, कूचः, गर्जः, चदिरः, चक्रपादः, चन्दिरः, जलकाङ्क्षः, जर्तुः, दण्डवलधिः, दन्तावलः, दीर्घपवनः, दीर्घवत्क्रः, द्रुमारिः, द्विदन्तः, द्विरापः, नगजः, नगरघातः, नर्तः, नर्झरः, पञ्चनखः, पिचिलः, पीलुः, पिण्डपादः, पृदाकुः, पृष्टहायनः, प्रस्वेदः, मदकलः, मदारः, महाकायः, महामृगः, महानादः, मातंगः, मतंगजः, मत्तकीशः, राजिलः, राजीवः, रक्तपादः, रसिकः, लम्बकर्णः, लतालकः, वनजः, वराङ्गः, वारीट।

लिङ्ग[सम्पाद्यताम्]

नाम:[सम्पाद्यताम्]

  • इभः नाम गजः, कुञ्जरः।

अनुवादा:[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इभः, पुं, स्त्री, (एति गच्छतीति । इण भन् । औ- णादिकोऽयं प्रत्ययः ।) हस्ती । (“खराश्वोष्ट्रमृगेमानामजाविकबधन्तथा” । इति मनुः । ११ । ६८ । यथा, उत्तरचरिते । “इभदलितविकीर्णग्रन्थिनिष्यन्दगन्धः” ।) उत्तरपदे श्रेष्ठवाचकः । इत्यमरः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इभः [ibhḥ], [इ-भन्-किच्च Uṇ.3.151]

An elephant.

Fearless power (Sāy.).

Servants, dependents (Ved.)

The number eight. -भी A female elephant. [cf. L.ebur]. -Comp. -अरिः a lion दृष्ट्वा मृधे गरुडवाहमिभारिवाहः Bhāg.8.11.56. -आख्यः, -केशरा the plant नागकेशर Mesua ferrea. -आननः N. of Gaṇeśa; cf. गजानन.-उषणा, -कणा a kind of aromatic plant, Scindapsus officinalis गजपिप्पली (Mar. गजपिंपळी). -कर्णकः N. of a plant (Mar. तांबडा एरंड). -गन्धा N. of a plant (the fruit of which is poisonous). -दन्ता f. The plant Tiaridium Indicum (Mar. भुरुंडी, नागदवणा).

निमीलिका shrewdness, sagacity, sharpness.

hemp (भङ्गा). -पालकः the driver or keeper of an elephant. -पोटा [पोटा पुंल्लक्षणा इभी] a hermaphrodite female elephant. -पोतः a young elephant, a cub. -भरः a collection of elephants.-युवतिः f. a female elephant.

"https://sa.wiktionary.org/w/index.php?title=इभः&oldid=506614" इत्यस्माद् प्रतिप्राप्तम्