ऐक्ष्वाक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐक्ष्वाक¦ पु॰ इक्ष्वाकोर्गोत्रापत्यम् अण् नि॰।

१ सूर्य्यवंश्ये नृपेबहुषु अणोलुक्।
“इक्ष्वाकूणां दुरापेऽर्थे त्वदधीनाहिसिद्धयः” रघुः। इक्ष्वाकोरयं जनपदः। ऐक्ष्वाक

२ तद्रा-जके जनपदे च बहुषु लुक्। तत्र भवः कोपधत्वातण्ऐक्ष्वाक तज्जनपदभवे बहुषु लुक्। क्वचिन्न लुक्।
“ऐ-क्ष्वाकेषु च मैथिलेषु च फलन्त्यस्माकमद्याशिषः” इतिमुरारिः।
“ऐक्ष्वाक पुरुषव्याघ्रमतिमानुषविक्रमम्” भा॰शा॰

२९ अ॰।
“त्रिशङ्कुर्बन्धुभिर्मुक्त ऐक्ष्वाकः प्रीति-पूर्व्वकम् भा॰ अनु॰

३ अ॰। अत्र ऐक्ष्वाकुरितिपाठस्तु[Page1546-b+ 38] आर्षत्वात् साधुः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐक्ष्वाक¦ mfn. (-कः-की-कं) Of the family of IKSHWAKU. E. ईक्ष्वाकु, and अञ् affix, the final rejected.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐक्ष्वाक [aikṣvāka], a. [इक्ष्वाकु-अण्] Belonging to Ikṣvāku.

कः, कुः A descendant of Ikṣvāku; सत्यमैक्ष्वाकः खल्वसि U.5.

The country ruled by the Aikṣvākus.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐक्ष्वाक mf( ई). a son or descendant of इक्ष्वाकुS3Br. xiii MBh. R. Ragh. etc.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aikṣvāka, ‘descendant of Ikṣvāku,’ is the patronymic borne by Purukutsa in the Śatapatha Brāhmaṇa.[१] Another Aikṣvāka is Vārṣṇi, a teacher mentioned in the Jaiminīya Upaniṣad Brāhmaṇa.[२] A king Hariścandra Vaidhasa Aikṣvāka is known to the Aitareya Brāhmaṇa,[३] and Tryaruṇa is an Aikṣvāka in the Pañcaviṃśa Brāhmaṇa.[४]

Aikṣvāka. For ‘Vārṣṇi’ read ‘Vārṣṇa.’
==Foot Notes==

  1. xiii. 5, 4, 5.
  2. i. 5, 4.
  3. vii. 13, 16.
  4. xiii. 3, 12.
"https://sa.wiktionary.org/w/index.php?title=ऐक्ष्वाक&oldid=494079" इत्यस्माद् प्रतिप्राप्तम्