ओतु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओतुः, पुं स्त्री, (अवति गृहमाखुभ्यः । अव रक्षणे + “सितनिगमिमसिसच्यवीति” १ । ७० । उणादिः तुन् । “ज्वरत्वरेति” ६ । ४ । २० । ऊट् ततो गुणः ।) विडालः । इत्यमरः । (यथा मुग्ध- बोधे । “स्थूलोतुः । स्थूलौतुः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओतु पुं।

मार्जारः

समानार्थक:ओतु,बिडाल,मार्जार,वृषदंशक,आखुभुज्

2।5।6।1।1

ओतुर्बिडालो मार्जारो वृषदंशक आखुभुक्. त्रयो गौधारगौधेरगौधेया गोधिकात्मजे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओतु¦ पुंस्त्री अव--तुत् ऊठ् गुणः।

१ विडाले मार्ज्जारे। आ +वे--तुन् बा॰ संप्रसारणम् (पड्यानसुते) तिरश्चीनसृत्रे।
“नाहं तन्तुं न विजानाम्ये तुम्” ऋ॰

६ ,

९ ,

२ ।
“तन्तवःपटस्य प्रागायतानि सूत्राणि” ओतवस्तिरश्चनानि सूत्राणि” भा॰। अत्र रूपकतया वियदादीनां विस्तीर्य्यमाणत्वात्ओतुत्वं यथा तत्रैव भाष्ये
“वैश्यानरस्य पुत्रोऽसौ{??}रस्ताद्दिवि यः स्थितः। छन्दांस्यध्वरवस्त्रस्यस्तुतशस्त्राणितन्तवः। यजूंषि श्चेष्टाश्चोतु स्याद्वस्त्रं वातव्यमध्वरः” औ, मोतूत् पञ्चीकृतानि स्थूलानि ओतुस्थानीयान्यपिवियदादीनि” भा॰।
“ये अन्ता यावती सिचो य ओतवोये च तन्तवः। वासोयत्पत्नीभिरुतं तन्नः स्योनमुपस्पृशात्” अथ॰

१४ ,

२ ,

५१ । समासेऽवर्ण्णात्परस्यास्या दैर्वा पररूपम्स्थुलौतुः स्थूलोतुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओतु¦ m. (-तुः) A cat. E. अव् to go, &c. and तु Unadi affix, the radical is changed to ओ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओतुः [ōtuḥ], 1 The woof or cross threads of a web; नाहं तन्तुं न वि जानाम्योतुम् Rv.6.9.2.

A cat (f. also); as in स्थूलो (लौ) तुः. [Vārt. ओत्वोष्ठयोः समासे वा on P.VI. 1.94], Śukra.4.161.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओतु m. ( वे) , the woof or cross-threads of a web RV. vi , 9 , 2 AV. xiv , 2 , 51 TS. vi Kaus3.

ओतु n. N. of a सामन्A1rshBr.

ओतु mf. ( अव्Un2. i , 70 ), a cat Comm. on Pa1n2. 6-1 , 94.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Otu in Vedic literature[१] denotes the ‘woof’ in weaving and corresponds to Tantu, ‘the warp,’ the roots vā,[२] ‘to weave,’ and tan,[३] to stretch,’ from which these two terms are derived, being used in parallel senses. In the process of weaving a shuttle (Tasara) was used. The ‘weaver’ is termed vāya,[४] and the ‘loom’ veman.[५] A wooden peg (Mayūkha) was used to stretch the web on, while lead was employed as a weight to extend it.[६]

The work of weaving was probably the special care of women.[७] A metaphor in the Atharvaveda[८] personifies Night and Day as two sisters weaving the web of the year, the nights serving as warp, the days as woof.

  1. Rv. vi. 9, 2. 3;
    Av. xiv. 2, 51;
    Taittirīya Saṃhitā, vi. 1, 1, 4, etc.
  2. Rv. vi. 9, 2. etc.
  3. Vājasaneyi Saṃhitā, xix. 80;
    Rv. x. 130, 2;
    Av. x. 7, 43, etc.
  4. Rv. x. 26, 6, etc.
  5. Vājasaneyi Saṃhitā, xix. 83.
  6. Vājasaneyi Saṃhitā, xix. 80.
  7. Av. x. 7, 42;
    xiv. 2, 51. Cf. Rv. i. 92. 3.
  8. x. 7, 42;
    Taittirīya Brāhmaṇa, ii. 5, 5, 3.

    Cf. Zimmer, Altindisches Leben, 254, 255;
    Muir, Sanskrit Texts, 5, 465.
"https://sa.wiktionary.org/w/index.php?title=ओतु&oldid=494155" इत्यस्माद् प्रतिप्राप्तम्