तन्तु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तन्तुः, पुं, (तन्यते विस्तीर्य्यते इति तनोति वा । तन + “सितनिगमीति ।” उणां १ । ७० । इति तुन् ।) सूत्रम् । इत्यमरः । २ । १० । २८ ॥ (यथा, महाभारते । १२ । ४७ । २२ । “यस्मिन् नित्यं तते तन्तौ दृढे स्रगिव तिष्ठति ॥”) ग्राहः । इति हेमचन्द्रः ॥ सन्ततिः । यथा, -- “अन्तःस्थः सर्व्वभूतानामात्मा योगेश्वरो हरिः । स्वमाययावृणोद्गर्भं वैराट्याः कुरुतन्तवे ॥” इति श्रीभागवतम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तन्तु पुं।

तन्तवः

समानार्थक:सूत्र,तन्तु

2।10।28।1।4

पुंसि वेमा वायदण्डः सूत्राणि नरि तन्तवः। वाणिर्व्यूतिः स्त्रियौ तुल्ये पुस्तं लेप्यादिकर्मणि॥

वृत्तिवान् : पटनिर्माता,तन्तुवानः

 : यज्ञोपवीतम्, हस्तसूत्रम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तन्तु¦ पु॰ तन--तुन्।

१ सूत्रे अमरः तन्तुवायः। तन्तुदामन-पर्वणोः” नरसिं॰ पु॰
“तस्मिन्नोतमिदं प्रोतं विश्वं शाटीवतन्तुषु” भाग॰

९ ।

९ ।

७ ।
“तिरष्क्रियन्ते कृमितन्तुजालैः” रघुः।

२ ग्राहे हेम॰।

३ सन्ताने
“तेषामुत्पन्नतन्तूनामपत्यंदायमर्हति” मनुः।
“संवेष्टमानं बहुभिर्मोहात्तन्तुभिरा-त्मजैः। कोषकार इवात्मानं वेष्टयन्नावबुध्यसे” भा॰शा॰

३३

१ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तन्तु¦ m. (-न्तुः)
1. A thread.
2. A shark.
3. Offspring, race, descendants. E. तन् to spread or stretch, Unadi affix तुन्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तन्तुः [tantuḥ], [तन्-तुन्]

A thread, cord, wire, string, line; चिन्तासंततितन्तु Māl.5.1; Me.7.

A cob-web R.16.2.

filament; विसतन्तुगुणस्य कारितम् Ku.4. 29.

An offspring, issue, race; स्वमायया$वृणोद्गर्भं वैराट्याः कुरुतन्तवे Bhāg.1.8.14; Mb.6.43.98.

A shark.

The Supreme Being; Bhāg.8.16.31.

A snare, fetter (पाश); ते तानावारयिष्यन्ति ऐणेयानिव तन्तुना Mb.5. 57.41. -Comp. -करणम् spinning. -कार्यम् a web.-काष्ठम् a piece of wood or brush used by weavers for cleaning threads. -कीटः a silk-worm. -कृन्तनम् cutting off the propagation of a family; तन्तुकृन्तन यन्नस्त्वमभद्रमचरः पुनः Bhāg.6.5.43. -नागः a (large) shark. -निर्यासः the palmyra tree. -नाभः a spider.-पर्वन् n. the anniversary of the day of full-moon in the month of Srāvaṇa when Krisna was invested with the sacred thread.

भः the mustard seed.

a calf. -वर्धनः 'increasing the race', N. of Viṣṇu, also of Śiva. -वाद्यम् any stringed musical instrument.-वानम् weaving.

वापः a weaver.

a loom.

weaving.

वायः a spider.

a weaver; तन्तुवायो दशपलं दद्यादेकपलाधिकम् Ms.8.397; तन्तुवायास्तुन्नवायाः ... Śiva. B.31.19.

weaving. ˚दण्डः a loom. -विग्रहा a plantain. -शाला a weaver's workshop. -संतत a. woven, sewn. (तम्) woven cloth. -संततिः f., -संतानः weaving. -सारः the betel-nut tree.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तन्तु m. a thread , cord , string , line , wire , warp (of a web) , filament , fibre RV. etc.

तन्तु m. a cobweb W.

तन्तु m. a succession of sacrificial performances BhP.

तन्तु m. any one propagating his family in regular succession Ka1tyS3r. iii A1p. TUp. MBh. (See. कुल-)etc.

तन्तु m. a line of descendants AitBr. vii , 17

तन्तु m. any continuity (as of thirst or hope) MBh. xii , 7877 Ma1lati1m.

तन्तु m. N. of a सामन्A1rshBr.

तन्तु m. = -नागL.

तन्तु m. ( g. गर्गा-दि)N. of a man Pravar. iv , 1

तन्तु m. See. काष्ठ-, वर-, सप्त-.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


TANTU : A Brahmavādī son of Viśvāmitra. (Chapter 4, Anuśāsana Parva).


_______________________________
*13th word in right half of page 785 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tantu appears properly to mean ‘thread,’ and in particular the ‘warp’ of a piece of weaving, as opposed to Otu, the ‘woof.’ Both senses are found in the Atharvaveda.[१] In the Śatapatha Brāhmaṇa[२] the ‘warp’ is called anuchāda, the ‘woof’ paryāsa, the tantavaḥ being the ‘threads.’ In the Taittirīya Saṃhitā,[३] on the other hand, the ‘warp’ is prācīna-tāna, the ‘woof’ otu. The threads or cords of the throne (Pary ṅka) are referred to in the Kauṣītaki Upaniṣad.[४]

In the Rigveda the word is used only metaphorically, and this is its most frequent use even in the Brāhmanas.[५] See also Vāṇa.

  1. xiv. 2, 51 (opposed to otu);
    xv. 3, 6 (the prāñcaḥ and tiryañcaḥ threads or cords of the throne of the Vrātya [Āsandī]).
  2. iii. 1, 2, 18;
    Eggeling, Sacred Books of the East, 26, 8, 9.
  3. vi. 1, 1, 4.
  4. i. 5;
    Keith, Śāṅkhāyana Āraṇyaka, 20, n. 2.
  5. St. Petersburg Dictionary, s.v. It is applied to the filaments of plants in Rv. x. 134, 5;
    to the spider's web in Bṛhadāraṇyaka Upanisad. ii. 1, 23.
"https://sa.wiktionary.org/w/index.php?title=तन्तु&oldid=499866" इत्यस्माद् प्रतिप्राप्तम्