कपिञ्जल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपिञ्जलः, पुं, (कपिरिव जवते वेगेन गच्छति यद्वा कम् श्रुतिसुखदं शब्दम् पिञ्जयति कपिवत् पिञ्जलो वा । ईषत्पिङ्गलवर्णो हरितालवर्णो वा । पृषो- दरादित्वात् साधुः ।) चातकपक्षी । तन्मांस- गुणाः । लघुत्वम् । शीतत्वम् । कफरक्तपित्तनाशि- त्वम् । अग्निदातृत्वञ्च । इति राजवल्लभः ॥ पक्षि- विशेषः । तत्पर्य्यायः । तेजलः २ ॥ तस्य मांसं शुक्रवृद्धिकरम् । इति राजनिर्घण्टः ॥ तित्तिरि- पक्षी । इति त्रिकाण्डशेषः ॥ (यथा, -- “कपिञ्जल इति प्राज्ञैः कथितो गौरतित्तिरः । कपिञ्जल इति ख्यातो लोके कपिशतित्तिशः” ॥ इति भावप्रकाशः ॥ “पित्तश्लेष्मविकारेषु सरक्तेषु कपिञ्जलाः । मन्दवातेषु शस्यन्ते शैत्यमाधुर्य्यलाघवात्” ॥ इति चरकः । तथा सुश्रुतश्च । “रक्तपित्तहरः शीतो लघुश्चापि कपिञ्जलः । कफोत्थेषु च रोगेषु मन्दवाते च शस्यते” ॥ ऋषिकुमारभेदः । अयन्तुश्वेतकेतुपुत्त्रस्य पुण्डरी- कस्य बन्धुः । यथा कादम्बर्य्यां महाश्वेतोपाख्याने । “सखे ! कपिञ्जल ! किं मामन्यथा सम्भावयसि” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपिञ्जल¦ पुं स्त्री
“कपिरिब जवते ईषत् पिङ्गलो वा कमनीयंशब्दं पिञ्जयतीति वा” निरुक्तोक्ता व्युत्पत्तिः पृषो॰।

१ पक्षिभेदे चातके राजवल्ल॰ जलयाचनाय तस्य रम्यशब्द-करणात् तथात्वम्।

२ तित्तिरौ त्रिका॰। तित्तिरि-रिह श्वेत एव ग्राह्यः।
“वर्त्तिकालावबर्तीर कपिञ्जल-कत्रित्तिराः। कलिङ्गाः कुक्कुष्टाद्याश्च विस्किराः समुदा-हङ्गाः। विकीर्य्य भक्ष्ययन्त्येते यस्मात्तस्माद्धि विस्किराः। कपिञ्जल इति प्राज्ञैः कथितो गौरतित्तिरिः” भावप्र॰ उक्तेःअर्तएव
“वसस्ताय कपिञ्जलानालभेत ग्रीष्माय कलविङ्गान्पर्वाभ्यस्त्रित्तिरीन्” यजु॰

४ ,

२० । कपिञ्जलतित्तिरीणांनेदेन निदेशः
“कपिञ्जलः कपोत ललूकः शशस्ते निरृ-खै” यजु॰

२४ ,

३८ तस्य चारण्यत्वात् तत्तदेवतोद्दे-[Page1659-b+ 38] शेन उत्सर्ग एवात्रालभनम्।
“कपिञ्जलादीनुत्सृजतिपर्य्यग्निकृतान्” कात्या॰

४० ,

६ ,

९ उक्तेः। कपिञ्जलमास-गुणाश्च भावप्र॰ उक्ताः कपिञ्जलादीन् विषिकरानुक्त्वा
“विषिकराः मधुरा शीताः कषायाः कष्टुपाकिनः। बल्यावृष्यास्त्रिदोषघ्ना पथ्यास्ते लघवः स्मृताः”। कपिञ्जलशब्दस्यावर्ण्णान्तत्वेन द्व्यच्त्र्यज्भिन्नत्वेन च अ-र्स्मशब्देन समासे न आद्युदात्तत्वम्।
“अर्म्मे चावर्ण्णंद्व्यच्त्र्यच्” पा॰ सूत्रात्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपिञ्जल¦ m. (-लः)
1. A bird, the francoline partridge.
2. The Chataka.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपिञ्जलः [kapiñjalḥ], 1 The Chātaka bird; सोमपीथं तु यत्तस्य शिर आसीत्कपिञ्जलः Bhāg.6.9.5.

The Tittiri bird.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपिञ्जल m. ( etym. doubtful) the francoline partridge , heathcock VS. TS. S3Br. Sus3r. etc.

कपिञ्जल m. Cuculus Melanoleucus(= चटक) L.

कपिञ्जल m. N. of a विद्याधरBa1lar.

कपिञ्जल m. of a man Ka1d.

कपिञ्जल m. of a sparrow Pan5cat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a sage. M. २००. 8.
(II)--the king of kings to the Gandharvas in the हेमकूट hill. वा. ३९. ५२.
(III)--a Mt.; between this hill and नाग S4aila are many fine orchards. वा. ३८. ६६-70; ४२. ६७.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kapiñjala, the name of the ‘francoline partridge’ or ‘hazelcock,’ is found in all the Yajurveda Saṃhitās,[१] and occasionally later.[२]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपिञ्जल पु.
एक पक्षी (तित्तिर); अन्नप्राशन के समय इसका मांस शिशु को दिया जाता है, पा.गृ. 1.19.8; आप.श्रौ.सू. 24.14.5; वारा.श्रौ.सू. 3.4.3.22, का.श्रौ.सू. 2०.14.6।

  1. Taittirīya Saṃhitā, ii. 5, 1, 1;
    v. 5, 16, 1;
    Maitrāyaṇī Saṃhitā, iii. 14, 1;
    Kāṭhaka Saṃhitā, xii. 10;
    Vājasaneyi Saṃhitā, xxiv. 20. 38.
  2. Satapatha Brāhmaṇa, i. 6, 3, 3;
    v. 5, 4, 4;
    xiii. 5, 1, 13;
    Jaiminīya Brāhmaṇa, i. 154, 2 (Transactions of the Connecticut Academy of Arts and Sciences, 15, 181).

    Cf. Zimmer, Altindisches Leben, 91.
"https://sa.wiktionary.org/w/index.php?title=कपिञ्जल&oldid=494801" इत्यस्माद् प्रतिप्राप्तम्