कश्यप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कश्यपः, पुं, (कश्यं सोमरसादिजनितं मद्यं पिब- तीति । कश्य + पा + क । अस्य नामनिरुक्ति- र्यथा मार्कण्डेयपुराणे । १०४ । ३ । “ब्रह्मणस्तनयो योऽभूत् मरीचिरिति विश्रुतः । कश्यपस्तस्य पुत्त्रोऽभूत् कश्यपानात् स कश्यपः” ॥) मुनिभेदः । कलागर्भजो मरीचिमुनेरौरसः पुत्त्रः । अस्य भार्य्या दक्षस्य सप्तदशकन्याः । तासां तत्पु- त्त्राणाञ्च नामानि यथा । अदितेर्देवाः १ दिते- र्दैत्याः २ दनोर्दानवाः ३ काष्ठाया अश्वादयः ४ अरिष्टाया गन्धर्व्वाः ५ सुरसाया राक्षसाः ६ इलाया वृक्षाः ७ मुनेरप्सरोगणाः ८ कोधवशायाः सर्पाः ९ ताम्रायाः श्येनगृध्रादयः १० सुरभेर्गो- महिषाः ११ सरमायाः श्वापदाः १२ तिमेर्यादो- गणाः १३ विनताया गरुडारुणौ १४ कद्रोर्नागाः १५ पतङ्ग्याः पतङ्गाः १६ यामिन्याः शलभाः १७ । इति श्रीभागवतम् ॥ * ॥ (मार्कण्डेयपुराणमते अस्य त्रयोदशभार्य्याः । यदुक्तं तत्रैव १०४ अध्याये । अदितिः १ दितिः २ दनुः ३ विनता ४ खसा ५ कद्रुः ६ मुनिः ७ क्रोधा ८ रिष्टा ९ इरा १० ताम्रा ११ इला १२ प्रधा १३ । महाभारतमतेऽपि अस्य त्रयोदश भार्य्या । यदुक्तं तत्रैव १ । ६५ । ११--१३ । “मरीचेः कश्यपः पुत्रः कश्यपात्तु इमाः प्रजाः । प्रजज्ञिरे महाभागा दक्षकन्यास्त्रयोदश ॥ अदितिर्दितिर्दनुः काला दनायुः सिंहिका तथा । क्रोधा प्राधा च तिश्वा च विनता कपिला मुजिः । कद्रुश्च मनुजव्याघ्र ! दक्षकन्यैव भारत” ! ॥ परमेश्वरस्यैव कश्यप इति नामास्ति । यथा, “तेनैवेमाः सर्व्वाः प्रजाः उत्पादितास्तस्मात् सर्व्वा इमाः प्रजाः काश्यप्य इत्युच्यन्ते । कश्यपः कस्मात् पश्यको भवतीति निरुक्त्या पश्यतीति पश्यः सर्व्वज्ञतया सकलं जगद्विजानाति स पश्यः । पश्य एव निर्भ्रमतयातिसूक्ष्ममपि वस्तु यथार्थं जानात्येवातः पश्यक इति । आद्यन्ताक्षरविप- र्य्ययासिद्धेः सिंहः कृतेस्तर्कुरित्यादिवत् कश्यप इति हयवरट् इत्येतस्योपरि महाभाय्यप्रमाणेन पदं सिध्यति” ॥ इति दयानन्दकृतायां वेदभाष्यो- पक्रमणिकायां २९१ सङ्ख्यकपत्रे ॥ कश्यं अज्ञानं अविद्यामित्यर्थः । तत्पिबति शोषयति नाश- यति । यद्वा कश्यं विज्ञानघनम् पाति रक्षति स्वात्मनीति । परब्रह्म । तथा च तापनिश्रुतिः २ । ११ ॥ “सा होवाच गान्धर्व्वी ऋषिं वै दुर्व्वाससं कोऽयं ब्रह्मन् ! दा एतस्य प्रजालोकस्य पालयिता भर्त्ता वा जगतः । सहोवाच तत्त्ववित् प्रवरो महान् दुर्व्वासाः । तदेव ब्रह्म वा आत्मा एतस्य पाता हर्त्ता प्रजानां गोप्ता वावह कश्यपो ह योऽयम- ज्ञानभोक्ता गान्धर्व्वि” ॥ कच्छपः । तथा च शतपथब्राह्मणे-- “स यत्कूर्म्मो नाम । प्रजापतिः प्रजा असृजत यदसृजताकरोत्तद्यदकरोत्तस्मात् कूर्म्मः कश्यपो वै कूर्म्मस्तस्मादाहुः सर्व्वाः प्रजाः काश्यप्यः” ॥ यथा यजुर्व्वेदे २४ । २७ । “अपामुद्रो मासां कश्यपः” । “कश्यपः कच्छपः” । इति वेददीधितिः ॥ कश्यं मद्यं पिबतीति । कश्य + पा + क । “सुरापः श्यावदन्तः स्यात्” । इति वचनात्तथात्त्वम् । श्यावदन्ते त्रि, यथा, कात्यायनश्रौतसूत्रे १० । २ । ३५ । “प्रसृप्तेभ्यश्चान्यत् कण्वकश्यपयाचमानवर्ज्जम्” ॥) मृगविशेषः । इति मेदिनी ॥ मत्स्यभेदः । इति विश्वः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कश्यप¦ पु॰ कश्यं पिवति वा--क उप॰ स॰। ब्रह्मणोमा{??}मपुत्रस्य मरीचेः पुत्रे ऋषिभेदे तस्य तन्नामनिरुक्ति-[Page1837-a+ 38] र्यथा--
“ब्रह्मणस्तनयो योऽभूत् मरीचिरिति विश्रुतः। कश्यपस्तस्य पुत्रोऽभूत् कश्यपानात् स कश्यपः” मार्कण्डे॰पु॰। तस्य वंशादिकथा
“ब्रह्मणो मानसाः पुत्रा विदिताःषण्महर्षयः। मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहःक्रतुः। मरीचेः कश्यपः पुत्रः कश्यवात्तु इमाः प्रजाः। प्रजग्मिरे महाभागा दक्षकन्यास्त्रयोदश। अदितिदितिर्दनुःकाला दनायुः सिंहिका तथा। क्रोधा प्रधा च विश्वा चविनता कपिला मुनिः। कद्रूश्च मनुजव्याघ्र! दक्षक-न्यैव भारत!। एतासां वीर्य्यसम्पन्नं पुत्रपौत्रप्रपौत्रकम्” भा॰ आ॰

६५ अ॰ एतासामपत्यभेदास्तत्तच्छब्दे दृश्याः।
“कश्यपाय त्रयोदशः” मनुः। तस्य च वंशादिकथा भाग॰ अन्यथैवोक्ता यथा--
“पत्नी मरी-चेस्तु कलासुषुवे कर्दमात्मजा। कश्यपं पौर्ण्णमासं चरापूरितं जगत्” भाग॰

४ ,

१ ,

११ श्लो॰ इत्युक्त्वातत्पत्नीनां दक्षप्रजापतिकन्यानां नामभेदः नामा-न्तरेण तार्क्ष्यनामकस्य तस्य च अन्या अपि चतस्रः दक्षकन्याः पत्न्य आसन्” इति

६ स्क॰ उक्तं यथा॰
“ततः प्राचेततसोऽसिक्न्यामनुनीतः स्वयम्भुवा। षष्टिं संजनयामास दुहितॄः पितृवत्सलाः। दश धर्मस्य कायेन्दो-र्द्विषट् त्रिनव दत्तवान्। भूताङ्गिराकृशाश्वेभ्यो द्वे द्वेतार्क्ष्याय चापराः
“नामाधेयान्यमूषां त्वं सापत्यानाञ्च मेशृणु” इत्युपक्रमे (काय कश्यपाय द्विषट् षट्द्विगुणाःद्वादश त्रयोदशत्यर्थः श्रीधरः) उत्तरत्रादित्यादीनांत्रयोदशानां वंशकीर्त्तनत्तथार्थः।
“तार्क्ष्याय नामान्तरंप्राप्ताय कश्यपायैव अपरा अवशिष्ठाष्टतस्रः इति” श्रीधरः)
“तार्क्ष्यस्य विनता कद्रूः पतङ्गी यामिनी-स्यपि। पतङ्ग्यसूत पतगान् यामिनो शलभानथ। सुपर्ण्णाऽ(विनता) सूत गरुड साक्षाद् यज्ञेशवाहनम्। सूर्य्यसूतमनूरुञ्च कद्रूर्नागाननेकशः” इति। तार्क्ष्य-नामककश्यपस्य पत्नीपुत्रानुक्त्वा प्रसिद्धनामककश्यपस्यपत्नीपुत्रनामादिकमुक्तं यथा तत्रैव(
“अथ कश्यपपत्नीनां यत्प्रसूतमिदं जगत्। अदि-तिर्दितिर्दनुः काष्ठा अरिष्टा सुरसा इला। मुनिःक्रोधवशा ताम्या सुरभिः सरमा तिमिः। तिमेर्यादोगणाआसन् श्वापदाः सरमासुताः। सुरभेर्महिषा गावोये चान्ये द्विशफा नृप!। ताम्रायाः श्येनगृध्राद्या-मुनेरप्सरसां गणाः। दन्दशूकादयः सर्पा राजन्!। क्रोधवशात्मजाः। इलायाभूरुहाः सर्वे जातुधानाश्च[Page1837-b+ 38] सौरसाः। अरिष्टायास्तु गन्धर्वाः काष्ठाया द्विशफेतराः। सुता दनोरेकषष्टिस्तेषां प्राधानिकान् शृणु। द्विमूर्द्धाशम्बरोऽरिष्टो हयग्रीवो विभावसुः। अयोमुखः शङ्कु-शिराः स्वर्भानुः कपिलोऽरुणः। पुलोमा वृषपर्वा चएकचक्रोऽनुतापनः। धूम्रकेशोविरूपाक्षो विप्रचित्तिश्चदुर्जयः। स्वर्भानोः सप्रभां कन्यामुवाह नमुचिः किल। वृषपर्वणस्तु शर्मिष्ठां ययातिर्नाहुषो बली। वैश्वानरसु-तायाश्च चतस्रश्चारुदर्शनाः। उपदानवी हयशिरापुलोमा कालका तथा। उपदानवीं हिरण्याक्षः क्रतु-र्हयशिरां नृप। पुलोमा कालका च द्वे वैश्वानरसुतेतु कः। उपयेमेऽथ भगवान् कश्यपो ब्रह्मनोदितः। पौलमाः कालकेयाश्च दानवा युद्धशालिनः। तयोःषष्टिसहस्राणि यज्ञघ्नांस्ते पितुः पिता (अर्जुनः)। जघानस्वर्गतो राजन्नेक इन्द्रप्रियङ्करः। विप्रचित्तिः सिंहिकायांशतञ्चैकमजीजनत्। राहुज्येष्ठं केतुशतं ग्रहत्वंय उपागताः। अथातः श्रूयतां वंशोयोऽदितेरनु-पूर्वशः। यत्र नारायणो देवः स्वांशेनावतरद्विभुः। विव-स्वानर्य्यमा पूषा त्वष्टाऽथ सविता भगः। धाता विधातावरुणो मित्रः शक्र उरुक्रमः। विवस्वतः श्राद्धदेवं संज्ञाऽसूयत वै मनुम्। मिथुनञ्च महाभागा यमं च यमुनांतथा। सैब भूत्वाथ बडवा नासत्यौ सुषुवे भुवि। छायाशनैश्चरं लेभे सावर्णिञ्च मनुं ततः। कन्यां च तपतींया बे वब्रे संवरुणं पतिम्। अर्य्यम्णो मातृका पत्नीतयोश्चर्षणयः सुताः। यत्र वै सानुषो जातिर्ब्रह्मणाचोपकल्पिता। पूषानपत्यः पिष्टादो भग्नदन्तोऽभवत्पुरा। योऽसौ दक्षाय कुपितं जहास विवृतद्विजः। त्वष्टुर्दैत्यानुजा भार्य्या रचना नाम कन्यका। सन्निवेशस्त-योर्जज्ञे विश्वरूपश्च वीर्य्यवान्। तं वब्रिरे सुरगणाःस्वस्त्रीयं द्विषतामपि। विमतेन परित्यक्ता गुरुणाङ्गिरसेनयत्” भाग॰

६ ,

६ अ॰। कश्यपस्येव तत्पत्नीनामपिनामान्तरकल्पनया विरोथः परिहरणीयः। तस्य पृथिव्याः प्रतिग्रहरूपेण प्राप्तिकथादि भा॰ हरिवं॰

५३ । यथा
“मार्गवेण पितुः श्राद्धे कश्यपाय निवेदिता। मांसमेदोऽस्थिदुर्गन्धा दिग्धा क्षत्रियशोणितैः। रजस्वलेवयुवतिः कश्यपं समुपस्थिता। स मां ब्रह्मर्षिरप्याह कि-मुर्वि! त्वमवाङ्मुखी। वीरपत्नोब्रतमिदं घारयन्ती विषी-दसि। साहं विज्ञापितवती कश्यपं लोकभावनम्। पतयोमे हता ब्रह्मन्! भार्गवेण महात्मना। साहं विहीना[Page1838-a+ 38] विक्रान्तैः क्षत्रियैः शस्त्रवृत्तिभिः। विधवा शून्यनगरा नधारयितुमुत्सहे। तन्मह्यं दीयतां भर्त्ता भगवंस्तत्समो नृपः। रक्षेत् सग्रामनगरां यो मां सागरमा-लिनीम्। स श्रुत्वा भगवान् वाक्यं वाढमित्यब्रवीत् प्रभुः। ततो मां मानवेन्द्राय मनवे संप्रदत्तवान्। सा मनुप्रमवंपुण्यं प्राप्येक्ष्वाकुकुलं महत्। विपुले नास्मि कालेनपार्थिवात् पार्थिवं गता। एवं दत्तास्मि मनवे मानवे-न्द्राय धीमते। भुक्ता राजसहस्रैस्तु महर्षिकुलसम्भवैः। बहवः क्षत्रियाः शूरा मां जित्वा दिवमाश्रिताः”। अयं च गोत्रप्रवर्त्तकः। आर्षशब्दे गोत्रशब्दे च विवृतिः।
“त्र्यायुषं जमदग्नेः कश्यपस्य त्र्यायुषम्” यजु॰

३ ,

६२ ।
“कश्यपस्यैतन्नामकस्य प्रजापतेः” वेददी॰। तस्या-पत्यानि विदा॰ अञ् बहुषु लुक्। कश्यपास्तद्गोत्रा-पत्येषु
“कश्यपानां काश्यपावत्सारासितेति”।
“कश्य-पासितदेवलेति वा”

८ ।
“शाण्डिलानां कश्यपशाण्डि-लयोः” आ॰ श्रौ॰

१२ ,

१४ ,

७ ।
“एते कश्यपाः। एतेषां परस्परमविवाहः” नारा॰। काश्यपिर्गरुडाग्रजः इत्यत्र तु भवार्थे इञ्।

१ मृगभेदे

२ मत्स्यभेदे च मेदि॰ स्त्रियां जातित्वात्ङाष्।

४ कच्छपे
“अपामुद्रो मासां कश्यपः” यजु॰

२४ ,

२७ ।
“कश्यपः कच्छपः” वेददी॰।

४ श्यावदन्तेत्रि॰।
“प्रसृप्तेभ्यश्चान्यत् कण्वकश्यपयाचमानवर्ज्जम्” कात्या॰

१० ,

२ ,

३५ ।
“कण्वशब्दं बधिरं मन्यन्तेकश्यपञ्च श्यावदन्तमिति केचित्” कर्कः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कश्यप¦ m. (-पः)
1. The name of a Muni or deified sage, the son of MARICHI, and father of the gods, demons, animals, fishes, reptiles, &c. by the seventeen daughters of DAKSHA.
2. A kind of deer.
3. A sort of fish. [Page168-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कश्यपः [kaśyapḥ], a. Having black teeth.

पः A tortoise.

A sort of fish.

A kind of deer.

N. of a Ṛiṣi, the husband of Aditi and Diti, and thus the father both of gods and demons, (so called because he drank कश्य 'liquor'; cf. कश्यपस्तस्य पुत्रो$भूत कश्यपानात् स कश्यपः । Mārk. P.) [He was the son of Marīchi, the son of Brahmā. He bears a very important share in the work of creation. According to Māhabhārata and other accounts, he married Aditi and 12 other daughters of Dakṣa, and begot on Aditi the twelve Ādityas. By his other twelve wives he had a numerous and very diversified progeny: serpents, reptiles, birds, demons, nymphs of the lunar constellation. He was thus the father of gods, demons, men, beasts, birds and reptiles-in fact of all living beings. He is therefore often called Prajāpati]. -Comp. -नन्दनः an epithet of Garuḍa.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कश्यप mfn. (fr. कश्य+ 2. प)having black teeth Comm. on Ka1tyS3r. x , 2 , 35

कश्यप m. a tortoise( कच्छप) VS. xxiv , 37 AitBr. S3Br.

कश्यप m. a sort of fish W.

कश्यप m. a kind of deer(See. काश्यप) L.

कश्यप m. a class of divine beings associated with प्रजापतिAV. TS. VS.

कश्यप m. pl. a class of semidivine genii connected with or regulating the course of the sun AV. xiii , 1 , 23 TA1r. i , 8 Pa1rGr2. ii , 9 , 13

कश्यप m. N. of a mythical ऋषिAitBr. S3Br.

कश्यप m. of an ancient sage VS. AV. etc. , (a descendant of मरीचिand author of several hymns of the ऋग्- वेदRV. AV. S3Br. ; he was husband of अदितिand twelve other daughters of दक्षMBh. i , 2598 Mn. ix , 129 ; by अदितिhe was father of the आदित्यs [See. काश्यपेय] TS. S3Br. ; and of विवस्वत्R. ; and of विष्णुin his वामन अवतारR. BhP. VP. ; by his other twelve wives he was father of demons , नागs , reptiles , birds , and all kinds of living things ; from the prominent part ascribed to him in creation he is sometimes called प्रजा-पति; he is one of the seven great ऋषिs and priest of परशु-रामand राम-चन्द्र; he is supposed by some to be a personification of races inhabiting the Caucasus , the Caspian , Kasmir , etc. )

कश्यप m. a patronymic from कश्यपS3Br.

कश्यप m. the author of a धर्मशास्त्रcalled कश्यहोल्लरसंहिता; the constellation Cancer( cf. Pers. kashaf) VP.

कश्यप m. pl. the descendants of कश्यपAitBr. A1s3vS3r.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--(सवितुः विद्वान्, मारीचि) son of मरीचि and कला, and husband of Diti. फलकम्:F1:  भा. III. १४. 7; IV. 1. १३; Br. II. ३७. ४४; III. 2. ३१; 3. ५५; IV. 1. २०; 2. ३३. ४७; M. १४६. १६ & २५; १७१. ३०; १९९. 1, १४, १९; वा. ६३. ४१.फलकम्:/F Married twelve (thirteen मत्स्य प्।) daughters of दक्ष, who were ब्रह्मवादिनीस् and लोक-मातस्। Married also पुलोमा and कालका on the advice of ब्रह्मा. Their sons were दानवस् distinguished for warlike qualities. ६०,000 of these were killed by Arjuna while in Heaven to please Indra. फलकम्:F2:  भा. VI. 6. 2, २५, ३४-36; M. 4. ५५; 5. १३; 6. 1-2, ४४; वा. ६५. ११५-116, १५७-158.फलकम्:/F Aditi was another wife of कश्यप, and was the mother of वामन-Hari. On an appeal from her on behalf of gods exiled from अमरावती, कश्यप taught her the पयोव्रत to please Hari. फलकम्:F3:  भा. VIII. १३. 6; १६. 2-२५; १७. २२-3: X. 3. ४२; Br. II. १३. ७९.फलकम्:/F Pleased with the anointing of वामन. फलकम्:F4:  भा. VIII. २३. २१; M. २४४. ४१; २४५. ८२.फलकम्:/F His तेजस्। फलकम्:F5:  भा. III. १६. ३५-36; १७. 2.फलकम्:/F Pleased with Diti's मदनद्वादशिव्रतम् but did not relish her request for a son to slay Indra but granted it under certain condi- tions. फलकम्:F6:  भा. VI. १८. ४४-54: III. chap. १४ (whole); M. 7. ३०-49.फलकम्:/F A sage of the Vaivasvata epoch. His descendants. फलकम्:F7:  भा. VIII. 8. ३१; १३. 5; M. 9. २७.फलकम्:/F Father of Vivasvat. फलकम्:F8:  भा. IX. 1. १०; M. ११. 2.फलकम्:/F Awarded मध्यदेशा by परशु- राम. फलकम्:F9:  भा. IX. १६. २२.फलकम्:/F Visited with pupils भीष्म on his death-bed; फलकम्:F१०:  Ib. I. 9. 8.फलकम्:/F goes round Dhruva. फलकम्:F११:  भा. IV. 9. २१; M. १२७. २४;फलकम्:/F See दिति, इन्द्र। A ब्रह्मवादिन् and a प्रजापति. A देवऋषि. His sons were नारद and Parvata, as also आदित्यस्, Maruts and Rudras. फलकम्:F१२:  Br. II. २७. १०४; ३२. ९८, ११२; ३५. ९२-95: ३८. 3; III. 1. ५३; 4. ३४; 8. 1 and २७; M. १४५. ९२; वा. 1. १३८; 3. 2: ६५. ५३; ८४. २६ and ३१.फलकम्:/F An अम्श of ब्रह्मा. फलकम्:F१३:  M. ४७. 9; Br. III. 2. १०५; ७१. २३८; वा. 1. १३८; 3. 2; ६५. ११४.फलकम्:/F When दक्ष grew angry on account of his daughter कश्यप drank कश्य, a kind of wine; फलकम्:F१४:  वा. ६५. ११५-17.फलकम्:/F hence his name; hid योग in a cave; फलकम्:F१५:  Br. I. 1. ११७; वा. ८३. ८३; Br. III. १९. ५३.फलकम्:/F आश्रम of; फलकम्:F१६:  वा. ३७. २२.फलकम्:/F a sage by ज्ञान; फलकम्:F१७:  Ib. ५९. ९०.फलकम्:/F place in the विश्वचक्र दान। फलकम्:F१८:  M. २८५. 6.फलकम्:/F With the sun during the months सह and सहस्य, फलकम्:F१९:  Ib. १२७. १७.फलकम्:/F a sage of चाक्षुष epoch. फलकम्:F२०:  वा. ६२. ६६.फलकम्:/F [page१-342+ ३१]
(II)--a sage and contemporary of कृष्ण. In- vited for युधिष्ठिर's राजसूय। फलकम्:F1:  भा. X. ७४. 9.फलकम्:/F Came to स्यमन्तपञ्- caka to see कृष्ण; फलकम्:F2:  Ib. X. ८४. 4.फलकम्:/F one of the sages who left for पिण्डारक; फलकम्:F3:  Ib. XI. 1. १२.फलकम्:/F met by तक्षक on his way to परीक्षित्. फलकम्:F4:  Ib. XII. 6. ११.फलकम्:/F
(III)--a पौराणिक who learnt मूलसम्हिता from the disciple of व्यास. भा. XII. 7. 5 and 7.
(IV)--the sage presiding over the month of सह; फलकम्:F1:  भा. XII. ११. ४१.फलकम्:/F with the sun in हेमन्तक। फलकम्:F2:  वा. ५२. १६.फलकम्:/F
(V)--(ऋष्यशृण्ग) a sage of the first epoch of सावर्णि Manu. Br. IV. 1. ११.
(VI)--a sage of the स्वारोचिष epoch. M. 9. 8.
(VII)--a sage resorting to शुक्लतीर्थ. M. १९२. १०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kaśyapa : m. (pl.): Name of a group of ascetics, descendants of Kaśyapa.


A. Characteristic: They were reckoned among the best Brāhmaṇas of the whole world (sarvasya jagataḥ śreṣṭhā brāhmaṇāḥ) 3. 27. 8.


B. Epic events:

(1) Mentioned by Baka Dālbhya among those Brāhmaṇa ascetics (brāhmaṇānāṁ tapasvinām 3. 27. 6) who, protected by Yudhiṣṭhira in the Dvaitavana forest (vasatsv atha dvaitavane 3. 27. 1), observed vows and practised dharma (caranti dharmaṁ puṇye 'smiṁs tvayā guptā dhṛtavratāḥ/…vāsiṣthāḥ kāśyapaiḥ saha) 3. 27. 7;

(2) Lomaśa introduced to Yudhiṣṭhira Kāśyapas among the ascetics who were presnt on Mahendra mountain; Yudhiṣṭhira with his brothers honoured all of them (tāpasānāṁ paraṁ cakre satkāraṁ bhrātṛbhiḥ saha//lomaśaś cāsya tān sarvān ācakhyau tatra tāpasān/…vāsiṣṭhān atha kāśyapān//) 3. 115. 1-2.


_______________________________
*2nd word in right half of page p659_mci (+offset) in original book.

previous page p658_mci .......... next page p660_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kaśyapa : m. (pl.): Name of a group of ascetics, descendants of Kaśyapa.


A. Characteristic: They were reckoned among the best Brāhmaṇas of the whole world (sarvasya jagataḥ śreṣṭhā brāhmaṇāḥ) 3. 27. 8.


B. Epic events:

(1) Mentioned by Baka Dālbhya among those Brāhmaṇa ascetics (brāhmaṇānāṁ tapasvinām 3. 27. 6) who, protected by Yudhiṣṭhira in the Dvaitavana forest (vasatsv atha dvaitavane 3. 27. 1), observed vows and practised dharma (caranti dharmaṁ puṇye 'smiṁs tvayā guptā dhṛtavratāḥ/…vāsiṣthāḥ kāśyapaiḥ saha) 3. 27. 7;

(2) Lomaśa introduced to Yudhiṣṭhira Kāśyapas among the ascetics who were presnt on Mahendra mountain; Yudhiṣṭhira with his brothers honoured all of them (tāpasānāṁ paraṁ cakre satkāraṁ bhrātṛbhiḥ saha//lomaśaś cāsya tān sarvān ācakhyau tatra tāpasān/…vāsiṣṭhān atha kāśyapān//) 3. 115. 1-2.


_______________________________
*2nd word in right half of page p659_mci (+offset) in original book.

previous page p658_mci .......... next page p660_mci

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kaśyapa, a word denoting ‘tortoise,’ occurs in the Atharvaveda[१] and often later.[२]

Kaśyapa is the name of a sage who is mentioned only once in the Rigveda,[३] but is a common figure in the later Saṃhitās.[४] He is always of a mythical character, as belonging to the distant past. According to the Aitareya Brāhmaṇa,[५] he anointed King Viśvakarman Bhauvana, and in the Upaniṣads[६] he is mentioned as a Ṛṣi. The Kaśyapas appear in connexion with Janamejaya in the Aitareya Brāhmaṇa.[७]

  1. iv. 20. 7.
  2. Maitrāyaṇī Saṃhitā, iii. 14, 18;
    Vājasaneyi Saṃhitā, xxiv. 37;
    Satapatha Brāhmaṇa, vii. 5, 1, 5;
    Aitareya Brāhmaṇa, ii. 6.

    Cf. Weber, Indische Studien, 18, 86;
    Bloomfield, American Journal of Philology, 17, 403.
  3. ix. 114, 2.
  4. Sāmaveda, i. 1, 2, 4, 10;
    4, 2, 3, 2 (but in these passages the St. Petersburg Dictionary, s.v., accepts the sense of a divine being, identical with Prajāpati);
    Av. i. 14, 4;
    ii. 33, 7;
    iv. 20, 7;
    29, 3;
    37, 1;
    Maitrāyaṇī Saṃhitā, iv. 2, 9, Vājasaneyi Saṃhitā, iii. 62.
  5. viii. 21;
    Satapatha Brāhmaṇa, xiii. 7, 1, 15.
  6. Bṛhadāraṇyaka Upaniṣad, ii. 2, 6;
    Jaiminīya Brāhmaṇa, iv. 3, 1 (in a quotation).
  7. vii. 27. Cf. Oldenberg, Zeitschrift der Deutschen Morgenländischen Gesellschaft, 42, 235, n. 1.
"https://sa.wiktionary.org/w/index.php?title=कश्यप&oldid=495503" इत्यस्माद् प्रतिप्राप्तम्