कापिलेय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कापिलेय¦ पु॰ कपिलायाः तन्नाम्न्या ब्राह्मण्या अपत्यम् ढक्। कपिलानाम्न्याः स्तनपायित्वेन तदपत्ये ब्राह्मण्याः कपिल-शिष्ये मुनिभेदे। तस्य सम्भवादिकं भा॰ शा॰

२१

८ अ॰वर्ण्णितं यथा
“तत्र पञ्चशिखो नाम कापिलेयो महा-मुनिः। परिधावन् महीं कृत्स्नां जगाम मिथिलामथ। सर्वसंन्यासधर्माणां तत्त्वज्ञानविनिश्चये। सुपर्यवसितार्थश्चनिर्द्वन्द्वोनष्टसंशयः। ऋषीणामाहुरेकं तु यं कामानावृतंनृष्। शाश्वतं सुखमत्यन्तमन्विच्छन्तं सुदुर्लभम्। यमाहुःकपिलं सांख्याः परमर्षिं प्रजापतिम्। समन्ये तेन रूपेणविस्मापयति हि स्वयम्। आसुरेः प्रथमं शिष्यं यमाहु-श्चिरजीविनम्। पञ्चस्रोतसि यः सत्रमास्ते वर्षसहस्रि-कम्। यत्न चासीनमागम्य कापिलं मण्डलं महत्। पञ्च-स्रोतसि निष्णातः पञ्चरात्रविशारदः। पञ्चज्ञः पञ्चकृत्[Page1887-b+ 38] पञ्चगुणः पञ्चशिखः स्मृतः। पुरुषावस्थमव्यक्तं परमार्थंन्यवेदयत्। इष्टसत्रेण संपृष्टो भूयश्च तपसासुरिः। क्षेत्रक्षेत्रज्ञयोर्व्यक्तिं बुबुधे देवदर्शनः। यत्तदेकाक्षरं ब्रह्मनानारूपं प्रदृश्यते। आसुरिर्मण्डले तस्मिन् प्रतिपेदेतदव्ययम्। तम्य पञ्चशिखः शिष्यो मानुष्या पयसा भृतः। ब्राह्मणी कपिला नाम काचिदासीत् कुटुम्बिनी। तस्याःपुत्रत्वमागम्य स्त्रियाः स पिबति स्तनौ। ततः स कापि-लेयत्वं लेभे बुद्धिं च नैष्ठिकीम्। एतन्मे भगवानाहकापिलेयस्य संभवम्। तस्य तत् कापिलेयत्वं सर्ववित्त्व-मनुत्तमम्”। व्याख्यातञ्चैतत् नीलकण्ठेन यथा
“कापिलेयः कपिलायाःपुत्रः परिधावन् एकत्र वासमकुर्वन्। सुपर्यवसितार्थःसम्यग्निश्चितप्रयोजनः। कामैरनावृतं कामादवसितमितिपाठे यदृच्छया स्थितं नृषु सुखम् अन्विच्छन्तं स्थाप-यितुमिति शेषः। सः कपिलः, तेन पञ्चशिखसंज्ञेनतत्प्राशष्यत्वात्तत्तुल्यत्वम्। पञ्च स्रोतांसि विषयकेदारप्रणाडिकाः यस्य तस्मिन् मनसि मानसं सत्रमित्यर्थः। यत्र यत्समीपे, कापिलं कपिलमतानुसारि मण्डलं मुनिसमूहं प्रति परमार्थं यो न्यवेदयदित्युत्तरेण सम्वन्धः। पञ्चस्रोतसि मनसि निष्णातः ऊहापोहकोशलवान्। पञ्चरात्रो नाम विष्णु त्वप्रापकः क्रतुः
“पुरुषोह वै नारा-यणो ऽकामयतात्यतिष्ठेयं सर्वाणि भूतान्यहमेवेदं सर्वंस्यामिति सएतं पञ्चरात्रं पुरुषमेधं यज्ञक्रतुमपश्यदिति” शतपवोक्तस्तत्र विशारदः अनुष्ठिताखिलकर्मे-त्यर्थः। पञ्च अन्नमयप्राणमयमनोमयविज्ञानमयानन्दम-यान् कोषान् मिथ आत्मनश्च विविक्तान् जानातीति पञ्च-ज्ञः अतएव पञ्चकृत् पञ्च तद्विषयान्यु पासनानि
“भृगुर्वैवारुणिरित्यस्यामुपनिषदि
“सतपस्तप्त्वाऽन्नं ब्रह्मेति व्यजा-नदित्यादि” विहितानि करोति पञ्चकृत्, पञ्च
“शान्तो-दान्त उपरतस्तितिक्षुः समाहितो भूत्वात्मन्येवात्मानंपश्यतीति श्रुताः शान्तादयो गुणाः यस्मिन् स पञ्चगुणःततश्च
“ब्रह्मविद्ब्रह्मैव भवतीति” श्रुतेः पञ्चभ्योऽतिरिच्य-मानत्वात् शिखेवेति पञ्चशिखं पुच्छं ब्रह्म तज्ज्ञत्वात्मुनिरपि पञ्चशिखः। ननु पञ्चकृत् कथं षष्ठज्ञः स्यादितिवेत्? शृणु--यथान्नमयं विकारमुपासीनस्तत्प्रकृतिमन्नंविराडाख्यमेति एवं मायया विकृतमानन्दं तत्पतिमेतीतिन षष्ठोपास्तिः पृयग्वक्तव्या। षष्ठज्ञानाय तस्य पञ्चमो-पास्तिफलत्वात् तदेतदाह पुरुषेति। पुरुषा अन्नमयादयः[Page1888-a+ 38] पञ्च अवसन्नतया बाधिततया तिष्ठन्तीत्यस्मिन्निति पुरुषा-वस्थम् अतएव शिरआद्यवयवरहितत्वादव्ययम् अबा-ध्यत्वाच्च परमार्थम् अबोधयत्। तस्यापि गुरुमाह इष्टेत्या-दिना। इष्टसत्रेण आत्मयज्ञेन हेतौ तृतीया, अध्ययनेनवसतीतिवत्, सम्यक् पृष्टं प्रश्नो यस्य स संपृष्टः, आत्मज्ञा-नार्थं कृतप्रश्न इत्यर्थः। व्यक्तिं बाध्यत्वाबाध्यत्वेन स्पष्टताम्देवदर्शनः दिव्यदृष्टिरित्यर्थः। सांख्यसम्मतं गुणपुरुषान्तर-ज्ञानात् कैवल्यं प्रधानं चोपादानमिति पक्षं निरस्यतियत्तरिति, अक्षरमेव जगदुपादानतया नानारूपं न तुक्षरं प्रधानम्, अव्ययं ब्रह्मैव प्रतिपेदे ज्ञातवान्, न तु गुणपुरुषान्तरम्। भगवान् मार्कण्डेयः सनत्कुमारो वा”।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कापिलेय mfn. derived from कपिलPan5car.

कापिलेय m. a patr. fr. कपिलor a metron. fr. कपिलाAitBr. vii , 17 MBh.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KĀPILEYA : Son of Viśvāmitra. After saving Śunaś- śepha from death, Viśvāmitra was fondling the child on his lap. At that time, the child's father Ajīgarta came to him and wanted Viśvāmitra to return the child to him. Viśvāmitra then told him “Like Kāpileya and Bābhravya, this is also my son.” From this we may infer that Kāpileya must have been Viśvāmitra's son. (Aitareya Brāhmaṇa).


_______________________________
*12th word in left half of page 389 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kāpileya.--The Kāpileyas and the Bābhravas are mentioned in the Aitareya Brāhmaṇa[१] as descendants of Devarāta Vaiśvāmitra, the adoptive name of Śunaḥśepa.

  1. vii. 17. Cf. Weber, Indische Studien, 1, 216, n., 433.
"https://sa.wiktionary.org/w/index.php?title=कापिलेय&oldid=473126" इत्यस्माद् प्रतिप्राप्तम्