कारोतर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारोतर m. a filtering vessel or a cloth used to purify the liquor called सुराRV. i , 116 , 7 VS. S3Br. etc.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kārotara appears to denote in the Rigveda,[१] and occasionally later,[२] a ‘filter’ or ‘sieve’ for purifying the liquor called Surā.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कारोतर पु.
बाँस की चलनी, जो बैल के चर्म के ऊपर रखी जाती है और जिस पर (सुरा) उड़ेली जाती है और शोधी जाती है, आप.श्रौ.सू. 19.6.1; ‘श्वभ्रं खात्वा चर्मावधाय परिस्रुतमासिच्य कारोत्तरमवदधाति कारोत्तराद्वा चर्मणि मन्त्र लिङ्गात्’ का.श्रौ.सू. 19.2.7 (सौत्रामणी); ऋ.वे. 1.116.7; सुरा के शोधन के लिए छानने का पात्र या वस्त्र, श्रौ.को. (अं.) I.ii.9०3।

  1. i. 116, 7.
  2. Vājasaneyi Saṃhitā, xix. 16, 82;
    Satapatha Brāhmaṇa, xii. 9, 1, 2;
    Kauṣītaki Brāhmaṇa, ii. 7. Cf. Zimmer, Altindisches Leben, 280.
"https://sa.wiktionary.org/w/index.php?title=कारोतर&oldid=477956" इत्यस्माद् प्रतिप्राप्तम्