कीनाश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीनाशः, पुं, (क्लिश्नातीति । क्लिशू विबाधने वधे वा । “क्लिशेरीच्चोपधायाः लोपश्च लो नाम् च” । उणां ५ । ५६ ॥ इति कन् उपधाया ईत्वं ललोपो नामागमश्च ।) यमः । इत्यमरः ३ । ३ । २१४ ॥ (“विधेहि कीनाशनिकेतनातिथिं ।” माघः । १ । ७३ ॥) वानरविशेषः । इति तट्टीकायां स्वामी ॥

कीनाशः, त्रि, (क्लिश्नातीति । क्लिशूविवाधने वधे च । “क्लिशेरीच्चोपधाया लोपश्च लो नाम् च” । उणां ५ । ५६ । इति कन् उपधाया ईत्वं ललोपो नामागमश्च ।) कर्षकः । (यथा मनुः ९ । १५० । “कीनाशो गोवृषो यानमलङ्कारश्च वेश्म च । विप्रस्योद्धारिकं देयमेकांशश्च प्रधानतः” ॥) क्षुद्रः । पशुघाती । इति मेदिनीकरहेमचन्द्रौ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीनाश पुं।

कृपणः

समानार्थक:कदर्य,कृपण,क्षुद्र,किम्पचान,मितम्पच,मत्सर,कीनाश

3।3।216।1।1

कृतान्ते पुंसि कीनाशः क्षुद्रकर्षकयोस्त्रिषु। पदे लक्ष्ये निमित्तेऽपदेशः स्यात्कुशमप्सु च॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

कीनाश पुं।

कृषीवलः

समानार्थक:क्षेत्राजीव,कर्षक,कृषक,कृषीवल,कीनाश

3।3।216।1।1

कृतान्ते पुंसि कीनाशः क्षुद्रकर्षकयोस्त्रिषु। पदे लक्ष्ये निमित्तेऽपदेशः स्यात्कुशमप्सु च॥

सेवक : क्षेत्रम्

वृत्ति : कर्षणम्

 : शाकक्षेत्रादिकः

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

कीनाश पुं।

यमः

समानार्थक:धर्मराज,पितृपति,समवर्तिन्,परेतराज्,कृतान्त,यमुनाभ्रातृ,शमन,यमराज्,यम,काल,दण्डधर,श्राद्धदेव,वैवस्वत,अन्तक,धर्म,हरि,कीनाश,जीवितेश

3।3।216।1।1

कृतान्ते पुंसि कीनाशः क्षुद्रकर्षकयोस्त्रिषु। पदे लक्ष्ये निमित्तेऽपदेशः स्यात्कुशमप्सु च॥

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीनाश¦ mfn. (-शः-शी-शं)
1. A labourer or cultivator of the soil.
2. Small, little.
3. Covetous, niggardly.
4. A slayer of cattle. m. (-शः)
1. A name of YAMA.
2. A particular monkey. E. की for का or कु bad, vile, नाश who destroy, the causal form of नश् to destroy, with अच् aff. [Page184-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीनाश [kīnāśa], a. [Uṇ.5.36]

Cultivating the soil; Ms.9.15; Bhāg.3.3.13.

Poor, indigent.

Niggardly; समृद्धो यश्च कीनाशः Mb.13.78.12; Bhāg.3.22.13.

Small, little.

Killing secretly (उपांशुघातिनि Nm.).

Cruel; Mb.14.2.3.

शः An epithet of Yama, the god of death; विधेहि कीनाशनि- केतनातिथिम् Śi.1.73.

A kind of monkey.

A butcher; न वधार्थं प्रदातव्या न कीनाशे न नास्तिके Mb.13.66.51.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीनाश m. ( क्लिश्Un2. v , 56 )a cultivator of the soil RV. iv , 57 , 8 VS. xxx , 11 AV. etc.

कीनाश m. niggard MBh.

कीनाश m. दस्. BhP. Katha1s.

कीनाश m. N. of यमNaish. vi , 75 Ba1lar.

कीनाश m. (= कीश)a kind of monkey L.

कीनाश m. a kind of राक्षसL.

कीनाश mfn. killing animals (or " killing secretly ") L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kīnāśa, a name of the ploughman or cultivator of the soil, is found in the Rigveda[१] and the later Saṃhitās.[२] See Kṛṣi.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कीनाश पु.
भूमि को जोतने वाला, (कीनाशा बलीवर्दान् अजन्ति) आप.श्रौ.सू. 16.19.3 (चयन); भा.श्रौ.सू. 6.18.7; मा.श्रौ.सू. 1.6.4.24.

  1. iv. 57, 8.
  2. Av. iv. 11, 10;
    vi. 30, 1;
    Vājasaneyi Saṃhitā, xxx. 11;
    Taittirīya Brāhmaṇa, ii. 4, 8, 7.

    Cf. Zimmer, Altindisches Leben, 237;
    Weber, Indische Studien, 18, 45;
    Hopkins, Journal of the American Oriental Society, 17, 86, n.
"https://sa.wiktionary.org/w/index.php?title=कीनाश&oldid=496325" इत्यस्माद् प्रतिप्राप्तम्