कुल्माष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुल्माषम्, क्ली, (कोलतीति । कुल् + क्विप । ततः कुलं भक्तमिश्रितजलं मस्यतीति । मसीर्य्य परिणामे + अण् पृषोदरात् षत्वम् ।) काञ्जिकम् । इत्यमरः । २ । ९ । ३९ ॥

कुल्माषः, पुं, (कोलति इति । कुल् + क्विप् । कुल् अर्द्धस्विन्नो माषोऽस्मिन् ।) यावकः । इत्यमरः । २ । ९ । १८ ॥ (यथा, सुश्रुते सूत्रस्थाने ४६ अध्याये ॥ “कुल्माषा वातला रूक्षा गुरवो भिन्नवर्च्चसः” ॥) वोरवधान्यम् । कुलत्थ इत्यन्ये । माषाकृतिपत्रः । काश्मीरेषु तुलसी इति ख्यातः इति सुभूतिः । इति भरतः ॥ राजमाष इत्यन्ये । इति नयना- नन्दः ॥ माषादिमिश्रमर्द्धस्विन्नभक्तम् । खिञ्चडी इति ख्यातश्च । इति लिङ्गादिसंग्रहटीकायां भरतः ॥ पाचितमाषादिरिति भीमः । इति सार- सुन्दरी ॥ अर्द्धस्विन्नगोधूमचणकादयः । (यथा, शब्दार्थचिन्तामणौ । “अर्द्धस्विन्नास्तु गोधूमा अन्येऽपि चणकादयः । कुल्माषा इति कथ्यन्ते शब्दशास्त्रेषु पण्डितैः” ॥) अस्य गुणाः । गुरुत्वम् । रूक्षत्वम् । वातकारि- त्वम् । मलभेदित्वञ्च । इति भावप्रकाशः ॥ रोग- विशेषः । इति शब्दरत्नावली ॥ वनकुलत्थः । इति रत्नमाला ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुल्माष पुं।

अर्धस्विन्नयवादिः

समानार्थक:यावक,कुल्माष

2।9।18।2।2

सिद्धार्थस्त्वेष धवलो गोधूमः सुमनः समौ। स्याद्यावकस्तु कुल्माषश्चणको हरिमन्थकः॥

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

कुल्माष नपुं।

काञ्जिकम्

समानार्थक:आरनालक,सौवीर,कुल्माष,अभिषुत,अवन्तिसोम,धान्याम्ल,कुञ्जल,काञ्जिक

2।9।39।1।3

आरनालकसौवीरकुल्माषाभिषुतानि च। अवन्तिसोमधान्याम्लकुञ्जलानि च काञ्जिके॥

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुल्माष¦ पु॰ कोलति कुल--क्विप् कुल् भाषोऽस्मिन्

७ ब॰।
“अर्द्धस्विन्नाश्च गोधूमा अन्येच चणकादयः। कुल्माषाइति कवन्ते इत्युक्तेषु

१ अर्द्धस्विन्नगोधूमादिषु वैद्यकम्
“कुल्माषा गुरवो रूक्षा वातला भिन्नवर्च्चसः” भावप्र॰
“सक्तून् विलेपीं कुल्माषं जलञ्चापि शुभं पिबेत्” सुश्रु॰।
“वलाकां वारुणीकुल्माषाभ्याम्” (नाश्नीयात्)। सुश्रु॰।
“कणपिन्याकफलीकरणकुल्माषस्थालीपुरीषा-दीन्यमृतबदव्यवहरति” भाग॰

५ ,

९ ,

१० ,। कुत्-सिता माषाः पृषो॰।

२ निन्दितमाषे च
“स हेभ्यं कुल्-माषान् खादन्तं बिभिक्षे” छान्द॰ उ॰
“कुल्माषान्कुत्सितान् माषान्” शा॰ भाष्यम्।

३ सूर्य्यस्य पारिपा-र्श्विकभेदे

४ शूकधान्ये यवादौ च शब्दचि॰।

५ काञ्जिके

६ मसीपरिणामे च न॰ शब्दचि॰।
“कुलमाषाः कुलेषु सीदन्तीति” निरुक्तोक्ते

७ कुत्सितार्थेत्रि॰
“कुल्माषांश्चिदाहवेत्यवकुत्सिते” निरुक्तकारः। कुल्माषाः प्रायेणान्नमस्याः अञ् स्त्रियां ङीप्। कौल्-माषी पूर्ण्णिमा।

८ माषादिमिश्रार्द्धभ्रष्टभक्ते (खेचडी)भरतः।

९ रोगभेदे शब्दरत्ना॰

१० वनकुलत्थे रत्नमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुल्माष¦ mn. (-षः-षं) Sour gruel perpared by the spontaneous fermenta- tion of the water of boiled rice. n. (-षं)
1. Half ripe barley.
2. Forced riee.
3. A sort of Phaseolus: see राजमाष।
4. A species of Dolichos, (D. beflorus.) See यावक।
5. A disease. m. (-षः) A dish consisting of half boiled rice, with pulse, &c. commonly K'hichri. E. कुल a class or race, मष् or मस् to hurt or kill, अण् affix; hence the word is also written कुल्मास।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुल्माष m. (also आस्m. pl. )sour gruel (prepared by the spontaneous fermentation of the juice of fruits or of boiled rice) Sus3r.

कुल्माष m. an inferior kind of grain , half-ripe barley ChUp. BhP. v , 9 , 12 Bhpr.

कुल्माष m. a kind of disease L.

कुल्माष n. sour gruel L.

कुल्माष n. forced rice L.

कुल्माष n. a sort of Phaseolus(= राज-माष) L.

कुल्माष n. a species of Dolichos(= यावक) L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kulmāṣa, a word mentioned by the Chāndogya Upaniṣad[१] in the plural, is interpreted by the commentator as ‘bad beans’ (kutsitā māṣāḥ), a version adopted by Bo7htlingk in his Dictionary.[२] Little[३] renders it ‘sour gruel’ in accordance with the Nirukta.[४]

  1. i. 10, 2. 7.
  2. Cf. Bhāgavata Purāṇa, v. 9. 12. where it is glossed ‘worm-eaten beans.’
  3. Grammatical Index, 52.
  4. i. 4.
"https://sa.wiktionary.org/w/index.php?title=कुल्माष&oldid=496805" इत्यस्माद् प्रतिप्राप्तम्