कुल्या

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुल्या, स्त्री, (कुले प्राणिगणे साधुः तत्र साधु- रिति यत् ।) क्षुद्रा कृत्रिमा नदी । इत्यमरः । १ । १० । ३४ ॥ (यथा, शाकुन्तले १ माङ्के । “कुल्याम्भोभिः पवनचपलैः शाखिनो धौतमूलाः” ॥) पयःप्रणाली । पयनाला इति भाषा । जीवन्ति- कौषधिः । नदीमात्रम् । इति मेदिनी ॥ (यथा, महाभारते ३ पर्व्वणि । “सैन्धवारण्यमासाद्य कुल्यानां कुरु दर्शनम्” ॥) कुलस्त्री । इति हलायुधः ॥ स्थूलवार्त्ताकुः । इति रत्नमाला ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुल्या स्त्री।

कृत्रिमस्वल्पनदी

समानार्थक:कुल्या

1।10।34।1।3

शोणो हिरण्यवाहः स्यात्कुल्याल्पा कृत्रिमा सरित्. शरावती वेत्रवती चन्द्रभागा सरस्वती॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुल्या f. (perhaps) custom or habit of a family AV. xi , 3 , 13

कुल्या f. a small river , canal , channel for irrigation , ditch , dyke or trench RV. VS. AV. etc.

कुल्या f. ( ifc. f( आ). ) Ragh. vii , 46

कुल्या f. N. of a river MBh. xiii , 1742.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kulyā : f.: Name of a river.

By bathing there, by repeating the aghamarṣaṇa prayer (ṚV. 10. 190) and by fasting for three nights a person becomes pure (śuciḥ) and gets the fruit of an Aśvamedha 13. 26. 53.


_______________________________
*4th word in right half of page p313_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kulyā : f.: Name of a river.

By bathing there, by repeating the aghamarṣaṇa prayer (ṚV. 10. 190) and by fasting for three nights a person becomes pure (śuciḥ) and gets the fruit of an Aśvamedha 13. 26. 53.


_______________________________
*4th word in right half of page p313_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kulyā in two passages of the Rigveda,[१] according to Muir,[२] possibly refers to artificial watercourses flowing into a reservoir (hrada). See Avata.

  1. iii. 45, 3;
    x. 43, 7.
  2. Sanskrit Texts, 5, 465, 466.
"https://sa.wiktionary.org/w/index.php?title=कुल्या&oldid=496808" इत्यस्माद् प्रतिप्राप्तम्