कूदी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूदी [kūdī], A fetter for the foot.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूदी f. a bunch of twigs , bunch( v.l. कूटी) AV. v , 19 , 12 Kaus3.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kūdī, written also Kūṭī in the manuscripts, occurs in the Atharvaveda[१] and the Kauśika Sūtra[२] denoting a twig--identified by the scholiast with Badarī, the jujube--which was tied to the bodies of the dead to efface their traces, presumably in order to render the return of the spirit to the old home difficult.

  1. v. 19, 12.
  2. Bloomfield's edition, xliv. Cf. Bloomfield, American Journal of Philology, 11, 355;
    12, 416;
    Roth, Festgrnss an Bo7htlingk, 98;
    Whitney, Translation of the Atharvaveda, 254;
    Macdonell, Vedic Mythology, p. 165.
"https://sa.wiktionary.org/w/index.php?title=कूदी&oldid=496977" इत्यस्माद् प्रतिप्राप्तम्