कृमुक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृमुक¦ पु॰ क्रमुक + पृषो॰। गुवाकवृक्षे तस्योत्पत्तिकथा शत॰ब्रा॰

६ ।

६ ।

२ ।

११
“सा कार्मुकी स्यात्। देवाश्चासुराश्चोभये प्राजापत्याअस्पर्धन्त ते देवा अग्निमनीकं कृत्वा सुरानभ्यायं स्तस्या-र्चिषः प्रगृहीतस्यासुरा अग्रं प्रावृश्चंस्तदस्यां प्रत्यतिष्ठ-त्स कृमुकोऽभवत्तस्मात् सस्वादु रसोहि तस्मादु लोहितोचिर्हि स एषोऽग्निरेव यत् कुमुकोऽग्निमेवास्मिन्न तत्सम्भूतिं दधाति”। कृमुकस्येयम् अण् ङीप्। कार्मुकीकुमुकसम्बन्धिन्यां समिधि स्त्री

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृमुक m. a kind of tree Ka1t2h. xix , 10 S3Br. vi , 6 , 2 , 11 Kaus3. 28 Mahi1dh. on VS. xi , 70 (See. कार्मुक, क्रुमुक, and क्रमुक.)

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kṛmuka is the name in the Kāṭhaka Saṃhitā.[१] and the Śatapatha Brāhmaṇa[२] of a species of wood used for fuel.[३]

  1. xix. 10.
  2. vi. 6, 2, 11.
  3. Ibid. (Krāmuha as applied to samidh).
"https://sa.wiktionary.org/w/index.php?title=कृमुक&oldid=473216" इत्यस्माद् प्रतिप्राप्तम्