कोविदः

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामः[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोविदः, त्रि, (कुङ् शब्दे विच् कौः वेदः तं वेत्ति जानातीति । विद् + “इगुपधेति” । ३ । १ । ११५ । इति कः ।) पण्डितः । इत्यमरः । २ । ७ । ५ ॥ (यथा, भागवते । १ । १२ । २९ । “इति राज्ञ उपादिश्य विप्रा जातककोविदाः । लब्धोपचितयः सर्व्वे प्रतिजग्मुः स्वकान् गृहान्” ॥)

"https://sa.wiktionary.org/w/index.php?title=कोविदः&oldid=461752" इत्यस्माद् प्रतिप्राप्तम्