समर्थः

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामः[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

[[fr:व्

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समर्थः, त्रि, (समर्थयते इति । सं + अर्थ + पचा- द्यच् ।) शक्तिष्ठः । (यथा, तिथितत्त्वे । “ये समर्था जगत्यस्मिन् सृष्टिस्थित्यन्तकारिणः । तेऽपि कालेन लीयन्ते कालो हि बलवत्तरः ॥”) सम्बन्धार्थः । हितः । इत्यमरः ॥ (यथा, महा- भारते । १३ । ५ । २६ । “नार्हसे मां सहस्राक्ष द्रुमं त्याजयितुं चिरात् । समर्थमुपजीव्येमं त्यजेयं कथमद्य वै ॥”)

"https://sa.wiktionary.org/w/index.php?title=समर्थः&oldid=507026" इत्यस्माद् प्रतिप्राप्तम्