क्रुमुक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रुमुक¦ पु॰ क्रम--उक वेदे पृषो॰। गुवाके
“क्रुमुकमपि कुर्य्यात्एषा वा अग्नेः प्रिया तनुः यत्क्रुमुकः” तैत्ति॰

५ ।

१०

९ ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रुमुकः [krumukḥ], Ved. A piece of wood to catch the sacrificial fire; स क्रुमुकं प्राविशत् क्रुमुकमव दधाति Yv.5.1.9.5.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रुमुक m. (See. कृमुक, क्रम्)a piece of wood or match used to catch the sacrificial fire when kindled by friction TS. v , 1 , 9 , 5 TBr. i , 4 , 7 , 3 A1pS3r. xiv , 24.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Krumuka as the name of ‘wood’ appears to be a variant form of Kṛmuka.

^1) Taittirīya Saṃhitā, v. 1, 9, 3; Taittirīya Brāhmaṇa, i. 4, 7, 3.
==Foot Notes==

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रुमुक न.
लाल रंग वाली लकड़ी, आप.श्रौ.सू. 16.9.6 (धू.); बौ.श्रौ.सू. 1०.12 (अपरपक्ष-सम्भार); धनुष् एवं बाण के साधन से प्राप्त लकड़ी की फर्रियां, आप.श्रौ.सू. 14.24.6.

"https://sa.wiktionary.org/w/index.php?title=क्रुमुक&oldid=497729" इत्यस्माद् प्रतिप्राप्तम्